समाचारं

"सामाजिक भर्ती" पेट्रोचाइना उत्तर चीन तेल क्षेत्र कम्पनी की भर्ती घोषणा

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सद्यः

PetroChina उत्तर चीन तेल क्षेत्र कम्पनी

पेट्रोलियम-पेट्रोकेमिकल-उद्योगाय केषाञ्चन कर्मचारिणां मुक्तनियुक्तिः

पञ्जीकरणस्य अन्तिमतिथिः २०२४ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्कः अस्ति

सर्वेषां ध्यानं दातुं स्वागतम्!

⬇️


 

1. एककस्य परिचयः

उत्तरचीनतैलक्षेत्रकम्पनी चीनराष्ट्रीयपेट्रोलियमनिगमेन, चीनराष्ट्रीयपेट्रोलियमनिगमेन च सम्बद्धा अस्ति, अयं तेलस्य गैसस्य च अन्वेषणविकासयोः केन्द्रितः एकः विशालः राज्यस्वामित्वयुक्तः उद्यमः अस्ति । मुख्यतया तेल-गैस-अन्वेषण-विकासः, कोयला-शय्या-मीथेनः, गैस-भण्डारणं, नवीन-ऊर्जा-विकासः उपयोगश्च इत्यादिषु व्यवसायेषु संलग्नः । अन्वेषणक्षेत्राणि हेबेई, आन्तरिकमङ्गोलिया, शान्क्सी इत्यादिषु स्थानेषु केन्द्रीकृतानि सन्ति, येषु बीजिंग-तिआन्जिन्-हेबेई, आन्तरिकमङ्गोलिया, शान्क्सी इत्यादीनां पञ्चप्रान्तेषु नगरेषु च विस्तृताः सन्ति कम्पनीयाः मुख्यालयः हेबेई-प्रान्तस्य रेन्क्यू-नगरे प्रसिद्धस्य "उत्तर-चीनस्य मोती" बैयाङ्गडियन-सरोवरस्य तटे अस्ति तथा च क्षियोङ्गन-नवक्षेत्रस्य समीपे अस्ति अस्य अद्वितीयाः आर्थिकाः भौगोलिकाः च लाभाः सन्ति तथा च उत्तमं सामाजिकं सांस्कृतिकं च वातावरणम् अस्ति


 

2. भर्तीपदं जनानां संख्या च

०१ अन्वेषणं विकासं च

भर्ती संख्या

२ जनाः

कार्यस्य शर्ताः

पूर्णकालिकसामान्यउच्चशिक्षास्नातकपदवी वा ततः परं (अथवा अन्यदेशेषु विश्वविद्यालयेभ्यः समकक्षपदवी, हाङ्गकाङ्ग, मकाओ तथा ताइवान, अधः समाना)।

मध्यवर्ती तथा उपरि व्यावसायिक-तकनीकी-पदेषु योग्यता भवतु, तथा च 45 वर्षाणाम् अधिका न भवेत् (वयोः गणना मासेषु भवति, अधः समानम्)।

भूवैज्ञानिक संसाधन तथा भूवैज्ञानिक अभियांत्रिकी, पेट्रोलियम अभियांत्रिकी, भूभौतिकी, पृथिवी अन्वेषण एवं सूचना प्रौद्योगिकी, पृथिवी सूचना विज्ञान एवं प्रौद्योगिकी, खनिज सर्वेक्षण एवं अन्वेषण, संरचनात्मक भूविज्ञान, भूविज्ञान आदि विषयों में प्रमुख 3 वर्षों या अधिक कार्य अनुभव सहित।


02 अभियांत्रिकी प्रौद्योगिकी

भर्ती संख्या

५ जनाः

कार्यस्य शर्ताः

पूर्णकालिकसामान्य उच्चशिक्षास्नातकपदवी वा ततः परम्।

मध्यवर्ती तथा ततः उपरि व्यावसायिक-तकनीकी-पदेषु योग्यता, तथा च ४५ वर्षाणाम् अधिका न भवति।

पेट्रोलियम तथा प्राकृतिक गैस अभियांत्रिकी, भूवैज्ञानिक अभियांत्रिकी, अन्वेषण प्रौद्योगिकी एवं अभियांत्रिकी, तेल तथा गैस कूप अभियांत्रिकी, तेल तथा गैस क्षेत्र विकास अभियांत्रिकी, तेल तथा गैस भण्डारण तथा परिवहन अभियांत्रिकी आदि विषयों में मेजर 3 वर्ष या अधिक कार्य अनुभव सहित।


नोटः- ये पीएचडी-अभ्यर्थिनः कार्यस्य आवश्यकतां पूरयन्ति तेषां कृते शर्ताः समुचितरूपेण शिथिलाः भवितुम् अर्हन्ति।


 

3. भर्तीप्रक्रियाः

कार्यस्य कृते आवेदनं कुर्वन्तु

अस्मिन् भर्तीयां ईमेलपञ्जीकरणस्य उपयोगः भवति आवेदकाः पञ्जीकरणसामग्रीः निर्दिष्टे ईमेलपतेः प्रेषणीयाः।

योग्यता समीक्षा एवं साक्षात्कार

भर्तीपदस्य शर्तानाम् आधारेण योग्यतासमीक्षां करणीयम् तथा च प्रासंगिककर्मचारिणां साक्षात्कारस्य मूल्याङ्कनस्य च आयोजनं करणीयम्।

भर्ती होने वाले अभ्यर्थियों की घोषणा

प्रासंगिकविनियमानाम् अनुसारं नियुक्तियोग्यानां कर्मचारिणां सूचीं निर्धारयित्वा सार्वजनिकं कुर्वन्तु।

आन्बोर्डिंग् प्रक्रियाभिः गच्छन्तु

यदि प्रचारकालस्य समाप्तेः समये आक्षेपः नास्ति तर्हि प्रवेशप्रक्रियाः प्रासंगिकविनियमानाम् प्रक्रियाणां च अनुसारं निबद्धाः भविष्यन्ति।


 

4. वेतनं लाभं च

उत्तरचीनतैलक्षेत्रकम्पन्योः वेतनं लाभं च विषये प्रासंगिकप्रबन्धनविनियमानाम् कार्यान्वयनम्। राज्यस्य समूहकम्पन्योः च प्रासंगिकविनियमानाम् अनुसारं "पञ्चबीमाः द्वौ निधिौ च" स्थापयन्तु।


 

5. सम्पर्कसूचना अन्ये च

सम्पर्क जानकारी


सम्पर्क व्यक्ति

श्री वांग, 0317-2726823

ईमेल

[email protected]


द्रष्टव्यानि वस्तूनि


पञ्जीकरण-ईमेलस्य नामकरणस्वरूपं भवति : पञ्जीकरणस्थानं + नाम + शिक्षा + प्रमुखः । पञ्जीकरणसामग्रीषु अन्तर्भवति: आवेदकस्य पञ्जीकरणप्रपत्रस्य स्कैन् कृताः प्रतियाः, शैक्षणिकउपाधिप्रमाणपत्राणि, परिचयपत्राणि, व्यावसायिकयोग्यताप्रमाणपत्राणि, पुरस्कारप्रमाणपत्राणि अन्या च प्रासंगिकसामग्री।

आवेदकाः अवश्यमेव प्रतिज्ञां कुर्वन्ति यत् तेषां प्रदत्ता पञ्जीकरणसूचना सत्या वैधता च अस्ति यदि किमपि असत्यं भवति तर्हि एकवारं सत्यापितं कृत्वा ते अयोग्याः भविष्यन्ति।

पञ्जीकरणस्य अन्तिमतिथिः २०२४ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्कः अस्ति, ततः परं पञ्जीकरणं न स्वीक्रियते ।

साक्षात्कारस्य समयः स्थानं च पश्चात् सूचितं भविष्यति।


संलग्नक : आवेदक पंजीकरण प्रपत्र

(अवलोकनार्थं QR कोडं चिन्तयितुं दीर्घकालं यावत् नुदन्तु)


———— / अंत / ————

अनुशंसितं पठनम्
(पूर्णपाठं प्राप्तुं चित्रे क्लिक् कुर्वन्तु)


प्रभारी सम्पादक丨Yuan Hongtao

कार्यकारी सम्पादक丨लियू हाइकाओ झांग हाओरन
सामग्री स्रोत>चीन पेट्रोलियम
प्रतिवेदन/प्रतिक्रिया