समाचारं

तत्काल अन्वेषण ! बीजिंगनगरे एकः वृद्धः अर्धमासात् लापता अस्ति, सः अद्यापि न प्रत्यागतवान्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"वायुः एतावत् उष्णः अस्ति। मम माता अर्धमासाधिकं यावत् लापता अस्ति, अद्यापि वाङ्गमहोदयः नागरिकः साहाय्यं याचितवान्।"तस्य ७७ वर्षीयः माता जुलैमासस्य २१ दिनाङ्के गृहात् अन्तर्धानं जातम् ।सद्भावनायुक्तः कोऽपि सूचकं दातुं शक्नोति इति आशां कुर्वन् परिवारः सर्वत्र अन्वेषितवान् परन्तु निष्फलः ।
नष्टे वृद्धेन धारितं शिखरम्
वाङ्गमहोदयः अवदत् यत् तस्य माता अल्जाइमर-रोगेण पीडिता अस्ति, तस्याः लक्षणं प्रायः मृदुः भवति, सा पित्रा सह निवसति ।चाओयाङ्गमण्डलस्य जिंगलुन् शुयुआन् इत्यस्य पश्चिमद्वारस्य विपरीतभागे बंगलाक्षेत्रम् ।"वृद्धः प्रतिदिनं स्वयमेव बहिः गच्छति स्म, स्वगृहं परितः भ्रमति स्म, स्वश्वः च भ्रमति स्म। सः प्रायः तान् मार्गान् गृह्णाति स्म, सः कदापि न नष्टः भवति स्म।
"जुलाई-मासस्य २१ दिनाङ्के प्रातः ७ वादने प्रातःभोजनानन्तरं मम माता शौचालयं गन्तुम् आवश्यकम् इति अवदत्। सा द्वारं त्यक्त्वा कदापि न आगत्य वाङ्गमहोदयः अवदत् यत् तस्य माता कदाचित् क शौचालयं गत्वा, परन्तु अस्मिन् समये द्वौ दिवसौ यावत् समयः अभवत्, मम माता अद्यापि न आगता आसीत्, ततः शीघ्रमेव अस्मान् पुनः आगत्य पुलिसं आहूय अन्वेष्टुं पृष्टवान् कश्चित्।
निगरानीयेन अन्तिमं स्थानं गृहीतम् यत्र वृद्धः आविर्भूतः
तस्मिन् प्रातःकाले वृद्धः प्रथमं आगतः इति निगरानीयतायां ज्ञायतेडालिउशुगुआनक्सिन मार्केट, ततः पूर्वचतुर्थवलयमार्गं प्रति गतः, ततः पूर्वचतुर्थवलयमार्गेण दक्षिणदिशि गतःशिबालिडियन उत्तर सेतुनिकटे। प्रायः ११:४० वादने वृद्धः अन्तः आगतःशिबालिडियन उत्तरसेतुस्य दयाङ्गफाङ्गमार्गस्य च सङ्गमे दक्षिणपश्चिमदिशि स्थितं उद्यानम्अन्तः निगरानीयकैमरेण पुनः कदापि वृद्धः बहिः आगच्छन्तं न दृष्टम् । उद्यानस्य अन्तः बहिश्च बहवः निगरानीय-अन्धस्थानानि सन्ति, अपि च केचन क्षेत्राणि सन्ति येषु जनाः उद्यानात् निर्गन्तुं शक्नुवन्ति येषु जनाः उद्यानात् बहिः गन्तुं शक्नुवन्ति अत्र।
वृद्धस्य लापतत्वात् परदिनेषु तस्य बन्धुजनाः लापतानां सूचनां प्रसारयन्ति, परितः निवासिनः भ्रमन्ति च, परन्तु तेषां अल्पं लाभः अभवत् "बहवः सुचिन्तितजनाः अस्मान् दूरभाष-कॉल-वीचैट्-माध्यमेन सुरागं प्रदत्तवन्तः। केचन छायाचित्राणि एकदृष्ट्या एव समाप्तुं शक्यन्ते; केचन जनाः चाओयाङ्ग-मण्डलस्य हैताङ्ग-उद्याने, टोङ्गझौ-मण्डलस्य जिउशेशु-मध्यमार्गस्य समीपे च समानरूपेण वृद्धान् दृष्टवन्तः इति स्मरणं कृतवन्तः . एतानि अद्यापि द्रष्टव्यानि सन्ति।'' इति वाङ्गमहोदयः अवदत्।
वाङ्गमहोदयेन परिचयः कृतः, .वृद्धस्य नाम वु झीयङ्गः अस्ति, सा ७७ वर्षीयः, १.५५ मीटर् ऊर्ध्वता च अस्ति यदा सा लापता अभवत् तदा सा हरितवर्णीयं पीतवर्णीयं लेगिंग्स्-पैन्टं, कृष्णवर्णीयं वर्गाकारं वस्त्रं च धारयति स्म ।वृद्धस्य स्मृतिः क्षीणा भवति, परन्तु तस्य नाम स्मर्तुं समर्थः भवेत्।
वृद्धस्य फोटो
यदि नागरिकेभ्यः प्रासंगिकाः सुरागाः सन्ति तर्हि ते वृद्धस्य पुत्रं वाङ्गमहोदयेन सह १३३११३३७६६८ इति दूरवाण्याः क्रमाङ्के सम्पर्कं कर्तुं शक्नुवन्ति, अथवा बीजिंग इवनिङ्ग् न्यूज् इत्यस्य हॉटलाइन् ८५२०२१८८ इति दूरवाण्याः क्रमाङ्के सम्पर्कं कर्तुं शक्नुवन्ति।

स्रोतः बीजिंग इवनिंग् न्यूज वीचैट् आधिकारिकं खातं

प्रतिवेदन/प्रतिक्रिया