समाचारं

किं चीनस्य मुद्रा अस्य प्रवृत्तेः लाभं लभते ? IMF इत्यनेन रेन्मिन्बी इत्यस्य भारस्य वृद्धिः घोषिता, यूरो-पाउण्ड्-योः भारः न्यूनीकृतः ।

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मे १५ दिनाङ्के वर्ल्ड वाइड् वेब इत्यस्मात् वार्ताम् उद्धृत्य अन्तर्राष्ट्रीयमुद्राकोषः पुनः पञ्चवर्षेभ्यः परं विशेषाङ्कनअधिकारस्य मूल्याङ्कनस्य समीक्षां कुर्वन् अस्ति। इयं समीक्षा अपि अक्टोबर् २०१६ तः प्रथमा अस्ति, यदा आरएमबी विशेषचित्रणाधिकारस्य टोपले मुद्रा अभवत् । अस्मिन् समीक्षणे अमेरिकी-डॉलरस्य भारः ४१.७३% तः ४३.३८% यावत् समायोजितः, यत् १.६८ प्रतिशताङ्कस्य वृद्धिः अभवत् । आरएमबी इत्यस्य भारः १०.९२% तः १२.२८% यावत् समायोजितः, यत् १.३६ प्रतिशताङ्कस्य वृद्धिः अभवत् । मुद्राणां एसडीआर-टोकरीयां अवशिष्टानां यूरो, येन, पाउण्ड्-स्टर्लिंग्-रूप्यकाणां भारः भिन्न-भिन्न-अङ्केषु न्यूनीकृतः अस्ति ।

आरएमबी-भारस्य वृद्धिः अन्तर्राष्ट्रीयनिर्यातबाजारे, विदेशीयविनिमयसञ्चये, विदेशीयव्यापारनिपटानप्रक्रियासु च चीनस्य वर्धितां भागं प्रतिबिम्बयति वैश्विकमहामारीयाः कारणेन अपरिहार्यः परिणामः। अन्तर्राष्ट्रीयमुद्राकोषः आरएमबी-भारस्य समायोजनं करोति इति न आश्चर्यम् । परन्तु IMF इत्यस्य दृष्टिकोणे एकः अतीव उल्लेखनीयः बिन्दुः अस्ति यत् अमेरिकी-डॉलरस्य भारः १.६८ प्रतिशताङ्केन वर्धितः, यत् RMB इत्यस्य १.३६ प्रतिशताङ्कात् ०.३२ अधिकः अस्ति

आरएमबी चीनस्य ईमानदारवस्तुश्रमस्य आधारेण विश्वस्य देशेभ्यः दैनिकं आवश्यकवस्तूनि प्रदाति आरएमबी इत्यस्य वैश्विकप्रयोगस्य विस्तारः एव भवितुम् अर्हति, परन्तु अमेरिकीडॉलरस्य विषये किम्? IMF इत्यस्य पञ्चवर्षीयमूल्यांकनसमीक्षायां अमेरिकी-डॉलरस्य भारः वर्धितः अपि च आरएमबी-रूप्यकाणां वैश्विक-उपयोगस्य न्यूनतां अमेरिकी-डॉलरस्य ऋणस्य न्यूनतां च न प्रतिबिम्बयति दृष्टिकोणं व्याजदरसञ्चालनस्य गतिनिर्माणे फेडरल् रिजर्वस्य वृद्धेः सज्जतां कर्तुं भवितुमर्हति।