समाचारं

“अमेरिकादेशः इरान्-देशं चेतयति”

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उद्धृतस्य वैश्विकसंजालस्य अनुसारम्वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​अनुसारं ८ तमे स्थानीयसमये एकः अमेरिकी-अधिकारिणा नाम न उक्तः यत् अमेरिका-देशेन इरान्-देशः चेतवति यत् यदि इरान् इजरायल्-देशे महत् आक्रमणं करोति तर्हि इराणस्य नूतनसर्वकारस्य अर्थव्यवस्थायाश्च “विनाशकारी आघातः” भवितुम् अर्हति इति

अधिकारी अवदत् यत्, "अमेरिकादेशः इराणं प्रति स्पष्टं सन्देशं प्रेषितवान् यत् यदि इरान् इजरायल्-देशे महत् प्रतिकारात्मकं आक्रमणं करोति तर्हि तस्य वर्धनस्य जोखिमः अतीव अधिकः भविष्यति "यदि इरान् अस्मिन् मार्गे, तस्य अर्थव्यवस्थायां, नूतने च गच्छति सर्वकारस्य स्थिरतायाः गम्भीरः जोखिमः भविष्यति।

अयं अधिकारी इदमपि प्रकटितवान् यत् अमेरिकादेशेन प्रत्यक्षमार्गेण, मध्यस्थैः च इरान्देशाय उपर्युक्तचेतावनी प्रसारिता, परन्तु सः विशिष्टविवरणं प्रकटयितुं अनागतवान्।

३० जुलै २०१९.लेबनानदेशस्य हिज्बुल-सङ्घस्य वरिष्ठः सैन्यसेनापतिः शुकुर् इत्ययं बेरूत-नगरस्य दक्षिण-उपनगरे इजरायल्-देशस्य आक्रमणे मृतः । इजरायलसेना अस्य आक्रमणस्य लक्ष्यं शुकुर् इति स्वीकृतवती अस्ति।

३१ जुलै दिनाङ्के हमास-सङ्घः घोषितवान् यत् इरान्-देशस्य नूतन-राष्ट्रपतिस्य उद्घाटन-समारोहे भागं ग्रहीतुं इरान्-देशं गच्छन् हमास-नेता हनियाहः तेहरान्-नगरे स्वनिवासस्थाने इजरायल्-देशस्य आक्रमणे मृतः हमास-सङ्घः हनीयेहस्य मृत्योः कारणं इजरायल्-अमेरिका-देशयोः दोषं दत्त्वा आक्रमणस्य प्रतिकारः भविष्यति इति अवदत् ।इजरायल्-देशः तस्य विषये किमपि वक्तुं अनागतवान् ।