समाचारं

अमेरिकनः स्केटबोर्डरः कथयति यत् पेरिस् ओलम्पिकस्य कांस्यपदकं दुर्गुणं भवति: अतीव रूक्षं क्षीणं च

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकनः स्केटबोर्डरः निया ह्यूस्टन् फीका कांस्यपदकं दर्शयति (Social Media)

प्रवासी संजाल, अगस्त ९न्यूयॉर्कपोस्ट्-पत्रिकायाः ​​अगस्तमासस्य ८ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकन-स्केटबोर्डर-क्रीडकः निया ह्यूस्टन् अद्यैव सामाजिकमाध्यमेषु आक्रोशितवान् यत् पेरिस्-ओलम्पिक-क्रीडायां स्केटबोर्डिङ्ग-स्पर्धायां सः यत् कांस्यपदकं प्राप्तवान् तत् दुर्गुणं, तस्य वर्णं च भृशं विकृतम् इति।

२९ जुलै दिनाङ्के पेरिस् ओलम्पिकस्य पुरुषाणां स्ट्रीट् स्केटबोर्डिङ्ग् अन्तिमस्पर्धायां ह्यूस्टन्-नगरेण कांस्यपदकं प्राप्तम् । सः अद्यैव अमेरिकादेशं प्रत्यागत्य तस्मै प्रदत्तस्य कांस्यपदकस्य गुणवत्तायाः समस्या अस्ति इति अवाप्तवान् "एतानि ओलम्पिकपदकानि प्रथमवारं वितरितानि तदा महान् दृश्यन्ते स्म, परन्तु किञ्चित्कालानन्तरं मया ज्ञातं यत् गुणवत्ता न आसीत्" इति that good and looked rough." सः अपि अवदत्- क्षीणं कांस्यपदकं दर्शयन् एकः भिडियो स्थापितः। ओलम्पिकपदकानां गुणवत्तायां सुधारः करणीयः इति ह्यूस्टन् अवदत् ।

न्यूयॉर्क-पोस्ट्-पत्रिकायाः ​​कथनमस्ति यत् अस्मिन् वर्षे ओलम्पिक-पदकानि पेरिस-देशस्य आभूषण-ब्राण्ड् CHAUMET-इत्यनेन परिकल्पितानि, पेरिस्-टकसाल-संस्थायाः उत्पादनानि च क्रमशः ओलम्पिक-पैरालिम्पिक-क्रीडायाः कृते २,४०० च निर्मिताः । आक्सफोर्ड अर्थशास्त्रस्य अनुमानं यत् स्वर्णपदकस्य मूल्यं १,०२७ अमेरिकीडॉलर् (प्रायः ७,३६१ आरएमबी) अस्ति । (विदेशीयसंजाल वाङ्ग शानिङ्ग्) २.

सम्पादकाः : वांग शानिंग, लियू कियांग