समाचारं

LPL Summer Split player data revealed: BLG सूचीयां वर्चस्वं धारयति, LGD इत्यस्य “मृत्युस्य देवः” पुनः प्रकटितः भवति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा एलपीएल-ग्रीष्मकालस्य ऋतुः प्लेअफ्-क्रीडायां प्रविशति तथा तथा प्रत्येकस्य दलस्य प्रदर्शनेन बहु ध्यानं आकृष्टम् अस्ति । अस्मिन् ग्रीष्मकालस्य स्पर्धाव्यवस्थायाः सुधारणानन्तरं १७ दलाः समूहेषु विभक्ताः अभवन् यत् ते घोरं स्पर्धां कर्तुं शक्नुवन्ति, अन्ततः १० दलाः प्लेअफ्-क्रीडायाः कृते दृढनिश्चयाः अभवन् नियमितसीजनस्य समाप्तेः अनन्तरं क्रमेण विविधाः खिलाडयः आँकडा अपि प्रकाशिताः, येन प्रेक्षकाणां मध्ये उष्णचर्चा आरब्धा ।

अस्मिन् वर्षे ग्रीष्मकालीनविभाजने बीएलजी-दलेन उत्तमं प्रदर्शनं कृतम्, विशेषतः तेषां तल-लेन्-संयोजने । प्लेयर एल्क् १८० किल्स् कृत्वा किल् लिस्ट् मध्ये शीर्षस्थाने अभवत्, एलपीएल समर स्प्लिट् इत्यस्य किल् किङ्ग् अभवत् । एतत् परिणामं न केवलं युद्धक्षेत्रे एल्कस्य उत्कृष्टं प्रदर्शनं सिद्धयति, अपितु क्रीडायाः समये समग्ररूपेण सुसमन्वितदलरूपेण तलमार्गे बीएलजी-संस्थायाः ध्यानं समर्थनं च प्रतिबिम्बयति

यद्यपि एल्क् कुल-हल्-मध्ये प्रथमस्थाने अस्ति तथापि प्रति-क्रीडायां औसत-किल्-इत्येतत् IG-दलस्य अह्न्-इत्यस्य भवति, प्रति-क्रीडायां ५-किल्-समारोहस्य औसतं भवति, यत् अत्यन्तं प्रभावशाली अस्ति परन्तु यतः अह्नः तुल्यकालिकरूपेण दुर्बलनिर्वाणसमूहे क्रीडति, तस्मात् तस्य सुवर्णसामग्री एल्क् इत्यस्य समग्रदत्तांशवत् उत्तमः नास्ति । सहायतादत्तांशस्य दृष्ट्या बीएलजी इत्यस्य सहायकक्रीडकः ओएन अपि उत्तमं प्रदर्शनं कृतवान्, प्रतिक्रीडायां १०.८ सहायताभिः सह सहायतानेता अभवत्, येन दलसञ्चालने तस्य प्रमुखा भूमिका दर्शिता ओन् इत्यस्य सहायताभिः न केवलं बीएलजी इत्यस्य अनेकक्रीडासु विजयः प्राप्तः, अपितु महत्त्वपूर्णक्षणेषु दलस्य समर्थनस्य क्षमता अपि सिद्धा अभवत् ।

एलपीएल-मध्ये मृत्युदत्तांशः सर्वदा खिलाडयः प्रदर्शनस्य विशेषः सन्दर्भमानकः आसीत्, तस्य उपनाम "कटनीकर्ता" इति सूची अस्ति । अस्मिन् ग्रीष्मकाले विभक्तौ, एषा सूची पुनः जनानां रुचिं जनयति। एलजीडी-दलस्य सहायक-क्रीडकः जिन्जियाओ १९१-मृत्युभिः सह "Reaper"-सूचौ शीर्षस्थाने अभवत्, एषः आँकडा न केवलं प्रथमस्थाने आसीत्, अपितु द्वितीय-स्थाने स्थितस्य FPX-दलस्य सहायक-जीवनात् अपि ४१ गुणाधिकः आसीत्

जिन्जियाओ इत्यस्य प्रदर्शनं निःसंदेहं एलजीडी-दलस्य "रीपर" इति उपाधिं उत्तराधिकारं निरन्तरं करोति । पाइल् युगस्य पूर्वमेव एलजीडी-सहायकक्रीडकाः उच्चमृत्युदरेण प्रसिद्धाः आसन्, जिन्जियाओ इत्यस्य प्रदर्शनेन च एतां परम्परां अग्रे गतवती । यद्यपि मृतानां संख्या अधिका एव अस्ति तथापि जिञ्जियाओ इत्यस्य क्रीडा-अनुभवः, युद्धक्षेत्र-जागरूकता च अद्यापि प्रशंसनीयः अस्ति । सः क्रीडासु उच्चजोखिमकार्यं कर्तुं समर्थः अस्ति, दोषं ग्रहीतुं न बिभेति च एतत् एकं कारणं यत् एलजीडी प्लेअफ्-क्रीडायां गन्तुं शक्नोति ।

ज्ञातव्यं यत् आईजी-दलस्य पिशाचः अपि "रीपर"-सूचौ तृतीयस्थानं प्राप्तवान् । वसन्तविभाजनस्य समये पिशाचस्य प्रदर्शने प्रश्नः अभवत्, परन्तु ग्रीष्मकालीनविभाजने आईजी-नगरं गमनात् परं तस्य प्रदर्शने महती उन्नतिः अभवत् यद्यपि सः मृत्योः सूचीयां आसीत् तथापि सः किल्स्, असिस्ट्स् इत्येतयोः मध्ये अपि सर्वोत्तमेषु स्थानं प्राप्तवान्, येन वैम्पायरस्य समग्रं प्रदर्शनं प्रदर्शितम् .व्यापकप्रतिस्पर्धाबलम्।

अस्मिन् वर्षे ग्रीष्मकालीनविभाजने जिन्जियाओ इत्यस्य प्रदर्शनेन निःसंदेहं जनाः एलजीडी-क्लबस्य प्लेअफ्-क्रीडायाः मार्गं प्रतीक्षन्ते स्म । यद्यपि सः मृत्युसांख्यिकीयदृष्ट्या सूचीयां शीर्षस्थाने आसीत् तथापि एलजीडी अद्यापि दलस्य प्रयत्नस्य कारणेन प्लेअफ्-क्रीडायां सफलतया अगच्छत् । यदि एलजीडी अग्रिमे क्रीडने एनआईपी-इत्येतत् पराजयितुं शक्नोति तर्हि जिन्जियाओ-एलजीडी-योः एलपीएल-ग्रीष्मकालीन-विभाजनस्य क्वार्टर्-फायनल्-क्रीडायां प्रवेशस्य अवसरः भविष्यति ।