समाचारं

एलपीएल-ग्रीष्मकालीन-प्लेअफ्-क्रीडायाः प्रथमः दौरः आरभ्यते! एनआईपी एलजीडी विरुद्धं प्रतिशोधं इच्छति, एफपीएक्स टीटी विरुद्धं युद्धं करोति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अगस्तमासस्य १० दिनाङ्के बीजिंगसमये ।लीग आफ् लेजेण्ड्स्अस्मिन् दिने एलपीएल-ग्रीष्मकालीन-प्लेअफ्-क्रीडायाः प्रथम-परिक्रमस्य आरम्भः भविष्यति । ज्ञातव्यं यत् यद्यपि ग्रीष्मकालीनविभाजनं अन्तिमसमूहचरणं समूहचरणं च गतः तथापि तेषां सर्वेषां ग्रीष्मकालीनविभाजने परस्परं विरुद्धं क्रीडनस्य अभिलेखः आसीत् अतः, अस्य प्रथम-परिक्रमस्य प्लेअफ्-क्रीडायाः मुख्यविषयाणि कानि भविष्यन्ति? मिलित्वा ज्ञातुम् आवाम् !

LGD VS NIP

ग्रीष्मकालीनविभाजने LGD इत्यस्य समग्रप्रदर्शनात् न्याय्यं चेत्, ते अद्यापि तुल्यकालिकरूपेण सामान्यरूपेण प्रदर्शनं कुर्वन्ति, परन्तु रोचकं यत्, ग्रीष्मकालीनविभाजने एकमात्रः क्रीडा यः LGD इत्यस्य कृते दुःखदः इति गणयितुं शक्यते, सः वस्तुतः NIP इत्यनेन सह तेषां द्वन्द्वः एव अस्ति तस्मिन् क्रीडने एलजीडी एनआईपी इत्यस्य कुलस्कोरेण २-१ इति स्कोरेन पराजितवती विशेषतः द्वयोः पक्षयोः मध्ये बो३ इत्यस्य तृतीयक्रीडायां एलजीडी इत्यनेन मर्दनात्मका स्थितिः अपि अभवत् । वस्तुतः द्वयोः दलयोः कठिनशक्तितः न्याय्यं चेत् एनआईपी स्पष्टतया श्रेष्ठः अस्ति, परन्तु एकवारं एनआईपी इत्यस्य पराजयस्य अभिलेखः भवितुम् अर्हति इति मम विश्वासः अस्ति यत् एतेन एलजीडी इत्यस्मै निश्चितं मनोवैज्ञानिकं लाभं प्राप्स्यति। अन्ततः, अस्मिन् सत्रे एनआईपी-प्रदर्शनात् न्याय्यं चेत्, समूहपदे विजयः प्राप्तुं कठिनं भवति, तथा च कैवेलियर्स्-रोड् टु जीरो तथा आरए-इत्यनेन सह एनआईपी-प्रतिस्पर्धात्मका राज्यं वस्तुतः स्थिरं नास्ति, यत् एलजीडी-संस्थायाः लाभं ग्रहीतुं अवसरं दातुं शक्नोति .

एनआईपी अन्ततः कैवेलियर्स्-मार्गे यत् स्तरं भवितव्यं तत्पर्यन्तं क्रीडितवती, अपि च तेषां उत्कृष्टप्रदर्शनस्य उपरि अवलम्ब्य प्लेअफ्-क्रीडायां विना किमपि संकटं प्रविष्टवती । परन्तु प्रश्नः अस्ति यत् एनआईपी कियत्कालं यावत् एतादृशं प्रतिस्पर्धात्मकं राज्यं स्थापयितुं शक्नोति। यतः एनआईपी समूहपदे प्रदर्शनात् न्याय्यं चेत्, तस्य सारांशः वास्तवतः "निराशा" इति शब्देन कर्तुं शक्यते । अवश्यं, यथा वयं सर्वे जानीमः, प्लेअफ् नियमितसीजनक्रीडा च द्वयोः भिन्नयोः सशक्तदलयोः मध्ये द्वन्द्वयुद्धं भवति, अन्तिमे Bo5 Cavaliers Road क्रीडायाः प्लेअफ्-क्रीडायाः बहु प्रभावाः आसन् अतः यदि एनआईपी अन्तिमक्रीडायाः प्रदर्शनं निरन्तरं कर्तुं शक्नोति तथा च प्लेअफ्-क्रीडायाः लयस्य अनुकूलतां अधिकं कर्तुं शक्नोति तर्हि एलजीडी-विरुद्धं प्रतिशोधं पूर्णं कर्तुं अद्यापि तुल्यकालिकरूपेण अधिका सम्भावना वर्तते

FPX VS TT

यद्यपि समूहपञ्चे टीटी इत्यस्य प्रदर्शनम् अतीव मन्दम् आसीत् तथापि सौभाग्येन अन्ततः नाइट्स् रोड् इत्यनेन सह समूहचरणस्य द्वन्द्वयुद्धे टीटी इत्यस्य भावना पुनः प्राप्ता विशेषतः रोड् टु नाइट्स् इत्यस्मिन् अन्तिमे मैचअप इत्यस्मिन् टीटी इत्यनेन ओएमजी इत्यस्य विरुद्धं कुलस्कोरं ३-० इति कृत्वा स्वच्छपत्रं सम्पन्नम् । परन्तु रोचकं तत् अस्ति यत् यद्यपि वर्तमानदृष्ट्या TT इत्यस्य प्रतिस्पर्धात्मकस्थितिः, प्रदर्शनं च अत्यन्तं उत्तमम् अस्ति तथापि TT वस्तुतः समूहपदे द्विवारं FPX इत्यनेन सह पराजितः अभवत् अस्मिन् क्रीडने टीटी पुनः FPX इत्यस्य आव्हानस्य सामनां करिष्यति मनोवैज्ञानिकदृष्ट्या टीटी प्रबलः नास्ति। सौभाग्येन द्वयोः दलयोः मध्ये कठिनशक्तिः बहु अन्तरं नास्ति यदि टीटी अस्मिन् काले स्वस्य प्रतिस्पर्धात्मकं स्थितिं निरन्तरं स्थापयितुं शक्नोति तर्हि अद्यापि FPX प्रतिशोधस्य अवसरः अस्ति।

ग्रीष्मकालीनविभाजने FPX इत्यस्य प्रदर्शनं तुल्यकालिकरूपेण सामान्यम् आसीत्, येषां प्रतिद्वन्द्वीनां शक्तिः स्वस्य समीपे एव आसीत् तथापि सशक्तदलानां सम्मुखीभवने FPX अधिकानि सफलतानि कर्तुं असमर्थः आसीत् अवश्यं, एतत् न यत् FPX कदापि एतादृशं व्यथितं क्रीडां न क्रीडितवती यदा सशक्तदलस्य LNG सम्मुखीभवति स्म, तदा FPX प्रतिद्वन्द्वस्य स्वीपं सम्पन्नवान्। परन्तु क्रीडायाः एतस्य स्वीपस्य अनन्तरं FPX त्रयः क्रीडाः हारस्य क्रमं अनुभवित्वा प्लेअफ्-क्रीडायां प्रविष्टवान् । अस्मिन् क्रीडने FPX पुनः TT इत्यनेन सह मिलितवान्, यतः ते ग्रीष्मकालीनविभाजने TT इत्यस्य पङ्क्तिद्वयं पराजितवन्तः, येन FPX इत्यस्मै निश्चितं मनोवैज्ञानिकं लाभं प्राप्स्यति । परन्तु अस्य क्रीडायाः कृते मनोवैज्ञानिकलाभः पुनः टीटी-पराजये तेषां साहाय्यं कर्तुं न शक्नोति, यतः टीटी-इत्यस्य वर्तमानप्रतिस्पर्धात्मका स्थितिः स्पष्टतया नग्ननेत्रेण उत्तमः अस्ति । अतः यदि FPX पुनः TT पराजितुम् इच्छति तर्हि तदनुरूपं परिणामं दर्शयितुं वा उत्तमप्रतिस्पर्धात्मकस्थितौ भवितुमर्हति ।

अन्ते मित्राणि, प्लेअफ्-क्रीडायां प्रथमं विजयं प्राप्तुं शक्नुवन्ति इति भवन्तः मन्यन्ते?