समाचारं

युक्रेनदेशेन पाश्चात्यसहायताप्राप्ताः एफ-१६ विमानाः आधिकारिकतया प्राप्ताः ततः परं रूसदेशः प्रथमवारं खर्सोन्-नगरस्य उपरि युक्रेन-सैनिकान् दृष्टवान् ।

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेन वायुसेना उपकरणएफ-१६ युद्धविमान

रूसदेशः खर्सोन्-प्रदेशस्य उपरि युक्रेनदेशस्य एफ-१६ युद्धविमानं दृष्टवान् ।

सीसीटीवी न्यूज इत्यस्य अनुसारं अगस्तमासस्य ८ दिनाङ्के स्थानीयसमये रूसदेशेन प्रथमवारं खर्सोन् क्षेत्रे काखोव्का इत्यस्य उपरि युक्रेनदेशस्य एफ-१६ युद्धविमानं दृष्टम्।

रूसीसैन्येन युक्रेनदेशस्य एफ-१६ युद्धविमानानाम् अवरोधाय शस्त्राणां उपयोगः भविष्यति वा इति न उक्तम् । उज्बेकिस्तानदेशः अद्यापि रूसस्य वक्तव्यस्य प्रतिक्रियां न दत्तवान्।

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन अगस्तमासस्य ४ दिनाङ्के सामाजिकमञ्चेषु सन्देशः प्रकाशितः यत् अन्यदेशैः सहाय्येन एफ-१६ युद्धविमानानि युक्रेनदेशे आगत्य तेषां प्रयोगे स्थापितानि इति पुष्टिः कृता।

ज़ेलेन्स्की इत्यनेन उक्तं यत् युक्रेनदेशस्य विमानचालकाः युद्धे भागं ग्रहीतुं एफ-१६ युद्धविमानानाम् उपयोगं कर्तुं आरब्धवन्तः। परन्तु युक्रेनदेशेन प्राप्तानां एतादृशानां युद्धविमानानाम् संख्या सः न अवदत् । ज़ेलेन्स्की डेन्मार्क्, नेदरलैण्ड्, अमेरिका इत्यादिदेशेभ्यः कृतज्ञतां प्रकटितवान् । सः एतदपि बोधितवान् यत् वर्तमानकाले यूक्रेनदेशेन अन्यदेशेभ्यः प्राप्तानां एफ-१६ युद्धविमानानाम् संख्या, विदेशेषु प्रशिक्षितानां युक्रेनदेशस्य विमानचालकानाम् संख्या च अद्यापि अपर्याप्तः अस्ति।

युक्रेनदेशस्य इन्टरफैक्स-समाचार-संस्थायाः पूर्वं विदेशीय-माध्यम-स्रोतानां उद्धृत्य उक्तं यत्,नाटोप्रथमः १० राज्यसहायताप्राप्तानाम् एफ-१६ युद्धविमानानां समूहः जुलैमासस्य अन्ते युक्रेनदेशं प्रति प्रदत्तः, वर्षस्य अन्ते पूर्वं युक्रेनदेशेन अन्ये १० एफ-१६ युद्धविमानाः प्राप्ताः इति अपेक्षा अस्ति एफ-१६ युद्धविमानानाम् सर्वाणि उड्डयनप्रशिक्षणपाठ्यक्रमाः २५ युक्रेनदेशस्य विमानचालकाः सम्पन्नवन्तः, युद्धकार्यं कर्तुं समर्थाः च इति गण्यते इति कथ्यते

ज़ेलेन्स्की उपस्थितः इति कथ्यतेच-16युक्रेनदेशस्य कीवतः पश्चिमदिशि प्रायः ४० किलोमीटर् दूरे स्थिते वासिल्कोवविमानस्थानके प्रवेशसमारोहे क्षेपणास्त्रैः सुसज्जितौ एफ-१६ विमानौ उपस्थितौ ।