समाचारं

जुलाई सीपीआई तथा पीपीआई डेटा विमोचित →

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रीयसांख्यिकीयब्यूरो अद्य (९ तमे) जुलाई २०२४ तमस्य वर्षस्य राष्ट्रिय-सीपीआई (उपभोक्तृमूल्यसूचकाङ्कः) पीपीआई (उत्पादकमूल्यसूचकाङ्क) च आँकडानां घोषणां कृतवान् ।
जुलैमासे राष्ट्रिय उपभोक्तृमूल्ये वर्षे वर्षे ०.५% वृद्धिः अभवत् । तेषु नगरीयमूल्येषु ०.५% वृद्धिः अभवत् तथा च ग्रामीणक्षेत्रेषु ०.७% वृद्धिः अभवत् तथा च अखाद्यस्य मूल्येषु ०.५% वृद्धिः अभवत् तथा च सेवामूल्येषु ०.६% वृद्धिः अभवत्; जनवरीतः जुलैमासपर्यन्तं औसतेन गतवर्षस्य समानकालस्य तुलने राष्ट्रिय उपभोक्तृमूल्ये ०.२% वृद्धिः अभवत् ।
जुलैमासे राष्ट्रिय उपभोक्तृमूल्ये मासे मासे ०.५% वृद्धिः अभवत् । तेषु नगरीयमूल्येषु ०.६%, ग्रामीणक्षेत्रेषु च १.२% वृद्धिः अभवत्, अखाद्यस्य मूल्येषु ०.४% वृद्धिः अभवत्, सेवामूल्येषु ०.६% वृद्धिः अभवत्;
जुलैमासे राष्ट्रिय औद्योगिकनिर्मातृमूल्ये वर्षे वर्षे ०.८%, मासे मासे ०.२% च न्यूनता अभवत्, एतयोः द्वयोः अपि गतमासस्य समानदरेण औद्योगिकनिर्मातृणां क्रयमूल्ये वर्षे वर्षे ०.१% न्यूनता अभवत् मासमासिकं च । जनवरीतः जुलैमासपर्यन्तं औसतेन औद्योगिकनिर्मातृणां पूर्वकारखानमूल्यं गतवर्षस्य समानकालस्य तुलने २.०% न्यूनं जातम्, औद्योगिकनिर्मातृणां क्रयमूल्यं च २.२% न्यूनीकृतम्
1. भाकपा मासे मासे पतनेन वर्धमानं यावत् परिणतम्, वर्षे वर्षे वृद्धिः च विस्तारिता।
जुलैमासे उपभोक्तृमागधा निरन्तरं पुनः पुनः आगता, केषुचित् क्षेत्रेषु उच्चतापमानस्य वर्षायाश्च प्रभावेण सह राष्ट्रियसीपीआई मासे मासे न्यूनतायाः वृद्ध्या च परिणता, वर्षे वर्षे वृद्धिः च विस्तारिता
मासे मासे दृष्ट्या पूर्वमासे ०.२% न्यूनतायाः अपेक्षया सीपीआई ०.५% वर्धिता, तथा च अन्तिमेषु वर्षेषु अस्मिन् एव काले वृद्धिः तुल्यकालिकरूपेण उच्चस्तरस्य आसीत् तेषु गतमासे ०.६% न्यूनतायाः अपेक्षया खाद्यमूल्यानां १.२% वृद्धिः अभवत्, येन भाकपायां मासे मासे वृद्धिः प्रायः ०.२१ प्रतिशताङ्केन प्रभाविता अभवत् केषुचित् क्षेत्रेषु उच्चतापमानेन वर्षाणा च प्रभावितेषु खाद्येषु ताजानां शाकानां अण्डानां च मूल्येषु क्रमशः ९.३% तथा ४.४% वृद्धिः अभवत् भाकपायां कुलप्रभावः मासे मासे प्रायः ०.२० प्रतिशताङ्केन वर्धितः, यत् ४० प्रतिशताङ्कः अभवत् % कुल भाकपा-वृद्धेः प्रभावः क्रमेण उद्भूतः, शूकर-मांसस्य मूल्येषु २.०% वृद्धिः अभवत्, येन भाकपा-मांसस्य मासे मासे प्रायः ०.०३ प्रतिशत-बिन्दुभिः वृद्धिः अभवत् अखाद्यस्य मूल्येषु पूर्वमासे ०.२% न्यूनतायाः ०.४% वृद्धिः अभवत्, येन भाकपा मासे मासे प्रायः ०.३० प्रतिशताङ्कानां वृद्धिः अभवत् अखाद्यवस्तूनाम् ग्रीष्मकालीनयात्रायाः मागः प्रबलः अस्ति विगतदशवर्षेषु भाकपायां कुलप्रभावः मासे मासे प्रायः 0.24 प्रतिशताङ्केन वर्धितः यत् अन्तर्राष्ट्रीयसुवर्णमूल्यानां तथा तेलमूल्यानां, घरेलुसुवर्णस्य गहनानां, पेट्रोलस्य च उतार-चढावस्य प्रायः 50% भागः अभवत् मूल्येषु क्रमशः १.६%, १.५% च वृद्धिः अभवत् ।
वर्षे वर्षे दृष्ट्या भाकपा ०.५% वृद्धिः अभवत्, यत् पूर्वमासस्य अपेक्षया ०.३ प्रतिशताङ्कस्य वृद्धिः अभवत् । तेषु पूर्वमासे २.१% न्यूनतायाः अपेक्षया खाद्यमूल्यानि अपरिवर्तितानि आसन् । अन्नस्य मध्ये शूकरमांसस्य मूल्यं २०.४% वर्धितम्, यत् पूर्वमासस्य अपेक्षया २.३ प्रतिशताङ्कस्य वृद्धिः अभवत्; मासः, ताजाः फलानि, खाद्यतैलानि, गोमांसम्, मटनं च मूल्यक्षयः ४.१% तः १२.९% पर्यन्तं अभवत्, तथा च क्षयः सर्वे संकुचिताः अभवन् । अखाद्यस्य मूल्येषु ०.७% वृद्धिः अभवत्, यत् पूर्वमासस्य अपेक्षया ०.१ प्रतिशताङ्कस्य न्यूनता अभवत्, येन भाकपायां वर्षे वर्षे प्रायः ०.५४ प्रतिशताङ्कस्य वृद्धिः अभवत् अखाद्यपदार्थेषु सेवामूल्येषु ०.६% वृद्धिः अभवत् गतवर्षस्य समानकालस्य उच्चतरतुलना आधारेण प्रभाविता तेषु पर्यटनस्य परिवहनस्य च किरायाशुल्कस्य मूल्येषु ३.१% वृद्धिः अभवत् तथा च क्रमशः ०.८%, विमानटिकटस्य, होटेलवासस्य च मूल्येषु क्रमशः ९.८%, २.६% च न्यूनता अभवत् । औद्योगिक उपभोक्तृवस्तूनाम् मूल्ये ०.७% वृद्धिः अभवत्, वृद्धिः च ०.१ प्रतिशताङ्केन न्यूनीभूता तेषु पेट्रोलस्य मूल्यस्य वृद्धिः ५.३% यावत् न्यूनीभूता, ईंधनसञ्चालितकारानाम् मूल्ये न्यूनता च ६.३% यावत् अभवत्
गणनानुसारं जुलैमासे भाकपायां वर्षे वर्षे ०.५% परिवर्तने पुच्छप्रभावः प्रायः ० आसीत्, यदा तु गतमासे ०.२ प्रतिशताङ्कः आसीत्, अस्मिन् वर्षे मूल्यपरिवर्तनस्य नूतनः प्रभावः प्रायः ०.५ प्रतिशताङ्कः आसीत्, यस्य तुलने ० गतमासे । खाद्य-ऊर्जा-मूल्यानि विहाय मूल-सीपीआई पूर्वमासे 0.1% न्यूनतायाः 0.3% वृद्धिं यावत् परिवर्तिता, यत् विगतदशवर्षेषु समानकालस्य औसतस्तरात् अधिकं आसीत् गतवर्षस्य तस्मिन् एव काले मूल-सीपीआइ-मध्ये वर्षे वर्षे ०.४% वृद्धिः अभवत्, मध्यमवृद्धिः स्थापिता ।
2. पीपीआई इत्यस्य मासे मासे वर्षे वर्षे च न्यूनता गतमासस्य समाना आसीत्।
जुलैमासे अपर्याप्तविपण्यमागधा, केषाञ्चन अन्तर्राष्ट्रीयवस्तूनाम् मूल्यक्षयम् इत्यादिभिः कारकैः प्रभावितः राष्ट्रियपीपीआई मासे मासे वर्षे वर्षे च न्यूनता गतमासस्य समाना आसीत्
मासे मासे दृष्ट्या पीपीआई ०.२% न्यूनता, गतमासस्य समानः न्यूनता । तेषु उत्पादनसाधनानाम् मूल्यं ०.३% न्यूनीकृतम्, यत् पूर्वमासस्य अपेक्षया ०.१ प्रतिशताङ्कस्य वृद्धिः अभवत्; अन्तर्राष्ट्रीय आयातितकारकैः प्रभावितः घरेलुतैलस्य प्राकृतिकगैसस्य च खनन-उद्योगे मूल्येषु ३.०% वृद्धिः अभवत्, अ-लौहधातु-प्रगलन-रोलिंग-प्रसंस्करण-उद्योगे मूल्येषु ०.४% न्यूनता अभवत्, येषु ताम्र-गलायन-मूल्येषु १.६%, एल्युमिनियम-प्रगलन-उद्योगे च न्यूनता अभवत् मूल्येषु ०.२% न्यूनता अभवत् । अङ्गारस्य माङ्गल्यं सामान्यतया स्थिरं भवति, अङ्गारखनन-प्रक्षालन-उद्योगेषु मूल्यानि च समतलं भवन्ति । अचलसम्पत्बाजारः समायोजनं निरन्तरं कुर्वन् अस्ति तथा च उच्चतापमानं वर्षायुक्तं मौसमं च निर्माणनिर्माणं प्रभावितं करोति इस्पातस्य, सीमेण्टस्य इत्यादीनां निर्माणसामग्रीणां विपण्यमागधा लौहधातुप्रगलन-रोलिंग-प्रसंस्करण-उद्योगे तथा अधातु-खनिज-उत्पाद-उद्योगे मूल्यानि पतितानि क्रमशः १.७%, ०.६% च । उपकरणनिर्माण-उद्योगे लिथियम-आयन-बैटरी-निर्माण-मूल्यं ०.९%, सङ्गणकानां निर्माण-मूल्यं ०.२%, नूतन-ऊर्जा-वाहनानां निर्माण-मूल्यं ०.१%, पेट्रोल-डीजल-वाहनानां निर्माणमूल्यं च न्यूनीकृतम् ०.४% वृद्धिः अभवत् । उपभोक्तृवस्तूनाम् निर्माण-उद्योगे रासायनिकतन्तुनिर्माण-उद्योगे, सांस्कृतिक-शैक्षिक-औद्योगिक-सौन्दर्य-क्रीडा-मनोरञ्जन-उत्पाद-निर्माण-उद्योगे, वस्त्र-वस्त्र-परिधान-उद्योगे च मूल्येषु क्रमशः ०.६%, ०.३%, ०.१% च वृद्धिः अभवत् .
वर्षे वर्षे दृष्ट्या पीपीआई ०.८% न्यूनीभूता, यत् गतमासस्य समानं न्यूनतायाः दरः अस्ति । तेषु उत्पादनसाधनानाम् मूल्यं ०.७% न्यूनीकृतम्, पूर्वमासस्य अपेक्षया ०.१ प्रतिशताङ्कस्य न्यूनता, जीवनसाधनस्य मूल्ये १.०% न्यूनता अभवत्, यत् न्यूनता ०.२ प्रतिशताङ्केन विस्तारिता प्रमुखोद्योगेषु अधातुखनिजपदार्थानाम् मूल्यं ५.६%, लौहधातुप्रगलन-रोलिंग-प्रसंस्करण-उद्योगस्य मूल्ये ३.७%, विद्युत्-यन्त्राणां, उपकरणनिर्माण-उद्योगस्य च मूल्ये २.८% न्यूनता, मूल्यं कृषि-पार्श्व-खाद्य-प्रक्रिया-उद्योगे २.७%, अन्येषु इलेक्ट्रॉनिक-उपकरण-निर्माण-उद्योगेषु सङ्गणक-सञ्चारस्य मूल्ये च २.६% न्यूनता, तथा च वाहन-निर्माण-उद्योगे मूल्येषु २.१% न्यूनता अभवत् उपर्युक्ताः षट् उद्योगाः मुख्याः आसन् पीपीआई इत्यस्य वर्षे वर्षे न्यूनतां प्रभावितं कुर्वन्तः कारकाः, येन मिलित्वा पीपीआई इत्यस्य न्यूनीकरणं प्रायः १.२५ प्रतिशताङ्कः अभवत् । अङ्गारखनन-प्रक्षालन-उद्योगे पूर्वमासे १.६% न्यूनतायाः अपेक्षया ०.३% वृद्धिः अभवत्; रेलमार्गस्य, जहाजानां, एयरोस्पेस् इत्यादीनां परिवहनसाधनानाम् निर्माणोद्योगे मूल्यानि अलौहधातुप्रगलन-रोलिंग-प्रसंस्करण-उद्योगे मूल्येषु १०.६% वृद्धिः अभवत्, यदा तु तैल-प्राकृतिक-गैस-निष्कासन-उद्योगे मूल्येषु ६.७% वृद्धिः अभवत्, ये सर्वे प्रतिपतत्।
अनुमानानुसारं जुलैमासे पीपीआई-मध्ये -०.८% वर्षे वर्षे परिवर्तने, टेलिंग्-प्रभावः प्रायः ०.१ प्रतिशताङ्कः आसीत्, यदा तु गतमासे -०.१ प्रतिशताङ्कः आसीत्, अस्मिन् वर्षे मूल्यपरिवर्तनस्य नूतनः प्रभावः प्रायः - आसीत् ०.९ प्रतिशताङ्काः, यदा तु गतमासे -०.७ प्रतिशताङ्काः आसन् ।
/राष्ट्रीय सांख्यिकी ब्यूरो वेबसाइटतः पुनर्मुद्रितम्
स्रोतः आर्थिक दैनिक
प्रतिवेदन/प्रतिक्रिया