समाचारं

ओलम्पिकविजेता लुओ शिफाङ्गः प्रतियोगितायाः समये रजतस्य अधः निद्रां करोति? मुख्यतया एकः आरामः ! अहं प्रतिवदम्

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ८ दिनाङ्के सायंकाले घोरस्पर्धायाः अनन्तरं हुनान्-क्रीडकः लुओ शिफाङ्गः पेरिस्-ओलम्पिक-क्रीडायां भार-उत्थापन-स्पर्धायां महिलानां ५९ किलोग्राम-स्वर्णपदकं प्राप्तवान्

तस्मिन् दिने स्पर्धायाः समये एकः रोचकः दृश्यः अभवत् यत् अन्ये क्रीडकाः क्रमेण मञ्चे आगत्य लिफ्ट्-प्रयोगं कुर्वन्ति स्म, चीनी-दलस्य खिलाडी लुओ शिफाङ्गः रजतेन आच्छादयित्वा विश्रामार्थं नेत्राणि निमीलितुं चयनं कृतवती आरामस्य एषः "आलापः" मार्गः नेटिजनानाम् मध्ये उष्णविमर्शं प्रेरितवान् अस्ति । सीसीटीवी-प्रसारणेन ज्ञातं यत् स्वच्छतायाः, झटके च प्रतीक्षमाणः लुओ शिफाङ्गः गुलाबी-कम्बलेन आच्छादितः, यस्मिन् हृदयं मुद्रितम् अस्ति, तत् निद्रां कृतवान्

नेटिजन्स् इत्यस्य टिप्पण्याः विविधाः प्रतिभाशालिनः च सन्ति। "आरामस्य किं आलापः मार्गः अस्ति।"

क्रीडायाः अनन्तरं लुओ शिफाङ्गः एकस्मिन् साक्षात्कारे अवदत् यत्, "अद्यकाले अहम् मासिकधर्मे अस्मि, प्रतीक्षायाः समयः अपि अतीव दीर्घः अस्ति। अहम् एतावत् क्रीडितुं इच्छामि। प्रशिक्षकः तां समायोजितुं विश्रामं च कर्तुं पृष्टवान्।

पश्चात् सा स्वस्य सामाजिकमाध्यमान् अपि अद्यतनं कृत्वा क्रीडाणां मध्ये सुप्तस्य छायाचित्रं योजितवती । सः अपि लिखितवान् यत्, "सर्वस्य सन्देशान् दृष्टवान्। भवतः समर्थनाय बहु धन्यवादः। अहं केवलं प्रक्षाल्य अत्र आगतः, परन्तु चीनदेशेन सह समयान्तरम् अस्ति। पूर्वमेव 12:30 वादनम् अस्ति, अतः त्वरितता नास्ति। अहं करिष्यामि।" प्रथमं झपकी गृहीत्वा अपराह्णे भवन्तं पश्यामः~ "

अगस्तमासस्य ९ दिनाङ्के क्षियाओक्सियाङ्ग मॉर्निङ्ग न्यूज इत्यस्य एकः संवाददाता लुओ शिफाङ्गस्य प्रथमः प्रशिक्षकः गुइयाङ्ग काउण्टी एमेच्योर् स्पोर्ट्स् स्कूल् इत्यस्य भारोत्थानदलस्य प्रशिक्षकः च ताङ्ग शुगुआङ्ग इत्यनेन सह सम्पर्कं कृतवान् प्रशिक्षकः ताङ्गः व्याख्यातवान् यत् - "लुओ शिफाङ्गः यत् करोति तत् मुख्यतया तस्याः शारीरिकशक्तिं सुदशां च निर्वाहयितुम् अस्ति, यत् ओलम्पिक-भार-उत्थापन-स्पर्धायां वातानुकूलनयंत्रं चालू भविष्यति वा इति। अस्मिन् विषये ताङ्ग शुगुआङ्ग् इत्यनेन उक्तं यत् सामान्यतया भार-उत्थापन-स्पर्धायाः स्थलानि उच्च-वातानुकूलन-यंत्रं न प्रवर्तयन्ति, क्रीडकाः अपि प्रशंसकानां उपयोगे अधिकं सावधानाः भवन्ति "यदि वायुः अतिशीतः भवति तर्हि क्रीडकस्य शरीरस्य तापमानं न्यूनीभवति, मांसपेशिकाः च संकुचिताः भविष्यन्ति, यत् क्रीडकस्य बलस्य अनुकूलं न भवति।"

स्रोतः:स्रोत |.Xiaoxiang प्रातः समाचार

संवाददाता |

प्रतिवेदन/प्रतिक्रिया