समाचारं

WonderLab “एकः द्रव्यः, एकः कोडः” इति नकलीविरोधी प्रश्नप्रणाल्याः उन्नयनस्य घोषणां करोति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिंगचु नेट (हुबेई दैनिक नेट) समाचार (संवाददाता वान ज़ुआन)अगस्तमासस्य ७ दिनाङ्के वण्डर्लैब् इत्यनेन घोषितं यत् उपभोक्तृणां वैधअधिकारस्य हितस्य च रक्षणार्थं स्वस्य उत्पादस्य नकलीविरोधी प्रणालीं व्यापकरूपेण उन्नयनं कृत्वा "एकं वस्तु, एकः कोडः" नकलीविरोधी प्रणालीं प्रवर्तयति, उपभोक्तृभ्यः अधिकं प्रदातुं प्रयतते विश्वसनीयं सुरक्षितं च शॉपिंगं आश्वासयन्तु।
स्थापनायाः पञ्चवर्षेषु वंडरलैब् प्रोबायोटिक्स् विषये विशेषज्ञतां प्राप्ता प्रमुखा कम्पनीरूपेण वर्धिता अस्ति । उद्यमानाम् विकासेन सह ब्राण्ड्-संस्थाः सम्प्रति केषाञ्चन नकली- घटिया-उत्पादानाम् उल्लङ्घनस्य सामनां कुर्वन्ति उपभोक्तृणां हितं च।
अस्य आधारेण WonderLab इत्यनेन स्वस्य "एकः द्रव्यः, एकः कोडः" इति आधिकारिकं नकली-विरोधी-जाँच-प्रणालीं व्यापकरूपेण उन्नयनं कृतम् अस्ति उपभोक्तारः शीघ्रमेव उत्पादस्य विषये विस्तृतां सूचनां प्राप्तुं शक्नुवन्ति तथा च बाह्य-पेटिकायां नकली-विरोधी-सङ्केतं स्कैन् कृत्वा उत्पादस्य प्रामाणिकतां चिन्वितुं शक्नुवन्ति नकली-विरोधी-जाँच-प्रणाल्यां प्रवेशार्थं पॅकेजिंगस्य मिथ्या। अवगम्यते यत् WonderLab इत्यनेन क्रमशः स्वस्य प्रोबायोटिक लाइन उत्पादाः श्वेतगुर्दाबीजस्य गोलीमिष्टान्नानि च नूतनपैकेजिंगेन उन्नयनं कृतम् यद्यपि वर्तमानकाले प्रचलितानां उत्पादानाम् पैकेजिंग् मध्ये पुरातननवीनयोः मध्ये भिन्नाः सुरक्षासङ्केताः सन्ति तथापि ते सर्वे वैधाः प्रामाणिकाश्च सन्ति।
सूत्रात् पैकेजिंग् यावत्, WonderLab निरन्तरं उत्पादविवरणं पालिशं करोति, आशास्ति यत् प्रत्येकं उपयोक्ता लाभप्रदं सुधारं प्राप्स्यति, यतः वास्तविकं उत्पादशक्तिं प्रतिस्थापयितुं न शक्यते। तस्मिन् एव काले WonderLab उपभोक्तृभ्यः अपि आह्वानं करोति यत् ते आत्मरक्षणस्य विषये स्वजागरूकतां वर्धयन्तु, औपचारिकचैनेल्-द्वारा आधिकारिक-आधिकारिक-प्रमुख-भण्डारयोः माध्यमेन क्रयणं सुनिश्चितं कुर्वन्तु, "एकं वस्तु, एकः कोडः" इति स्कैनिङ्गं कृत्वा प्रामाणिकताम् सत्यापयन्तु यदि भवान् नकली- घटिया-उत्पादानाम् आविष्कारं करोति तर्हि संयुक्तरूपेण स्वस्थं विपण्यवातावरणं निर्वाहयितुम् भवान् तत्क्षणमेव सम्बन्धितविभागेभ्यः सूचनां दातव्यः।
भविष्ये WonderLab मार्केटगतिशीलतां प्रौद्योगिकीविकासं च निरन्तरं ध्यानं ददाति, नकलीविरोधी प्रणालीं निरन्तरं अनुकूलनं सुधारं च करिष्यति, उपभोक्तृभिः सह संचारं अन्तरक्रियाञ्च सुदृढं करिष्यति, तथा च वैधस्य रक्षणार्थं समाजस्य सर्वैः क्षेत्रैः सह हस्तेन सह कार्यं करिष्यति उपभोक्तृणां अधिकारान् हितं च व्यावहारिकक्रियाभिः सह एकं सुरक्षितं ईमानदारं च उपभोगवातावरणं निर्माति।
प्रतिवेदन/प्रतिक्रिया