समाचारं

इन्फिनिओन् मलेशियादेशे विश्वस्य बृहत्तमं सिलिकॉन् कार्बाइड् वेफर फैब् उद्घाटयति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८ अगस्तदिनाङ्के मलेशियादेशस्य कुलिम्-नगरे जर्मन-चिप्-विशालकायेन निर्मितस्य विश्वस्य बृहत्तमस्य २०० मि.मी. गैलियम नाइट्राइड् तथा गैलियम नाइट्राइड् इत्यनेन प्रतिनिधित्वं कृत्वा बैण्डगैप् अर्धचालकानाम् २०२५ तमे वर्षे सामूहिकं उत्पादनं आरभ्यत इति अपेक्षा अस्ति । अद्यावधि विश्वस्य बृहत्तमः २०० मि.मी.सिलिकॉन् कार्बाइड् वेफर-फैब् अपि अस्ति ।
इन्फिनिओन् विश्वस्य बृहत्तमा शक्ति-अर्धचालक-कम्पनी अस्ति, तथा च नूतन-वेफर-फैब्-समाप्त्या तस्य नेतृत्व-स्थानं सुदृढं भविष्यति ।
इन्फिनिओन् इत्यस्य अनुसारं फैबस्य प्रथमचरणस्य निवेशः २ अरब यूरो अस्ति तथा च सिलिकॉन् कार्बाइड् शक्ति अर्धचालकानाम्, गैलियम नाइट्राइड् (GaN) शक्ति अर्धचालक उत्पादानाम् उत्पादनं च केन्द्रीक्रियते। सिलिकॉन् कार्बाइड् सामग्रीं उपयुज्यमानाः अर्धचालकाः अधिकतया शक्तिं स्विच् कर्तुं शक्नुवन्ति तथा च लघु डिजाइनं सक्षमं कर्तुं शक्नुवन्ति वर्तमानकाले तेषां उपयोगः विद्युत्वाहनेषु, द्रुतचार्जिंगस्थानकेषु, नवीकरणीय ऊर्जाप्रणालीषु, एआइ-दत्तांशकेन्द्रेषु अन्येषु च क्षेत्रेषु भवति
इन्फिनिओन् इत्यनेन अपि उक्तं यत् द्वितीयचरणस्य निवेशः ५ अरब यूरो यावत् भविष्यति। "वयं मलेशियादेशस्य बृहत्तमेषु कुशलतमेषु च उच्चप्रौद्योगिकीयुक्तेषु सिलिकॉन् कार्बाइड् उत्पादनसुविधासु निवेशं कुर्मः। सिलिकॉन् कार्बाइड् इत्यादिषु अभिनवप्रौद्योगिकीषु आधारितस्य नूतनपीढीयाः शक्ति अर्धचालकानाम् एकः विघटनकारी प्रौद्योगिकी अस्ति।
इन्फिनिओन् इत्यनेन कुलमूल्यं प्रायः ५ अरब यूरो इत्येव डिजाइन-आदेशाः सुरक्षिताः सन्ति तथा च कुलिम् फैक्ट्री ३ इत्यस्य निरन्तरविस्तारार्थं प्रायः १ अरब यूरो अग्रिम-भुगतानं प्राप्तम् अस्ति उल्लेखनीयं यत् एतेषु डिजाइन-आदेशेषु वाहन-उद्योगे षट् OEM-कम्पनयः अपि च नवीकरणीय-ऊर्जा-औद्योगिक-क्षेत्रेषु ग्राहकाः सन्ति ।
शोधसंस्थायाः गार्टनर् इत्यस्य विश्लेषकः शेङ्ग् लिङ्घाई चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् "सिलिकन कार्बाइड् शक्ति अर्धचालकाः चीनदेशे तृतीयपीढीयाः अर्धचालकाः अपि उच्यन्ते, तेषां उपयोगः मुख्यतया विद्युत्वाहनेषु अन्येषु च क्षेत्रेषु भवति । सिलिकॉन कार्बाइड् अर्धचालकयन्त्राणां कार्यक्षमता, यथा diodes and transistors, is पारम्परिक IGBTs (Insulated Gate Bipolar Transistors) इत्यस्मात् उत्तमं सिलिकॉन सामग्री अस्ति।”
नवीन ऊर्जावाहनानां महती माङ्गल्याः कारणात् उच्चशक्तियुक्तानां इलेक्ट्रॉनिकयन्त्राणां क्षेत्रे तृतीयपीढीयाः अर्धचालकानाम् परिमाणं चालितम् अस्ति सिलिकॉन् कार्बाइड्, गैलियम नाइट्राइड् इत्यादीनां नूतनानां प्रौद्योगिकीनां आधारेण इलेक्ट्रॉनिकयन्त्राणां विपण्यसंभावना आशावादी अस्ति ।
विशेषतया, सिलिकॉन कार्बाइडस्य विशिष्टलाभाः न्यून ऊर्जाहानिः सन्ति, यत् बैटरी-उपयोगं न्यूनीकर्तुं तथा च लघु-पैकेज-आकारं वर्धयितुं साहाय्यं करोति, यत् प्रणाल्याः शक्ति-घनत्वं, प्रबल-ताप-विसर्जन-क्षमतां च सुधारयितुम् सहायकं भवति; प्रणाली लघुकरणं लघुभारं च।
२०२३ तमे वर्षे इन्फिनिओन् इत्यनेन आस्ट्रियादेशस्य विलाच्-नगरे यूरोपीयशक्ति-अर्धचालककेन्द्रे सिलिकॉन् कार्बाइड्-गैलियम-नाइट्राइड्-शक्ति-अर्धचालक-उत्पादनक्षमता वर्धिता कुलिम्, विलाच् इत्यत्र द्वयोः निर्माणस्थलयोः प्रौद्योगिकी प्रक्रिया च साझेदारी भविष्यति ।
ज्ञातव्यं यत् इन्फिनिओन् इत्यस्य अतिरिक्तं अन्ये चिप्निर्मातारः अपि मलेशियादेशे अन्तिमेषु वर्षेषु कारखानानां विस्तारार्थं प्रवहन्ति । अस्मिन् वर्षे आरम्भे उच्चस्तरीय अर्धचालकपैकेजिंग सबस्ट्रेट् आपूर्तिकर्ता एटी एण्ड एस आधिकारिकतया मलेशियादेशस्य केदाह-नगरस्य कुलिम्-हाइ-टेक्-पार्क्-नगरे प्रथमं कारखानम् उद्घाटितवान् अस्मिन् कारखाने कुलनिवेशः १ अरब-यूरो-अधिकः अस्ति, तस्य आरम्भस्य अपेक्षा अस्ति supplying products by the end of 2024. चिप् निर्माता एएमडी स्वस्य डाटा सेण्टर चिप्स् कृते उच्चस्तरीयं अर्धचालकपैकेजिंग वाहकबोर्डं प्रदाति।
एटी एण्ड एस बोर्डस्य सदस्यः सूक्ष्मविद्युत्व्यापार-एककस्य कार्यकारी-उपाध्यक्षः च इङ्गोल्फ् श्रोडरः चाइना बिजनेस न्यूज-सञ्चारमाध्यमेन अवदत् यत् अन्तर्राष्ट्रीय-इलेक्ट्रॉनिक्स-अर्धचालक-उद्योगानाम् केन्द्रत्वेन मलेशिया-देशः विश्वस्य षष्ठः बृहत्तमः अर्धचालकनिर्यातकः अस्ति मलेशियादेशस्य अर्धचालक-उद्योगे सम्प्रति ६,००,००० समीपे कर्मचारीः सन्ति, उच्चप्रौद्योगिकीप्रतिभानां समृद्धः भण्डारः अपि अस्ति ।
एनवीडिया संस्थापकः मुख्यकार्यकारी च जेन्सेन् हुआङ्गः गतवर्षस्य अन्ते मलेशियादेशं गतः, एआइ आधारभूतसंरचनायाः निर्माणार्थं मलेशियादेशस्य याङ्गझोङ्गले समूहेन (YTL) सह सहकार्यं कृतवान्, यत्र कुलनिवेशः २० अरब मलेशियारिंगिट् (लगभग ४.३ अरब अमेरिकीडॉलर्) अभवत्
मलेशियादेशस्य निवेशविकासप्राधिकरणस्य अनुसारं वैश्विकचिप्पैकेजिंग्, असेंबली, परीक्षणसेवाविपण्यस्य प्रायः १३% भागः अस्य देशस्य अस्ति
अस्मिन् वर्षे मेमासे मलेशियादेशेन अर्धचालकक्षेत्रे राष्ट्रियरणनीतिः घोषिता । आगामिषु दशवर्षेषु मलेशियादेशं विश्वस्य अर्धचालकशक्तिरूपेण निर्मातुं एषा विशाला त्रिचरणीययोजना अस्ति । प्रथमचरणस्य मलेशियादेशः मुख्यतया एकीकृतपरिपथनिर्माणार्थं, उन्नतसंयोजनसंस्थानानां निर्माणार्थं, चिपकारखानानां निर्माणार्थं वा अर्धचालकसाधनक्रयणार्थं वा विदेशीयनिवेशं आकर्षयितुं न्यूनातिन्यूनं ५०० अरब रिंगिट् (लगभग १०६ अमेरिकीडॉलर्) निवेशं कर्तुं योजनां करोति मलेशियादेशस्य अपि अभिप्रायः अस्ति यत् एप्पल्, हुवावे, लेनोवो इत्यादीनां उच्चप्रौद्योगिकीयुक्तानां दिग्गजानां आकर्षणं कर्तुं तथा च मलेशियादेशे स्वस्य उच्चप्रौद्योगिकीयुक्तानां उत्पादव्यापारस्य प्रचारार्थं किञ्चित् पूंजीम् आकर्षयितुं।
(अयं लेखः China Business News इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया