समाचारं

वजन-क्षय-औषधानां कार्यक्षमता अपेक्षिताम् अतिक्रान्तवती, वैश्विक-औषध-नेता च प्रायः ८०० अरब अमेरिकी-डॉलर्-रूप्यकाणां विपण्यमूल्यं प्राप्तवान्

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 8 अगस्त (सम्पादक शि झेंगचेंग)गुरुवासरे रात्रौ बीजिंगसमये वैश्विकऔषधस्य नेता एली लिली इत्यस्याः विपण्यस्य उद्घाटनानन्तरं १०% अधिकं उच्छ्रिताः, तस्य कुलविपण्यमूल्यं ८०० अरब अमेरिकीडॉलर्-अङ्कस्य समीपं गतम्


(एली लिली दैनिक चार्टः, स्रोतः: tradingview)

स्टॉकमूल्यानां वृद्धेः मूलकारणं स्वाभाविकतया सम्बद्धम् अस्तिGLP-1 औषधं tilpotide (प्रकारद्वितीयमधुमेहस्य कृते Mounjaro, तथा च वजनं न्यूनीकर्तुं औषधं Zepbound) कम्पनीयाः समग्रप्रदर्शनेन वित्तीयमार्गदर्शनेन च सम्बद्धम् अस्ति

कम्पनी-रिपोर्ट्-अनुसारम् अस्मिन् वर्षे...द्वितीयत्रिमासे ११.३ अरब अमेरिकीडॉलर्-रूप्यकाणां राजस्वं प्राप्तवान्(वर्षे वर्षे ३६% वृद्धिः), विपण्यस्य अपेक्षाः ९.९२ अब्ज अमेरिकी डॉलरः सन्ति;प्रतिशेयरं समायोजितं आयं $3.92, $2.60 इत्यस्य अपेक्षाभ्यः दूरम् अतिक्रान्तम्।

किं विपण्यं अधिकं उत्साहितं करोति यत्,कम्पनी वजन-क्षय-औषधस्य बलेन अस्मिन् वर्षे द्वितीयवारं वित्तवर्षस्य राजस्वमार्गदर्शनं वर्धयति: राजस्वमार्गदर्शनं द्वयोः अन्तेषु ३ अरब अमेरिकीडॉलरेण वर्धित्वा ४५.४-४६.६ अरब अमेरिकीडॉलर् यावत् अभवत्


(स्रोतः : एली लिली वित्तीय प्रतिवेदनमार्गदर्शिका)

मिजुहो सिक्योरिटीजस्य अमेरिकी स्वास्थ्यसेवा उद्योगस्य विश्लेषकः जेरेड् होल्ज् इत्यनेन तत्क्षणमेव व्याख्या कृता यत् एली लिली इत्यस्य वित्तीयप्रतिवेदनेन तस्य व्यवसायस्य गतिविषये किमपि चिन्ता न्यूनीकर्तुं शक्यते। तथा च एली लिली इत्यादीनां विशालस्य औषधकम्पन्योः कृते एतादृशं महत् वित्तीयप्रतिवेदनं भवति इति अतीव दुर्लभम्।

एली लिली इत्यस्य वित्तीयप्रतिवेदनस्य कारणात् GLP-1 वजनक्षयस्य औषधानां प्रबलमागधा दर्शयति, नोवो नोर्डिस्क, यः कालमेव तीव्ररूपेण पतितः, गुरुवासरे अपि 5% अधिकं वर्धितः।

प्रचण्ड वजन घटाने गोलियाँ

एली लिली इत्यस्य वित्तीयप्रतिवेदने मुख्यवृद्धिः टिल्पोटाइड्-इञ्जेक्शन्-द्वयेन भवति इति अवगन्तुं न कठिनम् । यथा यथा आपूर्तिक्षमता सुधरति तथा तथा कार्यप्रदर्शनं उच्छ्रितं भवति ।

वजनं न्यूनीकर्तुं औषधं Zepbound गतवर्षस्य नवम्बरमासे विपणनार्थं FDA अनुमोदनं प्राप्तवान् ततः परंद्वितीयपूर्णत्रिमासे १.२४ अरब डॉलरस्य राजस्वं योगदानं दत्तवान्, विपण्यस्य अपेक्षा केवलं ९२० मिलियन अमेरिकी-डॉलर् आसीत् । मधुमेहरोगस्य चिकित्सां कुर्वतः मौन्जारो इत्यस्य द्वितीयत्रिमासे ३.०९ अरब अमेरिकीडॉलर्-रूप्यकाणां राजस्वं प्राप्तम्गतवर्षस्य समानकालस्य तुलने त्रिवारं, तथा च विश्लेषकैः अपेक्षितस्य २.३ अरब अमेरिकी-डॉलर्-रूप्यकाणां अपेक्षया अपि बहु अधिकम् अस्ति ।


(स्रोतः : वित्तीय प्रतिवेदनम्)

क्षैतिजतुलनायां मुख्यप्रतियोगिना नोवो नॉर्डिस्कस्य ओजेम्पिकस्य द्वितीयत्रिमासे २८.८८ अरबं डेनिशक्रोनर् (लगभग ४.२१८ अब्ज अमेरिकीडॉलर्) विक्रयणं प्राप्तम्, वेगोवी इत्यस्य वजनक्षयस्य औषधस्य विक्रयः ११.६६ अरब डेनिशक्रोनर (१.७०३ अब्ज अमेरिकीडॉलर्) आसीत्, ययोः द्वयोः अपि अपेक्षितापेक्षया न्यूनाः आसन्।

अवश्यं, वजन-क्षय-औषधानां वित्तीय-रिपोर्ट-दत्तांशः उत्तमः अथवा दुष्टः अस्ति वा इति पूर्णतया अस्मिन् विषये निर्भरं भवति यत् आपूर्ति-शृङ्खला माङ्गल्याः तालमेलं स्थापयितुं शक्नोति वा इति। केचन विश्लेषकाः पूर्वं तत् उक्तवन्तःएली लिली इत्यस्य उत्पादनविस्तारस्य गतिनानुसारं वर्षस्य अन्ते यावत् वजनं न्यूनीकर्तुं औषधविपण्ये नोवो नोर्डिस्क इत्यस्य सङ्गतिं करिष्यति।

अगस्तमासस्य आरम्भे अमेरिकी-एफडीए-संस्थायाः अद्यतन-औषध-अभाव-दत्तांशकोशे ज्ञातं यत् एली-लिली-इत्यस्य जेप्बाउण्ड्-मौन्जारो-इत्यस्य सर्वाणि मात्राः अमेरिका-देशे उपलभ्यन्ते । अद्यापि लिली चेतवति स्म यत् अपेक्षिता माङ्गल्याः वृद्धिः औषधस्य कतिपयानां मात्राणां "कठिनं आपूर्तिं" कर्तुं शक्नोति इति ।

एली लिली इत्यस्य मुख्यकार्यकारी डेविड् रिक्सः अवदत् यत् कम्पनी अविश्वसनीयं माङ्गं दृष्टवती, औषधस्य प्रचारार्थं बहु परिश्रममपि न कृतवती। सः अपि प्रकटितवान् यत् कम्पनी षट् निर्माणसंस्थानानि स्थापयित्वा उत्पादनवर्धनार्थं सहस्राणि श्रमिकाः नियोजितवन्तः।एली लिली इत्यस्य अपेक्षा अस्ति यत् २०२४ तमस्य वर्षस्य उत्तरार्धे इन्क्रेटिन् औषधस्य उत्पादनं गतवर्षस्य समानकालस्य अपेक्षया ५०% अधिकं भविष्यति।

अन्येभ्यः औषधेभ्यः राजस्वस्य दृष्ट्या पूर्वपीढीयाः जीएलपी-१ औषधस्य डुलाग्लुटाइड् इत्यस्य विक्रयः टिल्पोटाइड् इत्यस्य पूर्णप्रक्षेपणस्य प्रभावात् अधिकं न्यूनः अभवत् स्तनकर्क्कसस्य औषधस्य वर्जेनियो, मधुमेहविरोधी औषधस्य एम्पाग्लिफ्लोजिन्, भड़काऊ औषधस्य ताल्ट्ज्, इन्सुलिन हुमालोग् इत्यादीनां विक्रयः भिन्न-भिन्न-अङ्केन वर्धितः