समाचारं

एनवीडिया निवेशकम्पनी कोरवीव् गूगल-ओरेकल-योः पूर्वकार्यकारीं सम्मिलितुं नियोजयति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलशीर्षकम् : NVIDIA निवेशकम्पनी CoreWeave इत्यनेन Google तथा Oracle इत्येतयोः पूर्वकार्यकारीणां नियुक्त्यर्थं सम्मिलितं भवति)

NVIDIAनिवेशिता क्लाउड् कम्प्यूटिङ्ग् कम्पनी कोरवीव् इत्यनेन प्रौद्योगिकीविशालकायात् अधिग्रहणं कृतम् इति घोषितम्गूगलतथाओरेकलस्वस्य कृत्रिमबुद्धि-अन्तर्निर्मित-संरचनायाः अधिकं प्रचारार्थं द्वौ कार्यकारी-द्वयं सफलतया नियुक्तवान् । एतत् कदमः AI क्षेत्रे CoreWeave इत्यस्य विकासाय ठोसपदं चिह्नयति ।

अवगम्यते यत् नवीनतया सम्मिलितानाम् कार्यकारीणां मध्ये एकः चेन् गोल्डबर्ग् अस्ति, यः पूर्वं अल्फाबेट् इत्यस्य गूगल इत्यत्र अभियांत्रिकीशास्त्रस्य महाप्रबन्धकः उपाध्यक्षः च आसीत्, तस्य उद्योगस्य विस्तृतः अनुभवः, तकनीकीपृष्ठभूमिः च अस्ति कोरवीव् इत्यत्र सम्मिलितस्य अनन्तरं चेन् गोल्डबर्ग् वरिष्ठोपाध्यक्षरूपेण कार्यं करिष्यति, यः कृत्रिमबुद्धेः क्षेत्रे कम्पनीयाः प्रौद्योगिकीनवाचारस्य व्यावसायिकविस्तारस्य च प्रवर्धनस्य उत्तरदायी भविष्यति

अन्यः नूतनः सदस्यः सचिन् जैनः अस्ति, यः ओरेकलस्य कृत्रिमबुद्धेः (AI) आधारभूतसंरचनायाः उत्पादप्रबन्धनस्य च वरिष्ठः उपाध्यक्षः आसीत् । कोरवीव् इत्यत्र सचिन् जैनः मुख्यसञ्चालनपदाधिकारीरूपेण कार्यं करिष्यति, एआइ-क्षेत्रे स्वस्य विशेषज्ञतायाः अनुभवस्य च लाभं गृहीत्वा कम्पनीयाः परिचालनस्य रणनीतिकनियोजनस्य च समर्थनं करिष्यति

अस्य कार्मिकपरिवर्तनस्य विषये कोरवीव् इत्यनेन उक्तं यत् चेन् गोल्डबर्ग्, सचिन् जैन इत्येतयोः योजनेन एआइ-व्यापारे स्वस्य सामरिकलक्ष्याणां साकारीकरणे कम्पनीयाः सहायता भविष्यति तथा च उपयोक्तृभ्यः अधिकानि उन्नतानि विश्वसनीयाः च क्लाउड् कम्प्यूटिङ्ग् सेवाः प्रदास्यन्ति। तस्मिन् एव काले कम्पनी स्वस्य नेतृत्वस्य नवीनतायाः च माध्यमेन सम्पूर्णे उद्योगे नूतनान् विकासावकाशान् आनेतुं अपि उत्सुकः अस्ति।