समाचारं

स्टेम सेल्स् पुनः उष्णविपण्यतः बहिः सन्ति, अनेके सूचीकृताः कम्पनयः स्वस्य विन्यासं त्वरयन्ति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना पुनः काण्डकोशिकानां अवधारणा लोकप्रियतां प्राप्तवती अस्ति । Dongcai आँकडा दर्शयति यत् विगत 10 व्यापारदिनेषु CAR-T कोशिका चिकित्सायाः 21 अवधारणा स्टॉक्स् मध्ये 20 रक्ताः अभवन्, Xiangxue Pharmaceutical 187% यावत् वृद्धिः अभवत्, Zhongyuan Xiehe तथा Guanhao Biotech लाभस्य अग्रणीः सन्ति।



स्टेम सेल् रिसर्च प्रफुल्लितं भवति

कोशिका मानवशरीरस्य मूलभूताः संरचनात्मकाः कार्यात्मकाः च एककाः सन्ति । मानवशरीरस्य सर्वाणि जीवनक्रियाणि कोशिकानां समर्थनात् अविभाज्यानि सन्ति कोशिकास्वास्थ्यं मानवस्वास्थ्ये योगदानं ददाति । स्टेम सेलः एकः प्रकारः कोशिका अस्ति यस्याः क्षमता बहुदिशि भेदं कर्तुं, स्वयमेव नवीनीकरणं कर्तुं, क्षतिग्रस्त ऊतकानाम् अङ्गानाञ्च मरम्मते भागं ग्रहीतुं विविधानि साइटोकाइन्स् स्रावितुं च शक्नोति

औषधचिकित्सायाः शल्यचिकित्सायाः च अनन्तरं तृतीया चिकित्साक्रान्तिः इति स्टेम सेल् प्रौद्योगिकी प्रशंसिता अस्ति । चीनी विज्ञान-अकादमीयाः शिक्षाविदः चीनीयकोशजीवविज्ञानसङ्घस्य मानद-अध्यक्षः च पेई-गैङ्गः एकदा सार्वजनिकरूपेण अवदत् यत् सैद्धान्तिकरूपेण स्टेम-कोशिकासु सर्वेषां भाग्यं सम्पूर्णं मानवसमाजं च परिवर्तयितुं क्षमता वर्तते।



न केवलं कठिनजटिलरोगाणां चिकित्सां कर्तुं शक्नोति, अपितु वृद्धावस्थाविरोधिषु अपि महत् महत्त्वं वर्तते, व्यक्तिगतचिकित्सायाः नूतनाः सम्भावनाः प्रदाति विशिष्टपरिस्थितौ स्टेम सेल् भेदं प्रेरयित्वा यकृत्कोशिका, वृक्ककोशिका, फुफ्फुसकोशिका, हृदयकोशिका इत्यादीनां विविधप्रकारस्य दैहिककोशिकानां निर्माणं कर्तुं शक्यते, येन असंख्यरोगिणां नूतनजीवनं प्राप्यते

प्रासंगिकसांख्यिकीयानाम् अनुसारं २०२३ तमे वर्षे वैश्विकं स्टेम सेल् थेरेपी मार्केट् राजस्वं प्रायः २८६ मिलियन अमेरिकीडॉलर् भविष्यति, तस्य च व्यापकविकासक्षमता अस्ति २०२८ तमे वर्षे यावत् स्टेम् सेल् मार्केट् इत्यस्य मूल्यं ६१५ मिलियन अमेरिकीडॉलर् भविष्यति इति अपेक्षा अस्ति ।

सम्प्रति वैश्विकरूपेण अनुमोदिताः स्टेम सेल् उत्पादाः मुख्यतया जापान, दक्षिणकोरिया, अमेरिका, यूरोपीयसङ्घः इत्यादिषु स्थानेषु केन्द्रीकृताः सन्ति । अन्तिमेषु वर्षेषु अस्माकं देशेन स्टेम सेल् प्रौद्योगिक्याः विकासाय अपि प्रबलतया समर्थनं कृतम् अस्ति ।

२०२३ तमस्य वर्षस्य डिसेम्बरमासपर्यन्तं विश्वे ४,००० तः अधिकाः पञ्जीकृताः स्टेम सेल्-सम्बद्धाः नैदानिकपरियोजनाः सन्ति, येषु ३,१०१ सम्पन्नाः परियोजनाः सन्ति । तेषु मम देशे मेसेन्काइमल् स्टेम् सेल् औषधानां ५० तः अधिकाः चिकित्सापरीक्षाः सन्ति । यथा यथा अधिकचिकित्सापरीक्षाणां संख्या वर्धते तथा तथा चीनस्य स्टेम सेल् मार्केट् अर्थव्यवस्थायाः चक्रवृद्धिवार्षिकवृद्धिः २०२८ तमे वर्षे १६.५% यावत् भविष्यति इति अपेक्षा अस्ति

कोशिकाउद्योगस्य तीव्रविकासस्य सम्मुखे पर्यवेक्षणस्य मानकीकरणस्य च आवश्यकता महत्त्वं च अधिकाधिकं प्रमुखं जातम् अन्तिमेषु वर्षेषु "१४ तमे पञ्चवर्षीययोजनायां" "स्वस्थ चीन २०३०" योजनारूपरेखायां च स्टेम सेल्स् समाविष्टाः सन्ति । "१४ तमे पञ्चवर्षीययोजना" दर्शयति यत् स्टेम सेल् चिकित्सा, विशिष्टप्रतिरक्षाग्लोबुलिन्, जीनचिकित्साउत्पादाः, प्रतिरक्षाकोशिकाचिकित्सा इत्यादीनां विकासे ध्यानं भविष्यति। "स्वस्थ चीन २०३०" योजनारूपरेखा दर्शयति यत् अत्याधुनिकचिकित्साप्रौद्योगिकी यथा स्टेम सेल्स् तथा पुनर्जननचिकित्सा, जैवचिकित्सा, नवीनटीकाः च प्रमुखविकासदिशारूपेण गण्यन्ते।

"१४ तमे पञ्चवर्षीययोजना" कालखण्डे विभिन्नेषु प्रान्तेषु नगरेषु च स्टेम सेलचिकित्सासम्बद्धानां नीतीनां आधारेण, स्टेम सेलचिकित्सा, अत्याधुनिकचिकित्साप्रौद्योगिकीक्षेत्रस्य रूपेण, विभिन्नप्रान्तैः नगरैः च प्रोत्साहिता विकासदिशा अस्ति उदाहरणार्थं, बीजिंग, युन्नान, शङ्घाई, शेन्झेन् इत्यादयः क्षेत्राणि स्टेम सेल मेडिसिन उद्योगसमूहानां विकासं प्रोत्साहयन्ति अन्येषु स्थानेषु स्टेम सेल तथा पुनर्जननचिकित्सा औद्योगिकप्रौद्योगिकीसंशोधनसंस्थायाः स्थापनायाः प्रस्तावः कृतः अस्ति।

सूचीबद्धकम्पनयः विन्यासस्य त्वरिततां कुर्वन्ति

अन्तिमेषु वर्षेषु घरेलु-काण्ड-कोशिका-उद्योगेन तुल्यकालिकरूपेण सम्पूर्णा औद्योगिकशृङ्खला निर्मितवती, यस्मिन् मुख्यतया निम्नलिखितपक्षाः समाविष्टाः सन्ति ।

अपस्ट्रीम कोरः स्टेम सेल् संग्रहणं भण्डारणं च व्यापारः अस्ति, यः सम्पूर्णस्य उद्योगस्य अग्रभागः अपि च अत्यन्तं मूलभूतः भागः अस्ति;

मिडस्ट्रीम औषधसंशोधनं विकासं च केन्द्रीक्रियते, तथा च वर्तमानकाले झोंगयुआन ज़ीहे, बीजिंग हन्शी यूनाइटेड बायोटेक, जियांगसु युरुइकाङ्ग, बेइके बायोटेक, गुआनहाओ बायोटेक, तथा तियानजिन् अङ्गसाई इत्यादीनां विशिष्टानां अनुसंधानविकासानां कम्पनीनां विकासः अस्ति। औषधसंशोधनविकासः, अन्वेषण अभिकर्मकाः अन्ये सहायकाः उत्पादनिर्माणाः च;

अधःप्रवाहः मुख्यतया स्टेम सेल् नैदानिकसंशोधनं प्रति केन्द्रितः अस्ति तथा च चिकित्सासौन्दर्यसेवासंस्थाः अपि सन्ति । सम्प्रति मम देशस्य स्टेम सेल् संग्रहणं भण्डारणं च व्यापारः सर्वाधिकं परिपक्वः अस्ति, तथा च विपण्यां स्टेम सेल् उत्पादः नास्ति ।

उद्योगविशेषज्ञाः अवदन् यत्, "अन्ततः कस्यापि वैज्ञानिकस्य सफलतायाः बृहत्-स्तरीय-चिकित्सा-अनुप्रयोगेषु परिवर्तनं कर्तुं अद्यापि दीर्घः मार्गः भवितुम् अर्हति । यदा चिकित्सा-अभ्यासे नूतनानां प्रौद्योगिकीनां यथार्थतया उपयोगः भवति तदा तेषां सुरक्षायाः प्रभावशीलतायाः च कठोर-अन्वेषणं सावधानीपूर्वकं परीक्षणं च करणीयम् " तर्क।"

सूचीकृतकम्पनीषु जिमिन् मेडिकलस्य सहायककम्पनी बोआओ इन्टरनेशनल् हॉस्पिटल इत्यनेन जनवरी २०१९ तमे वर्षे प्रोफेसर जोनाथन् राबर्ट् टॉड् लेकी इत्यनेन सह सहकार्यसम्झौते हस्ताक्षरं कृत्वा प्रोफेसर जोनाथन् राबर्ट् टॉड् लेकी इत्यनेन सह मुख्यवैज्ञानिकरूपेण नियुक्तिः कृता तस्य मुख्यं दायित्वं stem cell-related fields , तथा संयुक्तरूपेण वैज्ञानिकसंशोधनपरियोजनानि कुर्वन्ति, सहकार्यस्य अवधिः ३ वर्षाणि भवति। अधुना यावत् द्वयोः पक्षयोः सहकार्यं समाप्तम्, कम्पनी चीनदेशे स्वस्य प्रासंगिकवैज्ञानिकसंशोधनपरिणामानां परिवर्तनं न प्रवर्धितवती

गुआनहाओ जैवप्रौद्योगिकी पुनर्जननचिकित्सासामग्रीणां पुनर्जननचिकित्साप्रत्यारोपणीययन्त्राणां च अनुसन्धानं, विकासं, उत्पादनं, विक्रयं च कर्तुं संलग्नः उच्चप्रौद्योगिकीयुक्तः उद्यमः अस्ति कोशिकानां क्षेत्रे कम्पनी २०१३ तमे वर्षे कोशिकानां तथा स्टेम सेलस्य अनुसंधानविकासस्य तथा अनुप्रयोगमञ्चस्य निर्माणं आरब्धवती अस्ति ।सम्बद्धः व्यवसायः स्वयम्-उपास्थि-उपास्थि-उपकोश-प्रत्यारोपण-प्रौद्योगिक्याः, प्रतिरक्षा-कोशिका-भण्डारण-प्रौद्योगिक्याः, तथा च स्टेम-कोशिका-भण्डारण-प्रौद्योगिक्याः घुटना-सन्धिपर्यन्तं तथा च... त्वचा सौन्दर्य कोशिका व्युत्पन्न उत्पाद अनुसंधान एवं विकास प्रौद्योगिकी श्रेष्ठ।

तस्मिन् एव काले कम्पनी "मानव आनुवंशिकसंसाधननमूनाबैङ्कस्य" अनुप्रयोगस्य सक्रियरूपेण प्रचारं कुर्वती अस्ति, यत् नवीन औषधसंशोधनविकासयोः, चिकित्साअनुवादसंशोधनस्य, जैविकस्वास्थ्यस्य च भविष्ये अभिनवविकासाय महत्त्वपूर्णं वैज्ञानिकं प्रौद्योगिकीयमञ्चसमर्थनं प्रदास्यति सेवाादिक्षेत्राणि ।

Zhongyuan Xiehe इत्यस्य व्यवसाये "सटीकतानिवारणस्य" क्षेत्रे कोशिकापरीक्षाणां निर्माणं, भण्डारणं च अन्तर्भवति, "सटीकतानिदानस्य" क्षेत्रे इन् विट्रो निदानात्मककच्चामालस्य, इन विट्रो निदानात्मकानां अभिकर्मकाणां, उपकरणानां च जैविकजीनानि, प्रोटीनानि, प्रतिपिण्डानि च इत्यादीनि अभिकर्मक-उत्पादाः, तथैव "कोशिका-चिकित्सा"-क्षेत्रे स्टेम-कोशिकानां तथा प्रतिरक्षा-कोशिकानां नैदानिक-अनुप्रयोगानाम् अनुसन्धानं विकासं च;

हाल हीमेव, अस्य पूर्णस्वामित्वयुक्तस्य सहायककम्पन्योः वुहान ऑप्टिक्स वैली झोंगयुआन औषधकम्पनी लिमिटेडस्य आविष्कारपेटन्टं - "एकं तत्परं मानवनाभिरज्जू-व्युत्पन्नं मेसेंकिमल स्टेम सेलं तथा च तस्य तैयारीविधिः अनुप्रयोगश्च" इति आधिकारिकतया राष्ट्रीयआविष्कारपेटन्टेन अधिकृतः अभवत् , चिह्नितं यत् चीन युआन Xiehe कोर स्टेम सेल नवीन औषध निर्माणस्य क्षेत्रे स्वतन्त्राः बौद्धिकसम्पत्त्याः अधिकाराः सन्ति तथा च राष्ट्रियप्राधिकरणेन मान्यतां प्राप्तवती अस्ति।