समाचारं

नवजातनामानां प्रेरणासङ्ग्रहः, प्रत्येकस्य नामस्य कथा भवति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीसंस्कृतेः दीर्घकालीन-इतिहासस्य मध्ये नामानि न केवलं व्यक्तिगतपरिचयस्य प्रतीकं भवन्ति, अपितु पारिवारिक-अपेक्षाणां, सांस्कृतिक-विरासतां च वहन्ति । सद्नाम प्रायः कस्यचित् युगस्य लक्षणं प्रतिबिम्बयितुं शक्नोति, मातापितृणां बालकानां भविष्यस्य विषये सुन्दरदृष्टिः च समाविष्टुं शक्नोति । निम्नलिखितम् शिशुनामानां सावधानीपूर्वकं चयनितसूची अस्ति, यत्र भिन्नाः शैल्याः अर्थाः च आच्छादिताः सन्ति, यस्य उद्देश्यं नूतनशिशुस्य आगमनं प्रतीक्षमाणानां परिवाराणां कृते प्रेरणाम्, सन्दर्भं च प्रदातुं वर्तते।

बालक नाम

1. युक्सुआन् : "यू" इत्यस्य अर्थः ब्रह्माण्डः, यः विशालस्य जगतः अनन्तसंभावनानां च प्रतीकः अस्ति, यस्य अर्थः अस्ति यत् बालकः ऊर्ध्वं स्थितः पुरुषः भवितुम् अर्हति।

2. हाओरन: "हाओ" इत्यस्य अर्थः विशालः विशालः च "रण" इत्यस्य अर्थः अस्ति यत् बालस्य विस्तृतं मनः, उदात्तं नैतिकं चरित्रं च भवति।

3. जिहान : "जिहान" इति वृक्षस्य नाम, यस्य अर्थः प्रबलवृद्धिः "हान" इत्यस्य अर्थः अस्ति, बालकाः ज्ञानिनः शिक्षिताः च जनाः भवितुम् अर्हन्ति इति आशां कुर्वन्।

4. चेन् यी : "चेन्" इत्यस्य अर्थः तारा, प्रकाशस्य आशायाः च प्रतीकं भवति, "यी" इत्यस्य अर्थः विरक्तिः स्वतन्त्रता च, यस्य तात्पर्यं भवति यत् बालकाः स्वप्नानां स्वतन्त्रतया अनुसरणं कर्तुं शक्नुवन्ति।

5. मो ज़ुआन् : "मो" इत्यस्य अर्थः ज्ञानस्य प्रतीकः, यस्य अर्थः अस्ति यत् बालकः ज्ञानी व्यक्तिः भवितुम् अर्हति, यस्य अर्थः अस्ति यत् बालकः उत्तरदायी व्यक्तिः भवितुम् अर्हति;

कन्या नाम