समाचारं

किङ्घाई : चाका साल्ट लेक् यात्रिकाणां शिखरप्रवाहस्य स्वागतं करोति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं मनोरमक्षेत्रः पर्यटकैः सङ्कीर्णः अस्ति । संवाददाता वाङ्ग शेन्ग्रोङ्ग इत्यस्य चित्रम्

अगस्तमासस्य ७ दिनाङ्के "आकाशस्य दर्पणः चका लवणसरोवरः" इति दृश्यस्थलात् संवाददाता ज्ञातवान् यत् एतत् दर्शनीयस्थलं अस्मिन् वर्षे अगस्तमासस्य ४ दिनाङ्के यात्रिकप्रवाहस्य चरमकालस्य आरम्भं करिष्यति, यत्र एकस्मिन् दिने प्रायः ५०,००० पर्यटकाः भविष्यन्ति, तस्मात् चतुर्दिनानि पूर्वं पूर्ववर्षेषु शिखरकालः । अधुना यावत् चका-साल्ट्-लेक्-दृश्यक्षेत्रे प्रतिवर्षं १५ लक्षाधिकाः पर्यटकाः आगच्छन्ति । देशस्य बहूनां पर्यटकानाम् सम्मुखे अस्मिन् दर्शनीयस्थले आपत्कालीनसेवापरिहाराः आरब्धाः, पर्यटकानां कृते आरामदायकं सुलभं च यात्रावातावरणं निर्मातुं सर्वप्रयत्नाः अपि कृतवन्तः

पर्यटकानाम् सुरक्षितं व्यवस्थितं च भ्रमणं सुनिश्चित्य चका साल्ट लेक दर्शनीयक्षेत्रे सुचारु यातायातव्यवस्था सुनिश्चित्य अस्थायी पार्किङ्गस्थानानि योजितानि, तथा च दर्शनीयक्षेत्रे प्रवेशं निर्गच्छन्तीनां वाहनानां मार्गदर्शनाय अतिरिक्तसुरक्षारक्षकाः मार्गदर्शकाः च प्रेषिताः सन्ति पर्यटकानाम् आवश्यकतानां समये एव पूर्तये गोदी, लवणस्य उत्कीर्णनक्षेत्रम् इत्यादिषु स्थानेषु योजितम्। तत्सह, अस्मिन् दर्शनीयस्थले विभिन्नेषु क्षेत्रेषु गायन-नृत्य-प्रदर्शनानि, अन्तरक्रियाशील-क्रियाकलापाः इत्यादयः अपि भवन्ति, येन पर्यटकानां कृते समृद्धः भ्रमण-अनुभवः प्राप्यते

अस्मिन् वर्षे दर्शनीयस्थलस्य उन्नयनस्य पुनर्निर्माणस्य च अनन्तरं यात्रिकप्रवाहस्य शिखरकालेषु दर्शनीयस्थलं सुरक्षिततया व्यवस्थिततया च कार्यं कर्तुं शक्नोति इति सुनिश्चित्य व्यापकबुद्धिमान् प्रबन्धनव्यवस्था कार्यान्विता चाका साल्ट लेक दर्शनीयक्षेत्रस्य स्मार्टकेन्द्रे प्रेषकाः विहङ्गमक्षेत्रस्य उच्चपरिभाषायुक्तस्य विडियोनिगरानीयाः निरीक्षणं कुर्वन्ति, वास्तविकसमये पर्यटकानाम् प्रवाहस्य निरीक्षणं कुर्वन्ति, वैज्ञानिकरूपेण दर्शनीयक्षेत्रस्य संसाधनानाम् आवंटनं कुर्वन्ति, तथा च कार्मिकनिर्धारणे, सुरक्षापरिहारे, इत्यादि। (किन्घाई दैनिक संवाददाता Mi Qiao संवाददाता You Liling)