समाचारं

घोषणा त्वरितसमीक्षा |.क्वीचौ मौटाई इत्यस्य प्रदर्शनं अपेक्षायाः अनुरूपं वर्तते, परन्तु लाभवृद्धिः त्रीणि त्रैमासिकानि यावत् राजस्वात् न्यूना अस्ति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता | ताओ झिक्सियन

अन्तरफलक समाचार संवाददाता | ताओ झिक्सियन

८ अगस्तदिनाङ्के सायं क्वेइचोव मौताई (६००५१९.एसएच) इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धे परिचालन-आयः ८३.४५१ अरब युआन् आसीत्, यत् वर्षे वर्षे १७.५६% वृद्धिः अभवत् लाभः ४१.६९६ अरब युआन्, वर्षे वर्षे १५.८८% वृद्धिः । एकस्मिन् त्रैमासिके कम्पनी द्वितीयत्रिमासे ३६.९६६ अरब युआन् राजस्वं प्राप्तवती, यत् वर्षे वर्षे १६.९५% वृद्धिः अभवत् ।

क्वेइचो मौटाई इत्यस्य प्रदर्शनं विपण्यस्य अपेक्षायाः अनुरूपम् आसीत् । क्वेइचो मौटाई इत्यस्य पूर्वं विपण्यस्य अपेक्षा प्रायः १५% राजस्ववृद्धिः आसीत्, एषा १७.५६% राजस्ववृद्धिः पूर्णवर्षस्य लक्ष्यं प्राप्तुं आधारं स्थापितवती

क्वेइचोव मौटाई इत्यनेन पूर्वविपण्यसंशयस्य प्रतिक्रिया स्वपरिणामेन दत्ता ।अस्मिन् वर्षे प्रथमार्धे मद्य-उद्योगः सामान्यतया दबावेन आसीत्, प्रतिस्पर्धा च तीव्रा आसीत् यत् १०० अरब युआन्-मूल्यकं कम्पनी मौटाई १५% वार्षिकवृद्धिं प्राप्तुं शक्नोति वा इति विषये विपण्यं चिन्तितम् आसीत् जुलैमासस्य अन्ते एकेन विदेशीयप्रतिभूतिसंस्थायाः शोधप्रतिवेदनं जारीकृतं यत् सामाजिकसूचीसमस्यान् अवलोक्य क्वेइचौ मौटाई इत्यस्य रेटिंग् क्रयतः तटस्थं यावत् अवनतम् इति। Kweichow Moutai इत्यस्य कार्यप्रदर्शनप्रतिवेदनं स्पष्टतया पूर्वविपण्यस्य सर्वोत्तमप्रतिक्रिया अस्ति ।