समाचारं

संस्थाः जनानां आजीविकायाः ​​लाभाय सहायतां कुर्वन्ति तथा च मुख्यबिन्दून् परिभाषितुं उपभोक्तृवित्तकार्यं प्रवर्धयन्ति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, ९ अगस्त (सिन्हुआ) "आर्थिकसूचना दैनिक" इत्यनेन ९ अगस्तदिनाङ्के संवाददाता क्षियाङ्ग जियिङ्ग इत्यनेन लिखितः लेखः प्रकाशितः यत्, "संस्थानां जनानां आजीविकायाः ​​लाभाय सहायतां कुर्वन्तु, उपभोगं प्रवर्धयन्तु, बहुविभागानाम् कृते वित्तीयकार्यप्राथमिकतानि निर्धारयन्तु च। लेखे उक्तं यत् अद्यतनकाले चीनस्य जनबैङ्कः, राज्यवित्तीयनिरीक्षणप्रशासनः इत्यादयः वित्तीयप्रबन्धनविभागाः वर्षस्य उत्तरार्धस्य कार्यप्राथमिकतानां अन्तिमरूपं निर्धारयितुं मध्यवर्षकार्यसमागमं कृतवन्तः। सभायां प्रकाशितसंकेतानां अनुसारं वर्षस्य उत्तरार्धे वित्तीयनीतयः आर्थिकपुनरुत्थानस्य प्रवर्धने वित्तपोषणव्ययस्य अधिकं न्यूनीकरणं च निरन्तरं करिष्यन्ति। तस्मिन् एव काले नीतीनां केन्द्रीकरणं जनानां आजीविकायाः ​​लाभाय उपभोगस्य प्रवर्धनं च अधिकं भविष्यति, वित्तस्य "पञ्च प्रमुखलेखानां" विषये केन्द्रीकृत्य समर्थननीतिदस्तावेजानां त्वरितता भविष्यति तथा च संरचनात्मकमौद्रिकनीतयः अधिकं पूर्णतया कार्यान्विताः भविष्यन्ति।

वास्तविक अर्थव्यवस्थायाः वित्तीयसमर्थनस्य सुदृढीकरणं वर्षस्य उत्तरार्धे वित्तीयकार्यस्य सर्वोच्चप्राथमिकता वर्तते। केन्द्रीयसमितेः राजनैतिकब्यूरो-समित्या दर्शितं यत् "वास्तविक-अर्थव्यवस्थायाः वित्तीयसमर्थनं वर्धयितुं तथा च व्यापकसामाजिकवित्तपोषणव्ययस्य स्थिरतां न्यूनतां च प्रवर्धयितुं विविधानां मौद्रिकनीतिसाधनानाम् व्यापकरूपेण उपयोगः आवश्यकः अस्ति of China also mentioned that "continue to implement sound policies मौद्रिकनीतिः "वास्तविक अर्थव्यवस्थायाः वित्तीयसमर्थनं वर्धयति" इति ।

झेशाङ्ग सिक्योरिटीजस्य मुख्य अर्थशास्त्री ली चाओ इत्यस्य मते, अनुवर्ती मौद्रिकनीतिः अद्यापि वास्तविकवित्तपोषणव्ययस्य न्यूनतायाः विषये केन्द्रीभवति, विशेषतः वास्तविकव्याजदरेषु अपेक्षा अस्ति यत् भविष्ये अद्यापि आरआरआर-कटाहः भविष्यति, तथा च तृतीयत्रिमासे आरआरआर-कटाहः अधिकः अस्ति ।