समाचारं

शान् काउण्टी, हेज़् इत्यनेन महिलाकर्मचारिणां कृते हस्तनिर्मितकौशलप्रशिक्षणवर्गः आयोजितः यत् "पारम्परिकसंस्कृतेः प्रवर्धनं तथा च महिलायुवानां पुष्पीकरणं" इति व्यवसायस्य आरम्भार्थं रोजगारस्य प्रवर्धनार्थं च

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:44
चीन शाण्डोङ्ग नेट·नवीन धारणा वार्ता on August 8महिलाकर्मचारिणां कौशलं सुधारयितुम्, तेषां रोजगारस्य उद्यमशीलतायाः च मार्गस्य विस्तारं कर्तुं, तत्सह चीनस्य उत्तमपारम्परिकसंस्कृतेः उत्तराधिकारं प्राप्तुं प्रचारं च कर्तुं, हेज़े-नगरे शान्क्सियन-व्यापारसङ्घस्य अद्यैव 10 दिवसीयः कार्यक्रमः आयोजितः the county to “Promote Traditional Culture and Bloom Women’s Youth” उद्यमिताप्रवर्धनं हस्तशिल्पकौशलप्रशिक्षणवर्गं च।
शान्क्सियन फेडरेशन आफ् ट्रेड यूनियन्स् इत्यस्य महिलाकार्यसमितेः सदस्या, उपाध्यक्षा, निदेशिका च हू जिंगहुई उद्घाटनसमारोहे उपस्थिता भूत्वा परिचयं दत्तवती यत् एषः कार्यक्रमः न केवलं कौशलस्य संस्कृतिस्य च द्वयसुधारः, अपितु ग्रामीणानां सहायार्थं महत्त्वपूर्णः उपायः अपि अस्ति revitalization and stimulate the power of women, Shanxian County श्रमिकसङ्घस्य संघः महिलाकर्मचारिणां विकासस्य आवश्यकतासु ध्यानं निरन्तरं दास्यति तथा च अधिकशिक्षणस्य अवसरान् समर्थनं च प्रदास्यति।
आयोजने व्याख्याता याङ्ग चुन् इत्यनेन महिलाकर्मचारिभ्यः सुवर्णपुटम्, पारम्परिककशीदाकारः इत्यादीनि विविधानि उत्पादनविधिः शिक्षितुं सजीवशिक्षणपद्धतिः प्रयुक्ता। डिजाइन-संकल्पनातः आरभ्य सामग्रीचयनं कटनं च, उत्तमसिलाई-सज्जा-पर्यन्तं प्रत्येकं पदे शिल्पिनां परिश्रमं बुद्धिं च मूर्तरूपं ददाति । शिक्षकाणां मार्गदर्शनेन छात्राः हस्तेन उत्तमाः कृतीः सिवन्ति स्म, येन न केवलं तेषां हस्तशिल्पकौशलं सुदृढं जातम्, अपितु पारम्परिकसंस्कृतेः अद्वितीयं आकर्षणं मूल्यं च अनुभूतम्। एते हस्तशिल्पाः ग्रामीणपुनरुत्थानाय सांस्कृतिकव्यापारपत्राणि भविष्यन्ति तथा च स्थानीयविशेषोत्पादानाम् विकासे प्रचारे च सहायकाः भविष्यन्ति।
प्रशिक्षणकाले प्रशिक्षुभिः सक्रियरूपेण स्वअनुभवानाम् आदानप्रदानं कृत्वा परस्परं कौशलं ज्ञात्वा उत्तमं शिक्षणवातावरणं निर्मितम्। प्रशिक्षणे भागं गृहीतवन्तः महिलाकर्मचारिणः अवदन् यत् ते ज्ञातं कौशलं व्यवहारे प्रयोक्ष्यन्ति, हस्तशिल्पस्य निर्माणेन विक्रयेण च स्वस्य आत्ममूल्यं साक्षात्करिष्यन्ति, तत्सहकालं च शान्क्सियन-मण्डलस्य आर्थिकविकासे योगदानं करिष्यन्ति इति।
अग्रिमे चरणे शानक्सियन काउण्टी फेडरेशन आफ् ट्रेड यूनियन्स् सेतुस्य तथा लिङ्कस्य भूमिकां निरन्तरं निर्वहति, बहुपक्षैः सह सहकार्यं गभीरं करिष्यति, ग्रामीणपुनरुत्थानस्य आवश्यकतासु ध्यानं ददाति, महिलाकर्मचारिणां कौशलसुधारं उद्यमशीलतायाः रोजगारसेवायाश्च सह सटीकरूपेण संयोजयिष्यति , विभिन्नरूपेण प्रशिक्षणक्रियाकलापं निरन्तरं कुर्वन्ति, तथा च महिलाकर्मचारिणां कृते व्यापकं मञ्चं निर्मान्ति।
चीनशाण्डोङ्ग नेट् इति संवाददाता लियू वानशेङ्ग् इति वृत्तान्तः
प्रतिवेदन/प्रतिक्रिया