समाचारं

सुकियन इलेक्ट्रॉनिक सूचना उद्योग श्रृंखला डॉकिंग संगोष्ठी सम्पन्न हुआ

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(सुझोउ न्यूज रिपोर्टरः ली वेन्जिङ्ग् तथा प्रशिक्षुः रिपोर्टरः वू बैक्सियाओ)८ अगस्तदिनाङ्के अपराह्णे सुकियान् इलेक्ट्रॉनिकसूचनाउद्योगशृङ्खला डॉकिंग् संगोष्ठी आयोजिता । नगरपालिकासमितेः स्थायीसमितेः सदस्यः नगरपालिकदलसमितेः राजनैतिककानूनीकार्यसमितेः सचिवः च लियू हैहोङ्गः सभायां उपस्थितः भूत्वा सीपीपीसीसीसमितेः उपाध्यक्षः नगरपालिकायाः ​​निदेशकः वाङ्ग शौबिङ्ग् भाषणं कृतवान् विकास तथा सुधार आयोग, अध्यक्षता।

सभायां बोधितं यत् सर्वेषां स्थानीयतानां विभागानां च दृढता आत्मविश्वासयुक्ता च स्थातव्या, नीतिसमर्थनं निरन्तरं वर्धयितुं, निजी अर्थव्यवस्थायाः स्वस्थस्य उच्चगुणवत्तायुक्तस्य च विकासस्य समर्थनार्थं सर्वं कर्तुं शक्यते, पर्यावरणस्य अनुकूलनार्थं बहुविधाः उपायाः करणीयाः, क औद्योगिकनियोजने उत्तमं कार्यं कुर्वन्ति, तथा च विद्यमानानाम् स्टॉकानां संवर्धनं कर्तुं उत्तमं कार्यं कुर्वन्ति , वृद्धिशीलं भर्तीं कुर्वन्ति, उत्तमं व्यापारिकवातावरणं निर्मान्ति, उद्यमानाम् अन्तःजातशक्तिं निरन्तरं उत्तेजयन्ति, प्रतिभानां अभिनवजीवनशक्तिं च मुक्तयन्ति। उद्यमिनः विशेषज्ञाः च विकासे ध्यानं दद्युः, उद्योगस्य परिमाणं विस्तारयितुं, प्रतिस्पर्धात्मकलाभान् निर्मातुं, मुख्यव्यापारे ध्यानं दत्तुं, उद्योगे अटितुं, नवीनतां ग्रहीतुं, विपण्यस्य विस्तारं कर्तुं, ब्राण्ड्-निर्माणं कर्तुं, उद्योगस्य समूहस्य सावधानीपूर्वकं निर्माणार्थं च एकत्र कार्यं कर्तव्यम् "एकलविजेतारः" तथा "मुष्टि" उत्पादाः" सुकियनस्य सहायतार्थं याङ्गत्से नदी डेल्टायां उन्नतनिर्माणाधारस्य निर्माणं त्वरितुं;अस्माभिः साहसेन प्रवृत्तिः निर्धारितव्या, नवीनतां कर्तुं दृढनिश्चयः भवितुमर्हति, प्रतिभादलानां निर्माणं सुदृढं कर्तव्यम्, नवीनतां गभीररूपेण प्रवर्धनीया उत्पादनसङ्गठने, प्रौद्योगिकीकौशलं, तथा च विपण्यउत्पादानाम्, तथा च नूतनगुणवत्तायुक्तस्य उत्पादकतायां त्वरणं कुर्वती कम्पनी भवितुं प्रयतन्ते अन्वेषकाः उद्योगस्य नेता भवितुं प्रयतन्ते तेषां अखण्डतां प्रवर्धयितुं, उत्तरदायित्वं पूरयितुं, भावः वर्धयितुं च समाजस्य सेवां कर्तुं सम्मानं मिशनं च, उद्यमस्य दीर्घकालीनविकासेन सह नगरस्य अर्थव्यवस्थायाः समाजस्य च उच्चगुणवत्तायुक्तविकासस्य समर्थनं सेवा च।

सभायां नगरपालिकाविकाससुधारआयोगेन अस्माकं नगरे इलेक्ट्रॉनिकसूचनाउद्योगशृङ्खलायाः मूलभूतस्थितेः परिचयः कृतः, उद्योगशृङ्खलाविशेषज्ञाः विशेषव्याख्यानानि दत्तवन्तः, सहभागिनः उद्यमिनः च अन्तरक्रियाशीलविनिमयं कृतवन्तः।

प्रतिवेदन/प्रतिक्रिया