समाचारं

युशुकुमलाई-नगरे ५ वी पीत-नदी-स्रोत-पारिस्थितिकी-सांस्कृतिक-पर्यटन-श्रृङ्खला उद्घाटिता अस्ति

2024-08-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, किङ्ग्हाई न्यूज, ८ अगस्त (बैमा मेइदुओ) ७ अगस्त दिनाङ्के पञ्चमः पीतनद्याः स्रोतः पारिस्थितिकीसंस्कृतिः "नदीस्रोते युशु·आकाशे कुमलाई" इति ७ अगस्तदिनाङ्के आयोजिता पर्यटनक्रियाकलापानाम् एकः श्रृङ्खला 1990 तमे वर्षे आरब्धा युएगैतान, कुमालाई काउण्टी, युशु प्रान्त।

चित्रे आयोजनस्थलम् अस्ति।फोटो Qumalai काउण्टी पार्टी समिति प्रचार विभाग के सौजन्य

कुमलाई काउण्टी पार्टी समिति के उपसचिवः तथा काउण्टी मजिस्ट्रेट वांग लाजिया इत्यनेन स्वागतभाषणं कृतम् । क्रियाकलापमालायाः उद्घाटनस्य घोषणां कृतवान्।

उद्घाटनसमारोहस्य कलात्मकं प्रदर्शनं चतुर्षु अध्यायेषु विभक्तम् अस्ति : "पार्टी-ध्वजः उड्डीयमानः पार्टी-अनुग्रहस्य प्रशंसाम्", "नव-जीवनस्य कृते चरवाहा-नृत्यः", "कृतज्ञतायाः नूतन-युगस्य कृते प्रयत्नः" तथा च "चाइनीज-स्वप्नस्य एकत्र निर्माणम्", अश्ववाहकः प्रदर्शनानि, नृत्यानि, लोकगीतानि, सिटकॉम... रूपैः समृद्धानि साहित्यिकप्रदर्शनानि, यत् पार्टी केन्द्रीयसमितेः, प्रान्तीयस्य, राज्यस्य, काउण्टीसमितेः च सम्यक् नेतृत्वे, तथा च समकक्षसमर्थनस्य पूर्वस्य च परिचर्यायाः समर्थनस्य च सह तस्य वर्णनं स्नेहेन -पश्चिमसहकारः, कुमलाई-मण्डले सर्वेषां जातीयसमूहानां कार्यकर्तारः जनसमूहः च हिम-पठारे जडं धारयति स्म, तथा च कष्टानां भयं विना अग्रे गतः , व्यावहारिक-क्रियाभिः सह निष्ठा-दायित्वस्य अभ्यासं करोति स्म, स्वस्थस्य, आधुनिकस्य च चल-अध्यायस्य निर्माणार्थं मिलित्वा कार्यं करोति स्म तथा शुभं नवीनं संगीतम्।