समाचारं

लक्षणं शीतस्य सदृशं भवति, सहजतया उपेक्षितुं शक्यते वैद्यः : इदं शिखरऋतुः अस्ति, अतः यदि भवन्तः तत् पश्यन्ति तर्हि अवश्यमेव निवेदयन्तु

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लक्षणं शीतस्य सदृशं भवति, सहजतया उपेक्षितुं शक्यते वैद्यः : इदं शिखरऋतुः अस्ति, अतः यदि भवन्तः तत् पश्यन्ति तर्हि अवश्यमेव निवेदयन्तु

रक्तज्वरः शीतसदृशं लक्षणं यत् प्रायः जनाः शीतत्वेन उपेक्षन्ते । अद्यतनवार्तानुसारं क्षियान् चिकित्सामहाविद्यालये एकः छात्रः रक्तस्रावज्वरेण मृतः, यत् बहु ध्यानं आकर्षितवान् । रक्तज्वरः तीव्रप्रारम्भः, तीव्रलक्षणः, द्रुतगतिः, उच्चव्ययः, उच्चमृत्युः च भवति । एषः रोगः एतावत् भयङ्करः अस्ति यत् यदा यदा वैद्याः पश्यन्ति तदा तदा स्थानीयरोगनियन्त्रणनिवारणकेन्द्रेभ्यः अवश्यमेव तस्य सूचनां दातुं शक्नुवन्ति। अतः अस्माकं स्वास्थ्याय रक्तस्रावज्वरस्य लक्षणं, दैनन्दिनजीवने रक्तस्रावज्वरस्य कथं परिहारः करणीयः इति अवगन्तुम् अतीव आवश्यकम् अस्ति। तदनन्तरं हृदयेषु संशयान् विमृशामः ।

1. रक्तस्रावज्वरः कीदृशः रोगः ?

उष्णरक्तः आरएनए वायरलरोगः अस्ति, यः बुन्यावायरसपरिवारस्य मुख्यविषाणुद्वयेन भवति, हन्टावायरसः ते प्रथमप्रकारस्य हन्टावायरसः, यः ग्राम्यक्षेत्रेषु अधिकः भवति (वन्य एपोडर्मा कृषिमूषकाः प्रायः एतत् विषाणुं वहन्ति) तथा च नगरीयतः हन्टावायरसप्रकारः क्षेत्राणि (प्रायः Rattus norvegicus द्वारा वहन्ति)। रक्तज्वरः महामारी रक्तस्रावज्वरः अस्ति, यः मूत्रपिण्डलक्षणयुक्तः रक्तस्रावज्वरः इति अपि ज्ञायते ।