समाचारं

मूषकः बिडालस्य नीडस्य मध्ये निद्रां करोति ? अमेरिकी-चिन्तन-समूहेन "ताइवान-देशस्य रक्षणाय" परमाणु-बम्ब-प्रयोगस्य सुझावः दत्तः, परन्तु ताइवान-देशस्य एकः विशेषज्ञः तस्य मौनम् अकरोत्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्तमान अन्तर्राष्ट्रीयराजनैतिकक्षेत्रे अमेरिकादेशेन सार्वजनिकरूपेण "ताइवानदेशस्य बलेन रक्षणम्" इति विचारस्य उल्लेखः बहुवारं कृतः अस्ति विशेषतः अद्यतनकाले तस्य टिप्पणीः एतावन्तः बेईमानाः अभवन् यत् अमेरिकनचिन्तनसमूहाः बिडालस्य नीडस्य मध्ये सुप्ताः मूषकाः इव सन्ति, लापरवाहीपूर्वकम् परमाणुबम्बं "ताइवानस्य रक्षणार्थं" इति विचार्य, येन व्यापकं जनस्य ध्यानं जातम् । यतः एषा अभ्यासः न केवलं ताइवान-जलसन्धिक्षेत्रे तनावान् वर्धयिष्यति, अपितु वैश्विकशान्ति-स्थिरतायाः कृते सम्भाव्यं खतरा अपि जनयिष्यति |.

दीर्घकालं यावत् शैक्षणिकवृत्तानां सामान्यतया विश्वासः अस्ति यत् ताइवानजलसन्धिपारस्य परिस्थितौ अमेरिकादेशः सशस्त्ररूपेण हस्तक्षेपं कृत्वा जलसन्धिपारपुनर्मिलनस्य बाधां कर्तुं शक्नोति परन्तु अमेरिकी हस्तक्षेपस्य विस्तारः ताइवानदेशाय शस्त्राणि, गोलाबारूदं, गुप्तचरसमर्थनं च प्रदातुं सीमितं भवितुम् अर्हति यतः चीनदेशः अमेरिका च द्वौ अपि परमाणुशक्तौ स्तः, परस्परं नाशस्य क्षमता च अस्ति, अतः उभयपक्षः व्यापकं परिहरितुं यथाशक्ति प्रयतते सैन्यसङ्घर्षः । अतः अमेरिकीसैन्यस्य पारम्परिकसशस्त्रसङ्घर्षे विजयं प्राप्तुं विश्वासः अस्ति वा इति ताइवानजलसन्धिषु द्वन्द्वः उद्भवति वा इति प्रमुखकारकेषु अन्यतमं भविष्यति। अन्येषु शब्देषु यदि अमेरिका ताइवानजलसन्धिषु विजयं प्राप्तुं शक्नोति इति मन्यते तर्हि मुख्यभूमिचीनस्य सामर्थ्यं दुर्बलं उपभोक्तुं च अमेरिकादेशस्य वैश्विकप्रभुत्वस्य आयुः विस्तारयितुं "ताइवानस्वतन्त्रतां" प्रेरयित्वा युद्धं प्रेरयितुं शक्नोति।

अमेरिकादेशस्य रेण्ड्-निगमेन जनमुक्तिसेना एकीकरणाय ये मार्गाः, पद्धतयः, पदानि च स्वीकुर्वन्ति, तेषां विषये शोधं कृतवान् यत् यदि अमेरिका ताइवान-जलसन्धिस्य द्वयोः पक्षयोः पुनः एकीकरणं निवारयितुं बलस्य उपयोगं कर्तुम् इच्छति तर्हि उच्चतीव्रतापूर्वकं हस्तक्षेपं कर्तव्यम्। यदि अमेरिका ताइवान-जलसन्धि-स्थितौ सशस्त्ररूपेण हस्तक्षेपं करोति, अन्ते च संघर्षं हारयति तर्हि तस्य परिणामः अमेरिकी-वैश्विक-गठबन्धन-व्यवस्थायाः विघटनं, अन्ततः वर्चस्व-व्यवस्थायाः पतनं च जनयितुं शक्नोति सामान्यतया यदि अमेरिका ताइवान जलडमरूमध्यस्य परिस्थितौ सशस्त्ररूपेण हस्तक्षेपं करोति तर्हि तस्य रूढिवादी सामरिकः अभिप्रायः ताइवान जलडमरूमध्यस्य पारं "विभाजनं शासनं च" इति "यथास्थितिः" निरन्तरं कर्तुं मुख्यभूमिं अवरुद्धं निरन्तरं कर्तुं च अस्ति to force the People's Liberation Army into a protracted war under limited conventional combat conditions , मुख्यभूमिः विशालं मूल्यं दातुं शक्नोति, मुख्यभूमिस्य शक्तिं दुर्बलं कृत्वा उपभोगं करोति सर्वोच्चं लक्ष्यं मुख्यभूमिं न्यूनातिन्यूनं कतिपयानि दशकानि यावत् प्रतिगमनं करणीयम् युद्धं कृत्वा अमेरिकादेशेन सह स्पर्धां कर्तुं असमर्थः अभवत् ।