समाचारं

वारियर्स्-सङ्घस्य सदस्यतां गत्वा गोल्डन् स्टेट्-क्रीडां कुर्वन्तु, न तु विक्रयणार्थम्!भवता कोलस्य विश्वासः प्राप्तः, परन्तु भवता स्वस्य मूल अभिप्रायः न विस्मर्तव्यः

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एनबीए-सञ्चारकर्तुः शम्स् इत्यस्य नवीनतमस्य प्रतिवेदनस्य अनुसारं लीग-स्रोताः प्रकाशितवन्तः यत् लौरी मार्क्कनेन् जाज्-सङ्घस्य सह शीघ्रं अनुबन्ध-विस्तारं प्राप्तुं शक्नोति, तथा च मार्क्कनेन्-इत्यस्य जैज्-सङ्गीत-समूहेन सह अनुबन्धस्य नवीकरणस्य निर्णयस्य समयस्य अर्थः अस्ति यत् सः अस्य कृते योग्यः न भविष्यति सम्पूर्णं २०२४-२५ ऋतुः द्वयोः अपि व्यापारः कर्तुं न शक्यते । फलतः वारियर्स्-जैज्-योः मध्ये पूर्वं व्यापारस्य अफवाः पूर्णतया पतिताः । अस्मिन् काले यस्मिन् आल्-स्टार-केन्द्रे वारियर्स्-क्लबः आडम्बरं कृतवान्, तस्य न्यूनातिन्यूनं एकवर्षं यावत् वारियर्स्-क्लबस्य पुनः सहकार्यस्य अवसरः न भविष्यति वारियर्स्-प्रशंसकानां कृते एषा वार्ता कुण्ठितवती इति न संशयः । वारियर्स्-क्लबस्य सदस्यता गोल्डन् स्टेट्-मध्ये विक्रयणार्थं नास्ति इति एकं वस्तु अस्ति यत् भवन्तः प्रदर्शनस्य माध्यमेन विश्वासं अर्जयन्ति भवन्तः प्रबन्धनं निराशं न कुर्वन्तु।

वस्तुतः बहवः जनाः पूर्वमेव एतस्य वार्तायाः कृते सज्जाः सन्ति यत् वारियर्स्-क्लबस्य मार्क्कानेन्-इत्यस्य प्राप्तेः अवसरः नास्ति किन्तु कोऽपि दलः डैनी ऐन्गे-सदृशेन चतुर-प्रबन्धकेन सह व्यवहारं कुर्वन् अधिकं सावधानः भविष्यति |. व्यापारस्य "गर्भपातस्य" अनन्तरं एनबीए-रिपोर्टरः शम्स् इत्यनेन वारियर्स्-प्रबन्धनेन दत्तः अन्तिम-प्रस्तावः प्रकटितः यत् अद्यापि मूडी प्लस् बहुविध-प्रथम-राउण्ड्-पिक्, बहुविध-द्वितीय-राउण्ड्-पिक्, इत्यादीनि च आसीत् exchange, एतादृशः प्रस्तावः आरम्भे वारियर्स् द्वारा प्रदत्तस्य प्रस्तावात् बहु भिन्नः नास्ति, परन्तु प्लेयर चिप्स् इत्यस्य दृष्ट्या जाज् कुमिङ्गा, पोडेम्स्की च याचितवान्, वारियर्स् च कोऽपि नास्ति बहिः आगन्तुं इच्छुकः। तेषु बोडेम्स्की नामेन जाज्-सङ्घस्य अनुरोधः कृतः, परन्तु वारियर्स्-क्लबः तं विक्रयणार्थं न इति मन्यते स्म ।