समाचारं

दक्षिणकोरियादेशस्य प्रशिक्षकः राष्ट्रिय टेबलटेनिसदलेन अश्रुपातं कृतवान् : सः २० वर्षाणाम् अधिकं यावत् चीनविरुद्धं प्रत्येकं वारं हारितवान्!दलस्य सदस्याः सैन्यसेवाया: पलायनं कर्तुं न शक्नुवन्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ७ दिनाङ्के बीजिंगसमये पेरिस्-ओलम्पिक-टेबलटेनिस्-पुरुषदलस्य क्वार्टर्-फायनल्-क्रीडायां कोरिया-देशस्य पुरुष-दलस्य चीन-पुरुष-दलस्य सामना अभवत् अन्ते ते ०-३ इति स्कोरेन पराजिताः, सेमी-फाइनल्-क्रीडां च त्यक्तवन्तः . क्रीडायाः अनन्तरं कोरिया-दलस्य साक्षात्कारः कृतः । आश्चर्यं यत् दक्षिणकोरियादेशस्य मुख्यप्रशिक्षकः जू से ह्यूक् दुर्लभतया एव स्वस्य भावनानां नियन्त्रणं त्यक्त्वा साक्षात्कारे प्रत्यक्षतया रोदिति स्म यत् सः विगत २० वर्षेषु चीनदेशं पराजयितुं न शक्नोति इति।

दक्षिणकोरिया-दलस्य मुख्यप्रशिक्षकः झू सेह्युक् क्रीडायाः अनन्तरं भावुकः अभवत्, सः रोदिति च अवदत् यत् - "प्रत्येकवारं चीनीयदलेन सह मिलित्वा वयं हारं प्राप्नुमः । २० वर्षाणाम् अधिकं कालः अभवत् । मम क्रीडकेषु अहं गर्वितः अस्मि ।" ते प्रतिवारं आत्मनः आव्हानं कुर्वन्ति, उत्तमं प्रदर्शनं च कुर्वन्ति" इति ।

"अहं ड्रॉ-परिणामेन बहु निराशः अस्मि, तत् वस्तुतः दलस्य कृते क्रूरम् अस्ति। यदि वयं चीन-सदृशान् प्रतिद्वन्द्वीन् परिहरितुं शक्नुमः तर्हि परिणामः भिन्नः स्यात्। परन्तु यदि वयं स्वर्णपदकार्थं स्पर्धां कर्तुम् इच्छामः तर्हि चीनदेशं पराजितव्यम् team इति कालः 7th seeded Sweden -देशः जर्मन-दलं पराजय्य क्वार्टर्-फाइनल्-पर्यन्तं गतः इति दृष्ट्वा अहं बहु क्रुद्धः अभवम्!"