समाचारं

एआइ बृहत् वृषभस्य स्टॉक्स् अचानकं विस्फोटितवान्!

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एआइ-मार्गः सुचारु-नौकायानं न भवति!

एआइ-उद्योगे पुनः एकवारं कार्यप्रदर्शनस्य विषयाः आहताः । अगस्तमासस्य ७ दिनाङ्के अमेरिकी-शेयर-बजारस्य उद्घाटनात् पूर्वं एआइ-राक्षस-समूहस्य सुपर-माइक्रो-कम्प्यूटर्-इत्यस्य प्रायः १२% न्यूनता अभवत् । ज्ञातव्यं यत् मंगलवासरे अमेरिकी-शेयर-बजारस्य बन्दीकरणानन्तरं ए.एम.डी.

समाचारे सुपर माइक्रो कम्प्यूटरस्य नवीनतमवित्तीयप्रतिवेदने ज्ञायते यत् वित्तवर्षस्य चतुर्थे त्रैमासिके (३० जूनपर्यन्तं) कम्पनीयाः प्रतिशेयरं समायोजितं आयं ६.२५ अमेरिकीडॉलर् आसीत्, यत् विश्लेषकाणां सकललाभात् दूरं न्यूनम् आसीत् मार्जिन ११.२ % आसीत्, यत् पूर्वत्रिमासे १५.५% इत्यस्मात् दूरं न्यूनं, विश्लेषकैः अपेक्षितस्य १४.१% इत्यस्मात् न्यूनम् च आसीत् ।

एएमडी इत्यस्य प्लवङ्गेन अन्येषां एआइ-अवधारणा-स्टॉक्स् अपि प्रभाविताः अभवन्, तस्मिन् दिने अमेरिकी-शेयर-बजारस्य बन्दीकरणानन्तरं एएमडी-इत्यस्य "साझेदारः" एनवीडिया-इत्यस्य २.५% अधिकं न्यूनता अभवत्, यदा तु एआरएम, टीएसएमसी, माइक्रोन्-प्रौद्योगिकी, ब्रॉडकॉम इत्यादयः सर्वे २% इत्यस्य समीपे वा अतिक्रान्ताः वा अभवन् । .

केचन विश्लेषकाः अवदन् यत् एएमडी, डेल् टेक्नोलॉजीज, एचपी इत्यादिभिः कम्पनीभिः विक्रीयमाणानां एआइ-अनुकूलितसर्वरस्य दीर्घकालीनलाभप्रदतायाः विषये निवेशकाः चिन्तिताः सन्ति। एएमडी-संस्थायाः नवीनतमत्रिमासे स्वस्य लाभलक्ष्यं न पूरयितुं एतादृशी चिन्ताः प्रेरयितुं शक्नोति।

विस्फोटक प्रदर्शन