समाचारं

क्षिफेङ्ग वाइन इत्यनेन स्वस्य पूंजी प्रायः ५० कोटि युआन् इत्येव वर्धितम्! IPO इत्यस्य सज्जतायै 3 नूतनाः डीलर-शेयरधारकाः योजिताः?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शान्क्सी-मद्यस्य नेता क्षिफेङ्ग-मद्यः पूंजीवृद्धेः, शेयरविस्तारस्य च नूतनस्य दौरस्य आरम्भं कृतवान् ।

अगस्त ५ दिनाङ्के पाश्चात्यसम्पत्त्याः अधिकारव्यापारसंजालेन "शानक्सी क्षिफेङ्ग वाइन कम्पनी लिमिटेड् इत्यस्य पूंजीवृद्धेः लेनदेनस्य च घोषणा (अतः परं "घोषणा" इति उच्यते) इति प्रकाशितम् घोषणा दर्शयति यत् क्षिफेङ्ग वाइन इत्यनेन अद्यैव पञ्चकम्पनयः सम्मिलिताः पूंजीवृद्धिः सम्पन्नवती, यत्र कुलनिवेशराशिः प्रायः ४८९ मिलियन युआन् अस्ति तथा च कुलभागधारकानुपातः ४.१५% अस्ति नवीनभागधारकाणां मध्ये एकस्य पुरातनस्य भागधारकस्य अतिरिक्तं यः स्वस्य भागधारकं वर्धितवान्, एते चत्वारः नूतनाः भागधारकाः सर्वे मद्यवितरकाः सन्ति, तेषु त्रयः च क्षिफेङ्ग मद्यस्य मूलवितरकाः सन्ति, यस्य अर्थः अस्ति यत् राजधानीयाः अनन्तरं वृद्धिः, भागविस्तारः च सम्पन्नः भवति, क्षिफेङ्ग वाइनस्य, विक्रेतृणां च हितं अधिकं बद्धं भविष्यति।

पुरातनस्य शेयरधारकस्य चाङ्ग'आन हुइटोङ्ग इन्वेस्टमेण्ट् मैनेजमेण्ट् कम्पनी लिमिटेड् इत्यस्य धारणासु वृद्धिः अपि ध्यानस्य योग्या अस्ति यतः शान्क्सी प्रान्ते एकमात्रं प्रान्तीयं राज्यस्वामित्वयुक्तं परिचालनकम्पनी चङ्गन हुइटोङ्गस्य मूलव्यापारः प्रान्तीयराज्यस्वामित्वयुक्तानां उद्यमानाम् सहायतां कर्तुं वर्तते द्वितीयकविपण्यं, शेयरधारकसुधारं सूचीकरणं च इत्यादीनां संचालनं कुर्वन्ति This is also इदं संकेतरूपेण गण्यते यत् Xifeng Wine IPO इत्यत्र आक्रमणं निरन्तरं करोति।

पञ्च निवेशकाः पूंजी प्रायः ५० कोटि युआन् वर्धितवन्तः

क्षिफेङ्ग् वाइन इत्यस्य त्रयः वितरकाः विपण्यां प्रविशन्ति

पूंजीवृद्धेः विशिष्टविवरणात् न्याय्यं चेत्, घोषणायाम् ज्ञायते यत् चङ्गन् हुइटोङ्ग इन्वेस्टमेण्ट् मैनेजमेण्ट् कम्पनी लिमिटेड् इत्यनेन अस्मिन् समये अन्यः १३१ मिलियन युआन् निवेशः कृतः, येन तस्य भागधारकता १.११% वर्धिता। नवीनतया सम्मिलितं Shaanxi Anxi Investment Co., Ltd. इत्यनेन 199.2 मिलियन युआन निवेशः कृतः तथा च 1.7% भागः आसीत्; 27.2 मिलियन युआन् तथा 0.23% भागः धारयति स्म;