समाचारं

यदा भवन्तः चीनं क्रुद्धं कुर्वन्ति तदा एतत् भवति!बाइडेन् अपि न अपेक्षितवान् यत् वाणिज्यमन्त्रालयस्य प्रतिकाराः एतावत् शीघ्रं आगमिष्यन्ति इति ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड् प्रेस इत्यस्य अनुसारं अमेरिकीकोषविभागेन अद्यैव मे २०२४ तमस्य वर्षस्य अन्तर्राष्ट्रीयपूञ्जीप्रवाहप्रतिवेदनं (TIC) प्रकाशितम् । प्रतिवेदने दर्शितं यत् विदेशीयनिवेशकानां कृते स्थापितानां अमेरिकीकोषबन्धकानां परिमाणं मेमासे अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्। परन्तु अमेरिकादेशस्य शीर्षस्थौ विदेशेषु "ऋणदातृद्वयं" जापानं चीनं च तस्मिन् मासे अमेरिकीऋणस्य धारणानि न्यूनीकर्तुं चितवन्तौ माह। प्रतिवेदने ज्ञातं यत् चीनदेशस्य अमेरिकीकोषबाण्ड्-धारकाः पूर्वमासात् २.४ अब्ज अमेरिकीडॉलर् न्यूनाः भूत्वा मेमासे ७६८.४ अब्ज अमेरिकीडॉलर् यावत् न्यूनाः अभवन् । चीनस्य अमेरिकी-बन्धक-धारकतायां न्यूनातिन्यूनं एकवर्षे एषः लघुतमः परिवर्तनः (वृद्धिः वा न्यूनता वा) अस्ति ।

“अमेरिकायाः ​​राष्ट्रियऋणं प्रथमवारं ३५ खरब अमेरिकी-डॉलर्-अधिकं जातम्” इति न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​२९ तमे दिनाङ्के उक्तं यत् अमेरिका-देशः तीव्र-वित्तीय-कठिनतायां वर्तते इति जनान् स्मारयति स्म अमेरिकादेशस्य पीटर पीटरसन फाउण्डेशनस्य चित्रवर्णनम् : यदि एतानि विशालानि ऋणानि अमेरिकनजनानाम् मध्ये प्रसारितानि सन्ति तर्हि प्रत्येकस्य व्यक्तिः प्रायः १०४,००० अमेरिकीडॉलर् ऋणं धारयति, प्रत्येकं परिवारः २६०,००० अमेरिकीडॉलर् अधिकं ऋणं धारयति इति अर्थः अमेरिकीऋणस्य अनियंत्रितविस्तारस्य अर्थः अधिकाधिकव्याजदेयता, येन सार्वजनिकक्षेत्रे अमेरिकीसर्वकारस्य निवेशः निकृष्टः भवति यदि वाशिङ्गटनं वर्तमानमार्गे निरन्तरं भवति तर्हि ऋणस्य सीमायाः उल्लङ्घनं बहुवारं भवितुं शक्नोति, येन ऋणमूल्याङ्कनस्य अवनतिः, वित्तीयबाजारस्य अशान्तिः इत्यादयः परिणामाः भवन्ति, एतेषां प्रभावानां प्रभावः अमेरिकीसर्वकारे अमेरिकीडॉलरस्य ऋणे च भविष्यति, येन अमेरिकीडॉलरस्य दुर्बलता भविष्यति मध्यमतः दीर्घकालं यावत् वैश्विकमौद्रिकव्यवस्थायां वर्चस्वम्।

किं ध्यानस्य आवश्यकता अस्ति यत् चीनदेशेन अद्यैव अन्यस्य अमेरिकी-उत्पादस्य उपरि पञ्चवर्षपर्यन्तं डम्पिंग-विरोधीशुल्कं आरोपितम् । चीनदेशस्य विद्युत्वाहनानां, एशिया-प्रशांतक्षेत्रे सैन्य-उत्तेजनानां, ट्रम्प-दलस्य धमकीनां च कृते अमेरिका-देशेन पुनः व्यापारसाधनानाम् उपयोगेन अमेरिका-देशस्य प्रति-आक्रमणं कृत्वा अमेरिका-देशे यत् निर्माण-क्षेत्रे अस्ति, तस्मिन् प्रतिबन्धाः अपि स्थापिताः अन्तिमेषु वर्षेषु विशेषं ध्यानं दत्तम्। चीनस्य वाणिज्यमन्त्रालयेन अस्मिन् समये प्रतिकारं कृत्वा अमेरिकादेशात् आयातिते प्रोपिओनिक अम्लस्य उपरि २१ जुलैतः आरभ्य आधिकारिकतया ४३.५% एण्टी डम्पिंगकरः आरोपितः। अस्मिन् वर्षे चीनस्य अमेरिकादेशस्य विरुद्धं आर्थिकव्यापारप्रतिबन्धानां अष्टमः दौरः अस्ति, अयं अमेरिकी-उद्योगानाम् प्रमुखान् बहुवारं लक्ष्यं कृत्वा दमितवान्, अयं समयः अपवादः नास्ति |.