समाचारं

परफेक्ट वर्ल्ड पत्रकारसम्मेलने प्रकाशितस्य नूतनस्य द्वितीयस्तरीयस्य क्रीडाउत्पादस्य मुख्यनिर्मातृणां त्रयः भ्रष्टाचारस्य कारणेन सञ्चिकायां स्थापिताः।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ६ दिनाङ्के परफेक्ट् वर्ल्ड इत्यनेन घोषणा कृता यत् ये केचन कर्मचारीः स्वकम्पनीपदस्य उपयोगं वाणिज्यिकघूसस्य व्यावसायिकगबनस्य च कृते कुर्वन्ति स्म, ते निष्कासिताः अथवा कदापि न नियुक्ताः, तेषु चतुर्णां प्रक्रियायै सार्वजनिकसुरक्षायाः न्यायिकाधिकारिणां च हस्ते समर्पिताः इति सञ्चिकायां स्थापिताः एकस्य च दण्डः दत्तः।

तेषु ३ जनाः बार्ड् गेम प्रोजेक्ट् दलस्य सन्ति । अस्मिन् परियोजनादलेन निर्मितः द्विविधः क्रीडा "प्रातः रात्रौ च भूमिः"(परियोजना बार्ड) .प्रथमवारं २०२१ तमे वर्षे परफेक्ट् वर्ल्ड गेम सम्मेलने अस्य प्रकाशनं कृतम् ।

अस्य क्रीडायाः विमोचनानन्तरं उद्योगस्य मतं यत् अन्तिमेषु वर्षेषु द्वितीयविश्वस्य उच्चतमगुणवत्तायुक्ता द्वि-अन्त-वार्ता-आधारित-प्रणाली अस्ति । २०२२ तमे वर्षे परिपूर्णप्रदर्शनपूर्वावलोकने अपि उक्तं यत् क्रीडा निरन्तरं प्रगतिम् करोति, परन्तु आधिकारिकप्रतिवेदने एतत् न दृश्यते स्म ।


गतवर्षस्य एप्रिलमासे परियोजनादलस्य निरसनस्य वार्ता आसीत् । एनजीए-मञ्चे एकः पूर्वः परियोजना-दलस्य सदस्यः एतां वार्ताम् अङ्गीकृतवान् यत्, "अहं एकस्मिन् दिने अद्यापि प्रगतिम् अवलोकयन् आसीत्, परन्तु परदिने अहं परित्यक्तः अभवम्" इति ।

अस्मिन् वर्षे जुलैमासस्य १६ दिनाङ्के परफेक्ट् वर्ल्ड इत्यस्मात् अन्यः द्विविधः क्रीडा "एलियन्" इति प्रक्षेपणं जातम्, परन्तु "लैण्ड् आफ् मॉर्निङ्ग् एण्ड् नाइट्" इत्येतत् अद्यापि न प्रदर्शितम् ।

घोषणायाः पूर्णः पाठः यथा अस्ति ।

अखण्डता, कानूनपालनं च एतादृशानि मूल्यानि सन्ति येषां पालनं परफेक्ट वर्ल्ड इत्यनेन सर्वदा कृतम् अस्ति । एतत् मूल्यं आवश्यकतां च कार्यान्वितुं परफेक्ट वर्ल्ड इत्यनेन सर्वान् भ्रष्टाचारान्, धोखाधड़ीं च निवारयितुं, पत्ताङ्गीकृत्य, तस्य विरुद्धं युद्धं कर्तुं च व्यापकं जोखिमप्रबन्धनव्यवस्थां निर्मितवती, स्थापिता च।


अवैध-अपराध-सम्बद्धानां उल्लङ्घनानां कृते परफेक्ट-वर्ल्डः तथ्य-अन्वेषण-अनुसन्धानं कर्तुं, तत्र सम्बद्धानां गृहीतुं, तेषां कानूनी-दायित्वस्य गम्भीरतापूर्वकं च अनुसरणं कर्तुं सार्वजनिकसुरक्षा-न्यायिक-अधिकारिभिः सह निश्चितरूपेण सहकार्यं करिष्यति |.

२०२३ तमे वर्षात् केचन कर्मचारिणः स्वपदस्य लाभं गृहीत्वा वाणिज्यिकघूसः, कार्यगबनम् अन्ये च उल्लङ्घनं कुर्वन्ति, येन "कर्मचारिणां हस्तपुस्तिका" तथा "व्यापार-आचरण-नीति-संहिता" इत्यादीनां कम्पनी-नियमानाम् उल्लङ्घनं च गम्भीररूपेण कृतम् सर्वान् प्रासंगिकान् कर्मचारिणः समाप्तुं प्रतिबन्धान् च आरोपयितुं कदापि न नियुक्ताः। जनसुरक्षा-न्यायिक-अङ्गैः येषां प्रासंगिक-प्रकरणानाम् अन्वेषणं, निवारणं च कृतम् अस्ति, तेषां घोषणा अधुना निम्नलिखितरूपेण भवति ।

1. तियान फी, नेबुला स्टूडियो, वरिष्ठ कलानिर्देशक
स्वस्य कार्यकाले सः अवैधरूपेण आपूर्तिकर्ताभ्यः उच्चं घूसं स्वीकृतवान्, शङ्कितानां अपराधानां विषये सार्वजनिकसुरक्षाअङ्गैः तस्य अन्वेषणं, व्यवहारः च कृतः

2. वाङ्ग वेइचेन्, पूर्व बार्ड गेम परियोजना दल, निर्माता
दलप्रबन्धकत्वेन कार्यकाले सः न केवलं स्वस्य प्रबन्धनदायित्वं निष्पादयितुं उपेक्षितवान्, अपितु कम्पनीतः विशालधनराशिं अवैधरूपेण गबनं कर्तुं स्वस्य अधीनस्थैः सह साझेदारीम् अकरोत् .

3. ली झी, पूर्व बार्ड गेम परियोजना दल, 2D मुख्य कलाकार
स्वस्य कार्यकाले सः अवैधरूपेण कम्पनीतः महतीं धनराशिं गबनं कृतवान्, तथा च अस्मिन् क्रमे स्वस्य प्रत्यक्षनेता वाङ्ग वेइचेन् इत्यनेन सह साझेदारीम् अकरोत्

4. झाङ्ग लुटोङ्ग, पूर्व बार्ड गेम परियोजना दल, 3 डी मुख्य कलाकार
स्वस्य कार्यकाले सः आपूर्तिकर्ताभ्यः उच्चं घूसं याचितवान्, संग्रहितवान् च सः २०२३ तमस्य वर्षस्य एप्रिल-मासस्य २१ दिनाङ्के आपराधिकरूपेण सार्वजनिकसुरक्षा-अङ्गैः निरुद्धः अभवत् ।२०२३ तमस्य वर्षस्य नवम्बर्-मासस्य १३ दिनाङ्के न्यायालयेन तस्य न्यायाधीशत्वं कृतम्, घूस-ग्रहणस्य अपराधः इति ज्ञातम् अराज्यकर्मचारिणा एकवर्षं षड्मासानां कारावासः, एकलक्षयुआन् दण्डः च दत्तः, चोरितं सर्वं धनं राज्यकोषाय समर्पितं भविष्यति।


लेखकेन सह सम्पर्कं कर्तुं कृपया क्लिक् कुर्वन्तु