समाचारं

हमास-सङ्घस्य नूतनस्य नेतारस्य बीजिंग-घोषणायां अस्पष्टा दृष्टिकोणः अस्ति वा अमेरिकनजनाः एतत् इच्छन्ति वा?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हनीयेहस्य मृत्योः एकसप्ताहानन्तरं हमास-सङ्घः सिन्वर-इत्यस्य नूतनं नेतारं निर्वाचितवान्, यः पूर्वद्वितीय-सेनापतिः आसीत्, यः गाजा-देशे दीर्घकालं यावत् सक्रियः आसीत् ।

अयं उम्मीदवारः अमेरिकादेशस्य हस्ते क्रीडति इव दृश्यते, अमेरिकीविदेशसचिवः ब्लिङ्केन् इत्यनेन सार्थकं वक्तव्यं दत्तं यत् सिन्वरः हमासस्य अन्तः मुख्यः निर्णयकः आसीत्, अस्ति च, सः च "समर्थः" इति गाजा-युद्धविरामस्य विषयस्य समाधानं कुर्वन् .

[सिन्वारः हमासस्य नूतनः शीर्षनेता भवति]।

ब्लिन्केन् इत्यस्य स्वरेण न्याय्यं चेत्, सिन्वरं हमास-सङ्घस्य शीर्ष-नेतृत्वेन दृष्ट्वा अमेरिका-देशः प्रसन्नः इति भासते । गाजा-देशः यावत् शीघ्रं युद्धं निवर्तयितुं शक्नोति, तावत् शीघ्रं बाइडेन्-प्रशासनं मध्यपूर्वतः निवृत्तं कर्तुं शक्नोति, सिन्वरः च "आदर्शः उम्मीदवारः" अस्ति ।

सिन्वारः च कः ? यदि हनीयेहः दीर्घकालं यावत् हमासस्य कूटनीतिककार्यस्य उत्तरदायी अस्ति तथा च कतारस्य राजधानी दोहानगरे आधारितं विस्तृतं कूटनीतिकक्रियाकलापं कृतवान् अस्ति तर्हि सिन्वारस्य हस्ते "सैन्यशक्तिः" अस्ति सः हमासस्य सुरक्षाविभागस्य संस्थापकः अपि च... हमासस्य सुरक्षाविभागस्य नेता मास् गाजापट्टे वास्तविकः नेता बाह्यजगतः दृष्टौ बहिः-बहिः "कठोरता" अस्ति ।

इजरायलपक्षः अवदत् यत् गतवर्षस्य अक्टोबर् मासे इजरायलविरुद्धं हमासस्य आक्रमणं सिन्वारेन कृतम्। अस्मात् दृष्ट्या सम्भवतः इजरायल् हनीयेह इत्यस्मात् अधिकं "सिन्वारात् मुक्तिं" कर्तुम् इच्छति।