समाचारं

विल्म्स् इत्यस्य परिच्छेदः ?गुआङ्गडोङ्ग-दलः नूतनविदेशीयसहायतां प्रतिस्थापयितुं बाध्यः अस्ति, झू फाङ्ग्युः "कृष्णं कठिनं च" अन्तः रेखां लक्ष्यं कर्तुं शक्नोति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् सत्रे सीबीए-लीगः अद्यापि ऑफसीजन-मध्ये अस्ति, अधुना सीबीए-लीगस्य विदेशीय-सहायता-व्यवस्थायाः सम्भाव्य-सुधारस्य विषये बहु-वार्ताः अभवन् आगामिषु सत्रेषु ४ क्वार्टर् मध्ये सीबीए लीग् विदेशीयक्रीडकानां उपयोगं ८ खिलाडयः यावत् वर्धयितुं शक्नोति इति कथ्यते, प्रत्येकं क्रीडायाः कृते केवलं द्वौ विदेशीयक्रीडकौ पञ्जीकरणं कर्तुं शक्यते अस्य अर्थः अस्ति यत् नूतने सत्रे सीबीए लीग् इत्यस्य प्रत्येकस्य दलस्य कृते विदेशीयसाहाय्यस्य अधिका आवश्यकता भवितुम् अर्हति । तेषु चॅम्पियनशिपस्य प्रियं गुआङ्गडोङ्ग-पुरुषबास्केटबॉल-दलं बहु प्रभावितं भवितुम् अर्हति । अधुना एव गुआङ्गडोङ्ग-दलेन बीजिंग-नियन्त्रणदलात् वाङ्ग-शाओजी-इत्यस्य उपयोगस्य अधिकारः प्रायः कोऽपि प्रयासः न कृतः । परन्तु वित्तीयशृङ्खलायां व्याकुलं गुआङ्गडोङ्ग-दलं भविष्ये चॅम्पियनशिप-क्रीडायाः स्पर्धां कर्तुं पूर्वं योग्यविदेशीयक्रीडकद्वयस्य अभावः अद्यापि अस्ति तथापि शङ्घाई-दलेन सह तुलनायै दलस्य वित्तीयसम्पदः पर्याप्तः नास्ति दलम् अन्ये च दिग्गजाः।

यदि CBA लीगः वास्तवमेव अग्रिमे सत्रे विदेशीयसाहाय्यस्य उपयोगं वर्धयति तर्हि क्रीडायां विदेशीयसाहाय्यस्य प्रभावः बहु वर्धते। अस्मिन् समये गभीरजेबयुक्ताः केचन दलाः चॅम्पियनशिपस्य समीपे एव भवितुम् अर्हन्ति । पूर्वं गुआङ्गडोङ्ग-दलेन अस्थायीरूपेण अग्निनिवारणस्य विदेशीयसहायता-दिग्गजः विल्म्स्-इत्यस्य आर्थिकसमस्यायाः कारणात् हस्ताक्षरं कृतम् । वक्तुं शक्यते यत् विल्म्स् गतसीजनस्य गुआङ्गडोङ्ग-दलस्य कार्यं बहु सम्यक् सम्पन्नवान् सः शारीरिक-सुष्ठुतायाः १५ निमेषेषु एव प्रथम-कोर-विदेशीय-सहायतायां वर्चस्वं स्थापयितुं समर्थः अभवत् moment इति मुख्यकारणं यत् वाटर्स्, जोर्डन् बेल् च विल्म्स् इत्यस्य उपयोगं कृतवन्तः । परन्तु यदि प्रत्येकं क्रीडायाः कृते केवलं द्वौ विदेशीयक्रीडकौ पञ्जीकरणं कर्तुं शक्यते तथा च क्रीडासमयस्य सीमा नास्ति तर्हि विल्म्स् इत्यस्य कृते गुआङ्गडोङ्ग-दले स्थातुं प्रायः असम्भवम्