समाचारं

सुप्रसिद्धाः कोषप्रबन्धकाः "सार्वजनिकं निजीं च त्यजन्ति"!सार्वजनिकप्रस्ताव-आयोगस्य न्यूनीकरणस्य आघात-तरङ्गः निरन्तरं वर्तते, स्वतन्त्राः शोधसंस्थाः च व्यापारस्य निलम्बनस्य घोषणां कुर्वन्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01

सुप्रसिद्धानां कोषप्रबन्धकानां नवीनतमवार्ता

1.जानातुकोषप्रबन्धकः वू चुआन्यान् निजीइक्विटीसंस्थायाः स्थापनां कृतवान्

चीनसंपत्तिप्रबन्धनसङ्घस्य अनुसारं शेन्झेन् यिनूओ निजीप्रतिभूतिनिधिप्रबन्धनकम्पनी लिमिटेड्, यस्य स्थापना होङ्गडे कोषस्य पूर्वउपमहाप्रबन्धकः निधिप्रबन्धकः च वु चुआन्यान् इत्यनेन कृता, तस्याः स्थापना २९ अप्रैल दिनाङ्के अभवत्, आधिकारिकतया सम्पत्तिप्रबन्धनसङ्घस्य समीपे पञ्जीकृता च on August 2. , वू चुआन्यान् शेन्झेन् यिनूओ निजी इक्विटी इत्यस्य कानूनीप्रतिनिधिः, महाप्रबन्धकः, कार्यकारीनिदेशकः, सूचनाप्रतिवेदनस्य प्रभारी व्यक्तिः इत्यादिरूपेण कार्यं करोति

सार्वजनिकसूचनाः दर्शयति यत् शेन्झेन् यिनूओ निजीइक्विटी इत्यस्य पंजीकृतराजधानी एककोटियुआन् अस्ति, तथा च पेड्-इन-अनुपातः १००% यावत् भवति । वर्तमान समये शेन्झेन् यिनुओ निजी इक्विटी इत्यस्य प्रबन्धनपरिमाणं ० तः ५० कोटि युआन् पर्यन्तं भवति, पूर्णकालिककर्मचारिणां संख्या च ५ अस्ति । तेषु कुलम् ३ जनाः निधिव्यावसायिकयोग्यताप्रमाणपत्राणि प्राप्तवन्तः।

2. लिआङ्ग युएजुन् इत्यनेन प्रबन्धितेन कोषेण अतिरिक्तं कोषप्रबन्धकं नियुक्तम्

अगस्तमासस्य ६ दिनाङ्के झुके फण्ड् इत्यनेन घोषितं यत् लिआङ्ग युएजुन् इत्यनेन प्रबन्धितस्य झुक् इण्डस्ट्रियल जेन्क्सुआन् हाइब्रिड् इत्यनेन सह प्रबन्धनार्थं शे जिन्हुआ इत्यस्य नियुक्तिः कृता । जुलाईमासस्य अन्ते लिआङ्ग युएजुन् इत्यनेन एकस्य उत्पादस्य कोषप्रबन्धकत्वेन राजीनामा दत्तः इति कथ्यते, परन्तु तस्मिन् समये कम्पनी अवदत् यत् सः केवलं एकं उत्पादं त्यजति, अन्ये ऊर्ध्वगामि परिवर्तनं न भविष्यति इति

02

अद्यतनं कोषसमाचारः त्वरिततथ्यः

1. सार्वजनिकप्रस्ताव-आयोग-कमीकरणस्य प्रभावः प्रसरति, स्वतन्त्र-शोध-संस्था मोनिता-संस्थायाः व्यापारस्य निलम्बनस्य घोषणा अभवत्