समाचारं

यत्र स्थापयितुं स्थानं नास्ति ते निधिः "निक्षेपप्रतिस्थापनं" अन्विषन्ति, बीमा, निक्षेपस्य बृहत्-मूल्यानां प्रमाणपत्राणि च पुनः लोकप्रियाः सन्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

निक्षेपव्याजदरे कटौतीयाः नूतनः दौरः प्रचलति आर्धमासात् न्यूनेन समये षट् प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः १८ संयुक्त-शेयरबैङ्काः च सूचीकृतनिक्षेपव्याजदराणां न्यूनीकरणं सम्पन्नवन्तः, अनेके नगरीयग्रामीणव्यापारिकबैङ्काः च... स्थानीयबैङ्काः अपि तस्य अनुसरणं कृतवन्तः। अस्य न्यूनीकरणस्य दौरस्य अनन्तरं निक्षेपसूचीकृतव्याजदरेण आधिकारिकतया "१ युगे" प्रवेशः कृतः, यत्र ५ वर्षीयसमयनिक्षेपव्याजदरः १.८% यावत् न्यूनः अस्ति

"५ वर्षपूर्वस्य एकः नियतनिक्षेपः अद्यैव आगतः।" प्रथमवारं परिपक्वतायाः अनन्तरं व्याजदरः केवलं २.८% यावत् "आर्धः" अभवत्, परन्तु हू लिन् इत्यनेन अद्यापि नियतनिक्षेपः चितः । . किञ्चित्कालं यावत् अहं उपयुक्तं निवेशं न प्राप्नोमि।" वित्तीय उत्पाद"।

हू लिन् इव निक्षेपव्याजदरकटनस्य सन्दर्भे बहवः बचतकर्तारः हस्ते धनं "स्थापनस्थानं नास्ति" तथा च पुनः "चलति" मोडं आरब्धवन्तः न्यून-अस्थिर-निक्षेप-विकल्पानां अतिरिक्तं यथा बीमा-निक्षेप-प्रमाणपत्राणि, नियत-आय-वित्तीय-प्रबन्धनम्, अल्पकालिक-ऋण-निधिः च बचतकर्तानां विकल्पाः अभवन्

उद्योगस्य अन्तःस्थानां मतं यत् भविष्ये अपि निक्षेपस्य स्थानान्तरणस्य घटना निरन्तरं भविष्यति, तथा च अपेक्षा अस्ति यत् न्यून-अस्थिरतायुक्ताः उत्पादाः निरन्तरं लोकप्रियाः भविष्यन्ति यदा एतादृशाः उत्पादाः चयनं कुर्वन्ति तदा निवासिनः अपि स्वस्य आधारेण जोखिमानां प्रतिफलनस्य च सम्बन्धस्य सन्तुलनं कुर्वन्तु स्वस्य आवश्यकताः च सावधानीपूर्वकं चयनं कुर्वन्तु।

न्यून-अस्थिरतायुक्ताः, स्थिरनिवेश-उत्पादाः लोकप्रियाः सन्ति

यथा यथा निक्षेपसूचीकृतव्याजदरेण "1 युगे" प्रवेशः भवति तथा तथा पारम्परिकवृद्धिपूर्णैः सम्पूर्णजीवनबीमाउत्पादैः प्रतिनिधित्वं कृत्वा बचतबीमाउत्पादाः पुनः 3% इत्यस्य सर्वथा लाभप्रदव्याजदरेण लोकप्रियाः अभवन् चीन बिजनेस न्यूज इत्यस्य संवाददातारः अनेकानि बैंकशाखाः गत्वा ज्ञातवन्तः यत् बहवः निवासिनः बीमाउत्पादानाम् विषये जिज्ञासां कर्तुं आगतवन्तः।