समाचारं

एप्पल् किमर्थं अर्धभागे कटितव्यम् ? प्रौद्योगिक्याः स्टॉक् क्रयणार्थं बफेट् इत्यस्य नियमाः : यदि ते ३० गुणाधिकाः सन्ति तर्हि तान् विक्रयन्तु!

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

निकटभविष्यत्काले बफेट्...सेवफलधारणाम् आर्धेन कटितम्, नगदधारणानि च नूतनं उच्चतमं स्तरं प्राप्तवन्तः, येन मस्कः अपि स्वविचारं प्रकटितवान्, फेडरल् रिजर्व्-सङ्घस्य आलोचनां कर्तुं च अवसरं गृहीतवान्

मस्कः अस्मिन् सप्ताहे X इत्यत्र एकस्य पोस्ट् इत्यस्य प्रतिक्रियारूपेण अवदत् यत् -

सः (बफेट्) स्पष्टतया केनचित् प्रकारेण पुलबैकस्य अपेक्षां कृतवान् अथवा केवलं अमेरिकीकोषात् उत्तमं निवेशं न दृष्टवान्।

फेडस्य व्याजदरेषु कटौती आवश्यकी अस्ति तथा च ते न कर्तुं वास्तवतः मूर्खाः भविष्यन्ति।

यद्यपि बफेट् एप्पल् इत्यस्य बहुवारं प्रशंसाम् अकरोत् तथापि अद्यतनस्य न्यूनीकरणस्य परिमाणं विपण्यं स्तब्धं कृतवान् । बफेट् मूल्यनिवेशदर्शनेन प्रसिद्धः अस्ति, मूल्याङ्कनं च तस्य निर्णयस्य एकं कारकं भवितुम् अर्हति ।

२०२४ तमे वर्षे भागधारकसमागमे बफेट् इत्यनेन उक्तं यत् २०२४ तमस्य वर्षस्य अन्ते यावत् एप्पल् अद्यापि कम्पनी एव भविष्यति इति "अतिसंभावना" अस्ति ।बर्कशायरअधिकतमं स्थानं, तस्मात् बृहत्तरं च भवतिअमेरिकन एक्स्प्रेस्वाकोका कोलाउत्तमः व्यापारः।

वालस्ट्रीट् निवेशबैङ्कः बर्न्स्टीन् इत्यनेन दर्शितं यत् यद्यपि बफेट् सार्वजनिकरूपेण एप्पल् इत्यस्य प्रशंसाम् अकरोत् तथापि सः सर्वदा मूल्याङ्कनस्य विषये अतीव संवेदनशीलः आसीत्, यदा मूल्य-उपार्जन-अनुपातः २० गुणानां समीपे भवति तदा स्वस्य स्थितिं वर्धयति, यदा ३० गुणाधिकं भवति तदा तस्य धारणानि न्यूनीकरोति

ऐतिहासिकरूपेण टेक् स्पेस इत्यत्र एकदा बफेट् स्वस्य पदं न्यूनीकर्तुं आरभते तदा सः प्रायः पूर्णतया तुल्यशीघ्रं विक्रयति ।एकदा बफेट् ४ क्वार्टर् मध्ये स्वस्य स्थानं प्रायः पूर्णतया समाप्तवान्IBM३ चतुर्थांशस्य अन्तः एव स्थितिः पूर्णतया निर्गतवतीएच.पीस्थितिः।

एप्पल् कृते सः मूल्याङ्कने अपि स्पष्टसंवेदनशीलतां दर्शितवान् यदा पी/ई अनुपातः १५ गुणाधिकः भवति स्म तदा सः स्वस्य अधिकांशस्थानानि स्थापितवान्, यदा पी/ई अनुपातः २० गुणा वा न्यूनः आसीत् तदा चयनात्मकरूपेण वर्धयति स्म, यदा पी/ई अनुपातः भवति स्म तदा तत् न्यूनीकरोति स्म । ई अनुपातः ३० गुणाधिकः आसीत्, एप्पल् इत्यस्य औसतमूल्य-उपार्जन-अनुपातः गतत्रिमासे ३० गुणा आसीत् ।

द्वितीयत्रिमासिकस्य अन्ते बफेट् इत्यस्य एप्पल् इत्यस्य ३९५ मिलियनं भागाः अद्यापि सन्ति, तथा च कम्पनीयाः औसत दैनिकव्यापारस्य परिमाणं प्रायः ६ कोटितः ७ कोटिपर्यन्तं भागाः सन्तिबैंक आफ् अमेरिका , तस्य ४१ अर्ब डॉलर अस्ति । अतः यदि सः वर्षस्य अन्ते यावत् स्वस्य एप्पल्-स्थानं बैंक् आफ् अमेरिका इत्यस्य समान आकारं यावत् न्यूनीकरोति तर्हि तत् स्टॉकस्य दैनिकव्यापारमात्रायाः प्रायः २% बराबरं भविष्यति, तथा च बफेट् इत्यस्य विक्रयः गतत्रिमासे ८% इत्यस्य बराबरः भविष्यति एप्पल् इत्यस्य व्यापारस्य मात्रा।

तदतिरिक्तं बर्न्स्टीन् इत्यनेन एतदपि चेतवितं यत् एप्पल् इत्यस्य ५०% भागेषु बफेट् इत्यस्य न्यूनीकरणस्य अतिरिक्तं एप्पल् इत्यस्य विषये मार्केट् इत्यस्य चिन्तायां गूगलस्य एकाधिकारविषये अमेरिकी न्यायविभागस्य निर्णयः, तथैव आर्थिकमन्दतायाः विषये सामान्यबाजारस्य चिन्ता, प्रौद्योगिकी-स्टॉकस्य मूल्याङ्कनं च अन्तर्भवति .