समाचारं

"ऋणकोषस्य अनुमोदनस्य नियामकनिलम्बनस्य" अफवाः पुनः उत्पन्नाः सन्ति कोषकम्पनयः : ननु विगतमासे कोऽपि ऋणकोषः अनुमोदितः नास्ति।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनवित्तीयसमाचारसंस्था, अगस्तमासस्य ७ दिनाङ्कः : अद्यतनकाले विपण्यां अफवाः सन्ति यत् "नियामकविनियमाः सार्वजनिकऋणनिधिनिर्गमनं निवारयन्ति" इति सत्यं किम्? एसोसिएटेड् प्रेसस्य एकः संवाददाता ज्ञातवान् यत् निधिकम्पनयः नियामकानाम् स्पष्टनिर्देशाः वा खिडकीमार्गदर्शनं वा न प्राप्तवन्तः यत् ते बन्धकनिधिनिर्गमनं स्थगयितुं शक्नुवन्ति, परन्तु ऋणनिधिनां अनुमोदनं अद्यतनकाले महतीं मन्दं जातम्।अस्तिधनं संग्रहितम् ऋणाधारं घोषयन्तः कम्पनीनां गतिः न स्थगिता इति जनाः अवदन्, परन्तु नियामकाः विपण्यस्थित्या आधारेण अनुमोदनदस्तावेजानां निर्गमनस्य गतिं समायोजयिष्यन्ति इति। अनेकाः सार्वजनिकनिधिः अवदन् यत् "गतमासे ऋणनिधिषु अनुमोदनं न अभवत् on May 22. अनुमोदितं सीएसआई कोषागारबाण्ड् तथा नीतिवित्तीयबाण्ड् 0-3 वर्षस्य व्यापारस्य मुक्त-अन्त-सूचकाङ्क-प्रतिभूतिनिधिः। (वित्तीय एसोसिएटेड् प्रेसस्य संवाददाता यान जुन)