समाचारं

श्वः रात्रौ अस्मिन् वर्षे घरेलुगैसस्य मूल्येषु सर्वाधिकं न्यूनता दृश्यते

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

श्वः (8 अगस्त) 24:00, 2019 वादने।घरेलु-पेट्रोल-डीजल-मूल्यानि मूल्य-समायोजन-समय-विण्डो-प्रवर्तनं करिष्यन्ति |अन्तर्राष्ट्रीयतैलमूल्यानां वर्तमानप्रवृत्तेः आधारेण .अस्मिन् वर्षे श्वः रात्रौ तैलस्य मूल्येषु सर्वाधिकं न्यूनता दृश्यते।

जिन्लियान्चुआङ्गस्य गणनानुसारं ७ अगस्तदिनाङ्के नवमकार्यदिवसपर्यन्तं सन्दर्भकच्चे तेलस्य प्रकारस्य औसतमूल्यं ७७.३१ अमेरिकीडॉलर्/बैरलम् आसीत्, यत्र परिवर्तनस्य दरः -५.९८% आसीत् पेट्रोलस्य डीजलस्य च तदनुरूपं घरेलुखुदरामूल्यं भवितुमर्हति २७५ युआन्/टन इत्यनेन न्यूनीकृतम् । प्रतिलीटरं परिवर्त्य, न्यूनता ०.२२ युआन् तः ०.२४ युआन् यावत् भवति, यत् २० सेण्ट् अधिकं भवति, निजकारस्य कृते ईंधनस्य टङ्कीं (५० लीटररूपेण गणितम्) पूरयित्वा प्रायः ११ युआन् रक्षितुं शक्यते न्यूनीकरणस्य विशिष्टविस्तारः अन्तिमकार्यदिने अन्तर्राष्ट्रीयतैलमूल्यानां कार्यप्रदर्शनस्य उपरि निर्भरं भविष्यति।

जिन् लिआन्चुआङ्गस्य विश्लेषणस्य अनुसारं मूल्यसमायोजनचक्रस्य अस्मिन् दौरस्य कालखण्डे यद्यपि रूसस्य कच्चे तैलस्य उत्पादनस्य न्यूनीकरणस्य योजना मध्यपूर्वस्य स्थितिः च अधिका तनावपूर्णा अभवत् तथापि अन्यतरे तैलस्य मूल्यानां समर्थनं कृतम् अस्ति -farm employment data released by the United States in July, बेरोजगारी-दरः वर्धमानः अस्ति, अमेरिकी-आर्थिक-मन्दी-विषये, वैश्विक-अर्थव्यवस्थायां तस्य प्रभावस्य च विषये मार्केट् चिन्तितः अस्ति, चीनस्य कच्चे तेल-आयातस्य, प्रसंस्करण-मात्रायाः च न्यूनतायाः सह, अन्तर्राष्ट्रीयम् कच्चे तैलस्य माङ्गल्याः विषये मार्केट् इत्यस्य अपेक्षाः दुर्बलाः अभवन्, अन्तर्राष्ट्रीयतैलस्य मूल्यानि च निरन्तरं पतन्ति ।

सम्प्रति न्यूयॉर्क-ब्रेण्ट्-देशयोः कच्चे तैलस्य वायदा ८० डॉलर/बैरल्-अङ्कात् अधः पतितः अस्ति । न्यूयॉर्क-नगरस्य कच्चे तैलस्य वायदा षड्मासस्य न्यूनतमं स्तरं प्राप्तवान्, ब्रेण्ट्-कच्चे तैलस्य वायदा वर्षस्य आरम्भात् एव निम्नतमं स्तरं प्राप्तवान् । अद्य प्रातःकाले बीजिंगसमये समापनपर्यन्तं न्यूयॉर्क-कच्चे तेलस्य वायदा ७२.९६ अमेरिकी-डॉलर्/बैरल्, ब्रेण्ट्-कच्चे तेलस्य वायदा ७६.११ अमेरिकी-डॉलर्/बैरल् इति मूल्ये च व्यापारः आसीत्

स्रोतः- चाओ न्यूज