समाचारं

सोङ्गताओ स्वायत्तमण्डलस्य "बृहत् तथा लघु हस्ताः सुखी ग्रीष्मकालीनावकाशः" आधिकारिकतया उद्घाट्यते

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव सोङ्गताओ स्वायत्तमण्डलेन ग्रीष्मकालीनविद्यालयस्य उद्घाटनसमारोहः आयोजितः "बृहत् हस्ताः लघुहस्तं धारयन्ति तथा च एकत्र सुखी ग्रीष्मकालः" इति काउण्टीकार्यसमितिः, प्रासंगिकसमुदायनेतारः, स्वयंसेवकाः, सहभागिनः छात्राः, केचन अभिभावकाः च उद्घाटनसमारोहे उपस्थिताः आसन्।
उद्घाटनसमारोहे समुदायस्य नेता ग्रीष्मकालीनविद्यालयस्य संक्षिप्तपरिचयं दत्त्वा स्वयंसेवकानां बालकानां च सुरक्षाज्ञानस्य प्रचारं कृतवान्, येन मातापितरः स्वछात्रान् आत्मविश्वासेन ग्रीष्मकालीनविद्यालये प्रेषयितुं शक्नुवन्ति।
राष्ट्रीयसम्बद्धकार्यसमितेः उपनिदेशकः याओ युआन्झोङ्गः अवदत् यत् "बृहत् हस्ताः लघुहस्तं धारयन्ति तथा च एकत्र सुखी ग्रीष्मकालः भवति" इति ग्रीष्मकालीनविद्यालयः पुनर्वासस्थलेषु मातापितृणां चिन्तानां परिहाराय अस्ति, येन तेषां मनसि शान्तिपूर्वकं कार्यं कर्तुं शक्यते तथा च स्वसन्ततिवृद्ध्यर्थं पारिवारिकजीवनाय च उत्तमपरिस्थितयः निर्मान्ति। द्वितीयं तु ग्रीष्मकाले पुनर्वासस्थले बालकानां कृते सुखदं स्वस्थं च शिक्षणं जीवनं च वातावरणं निर्मातुं। आशासे यत् छात्राः एतत् अवसरं पोषयिष्यन्ति, कक्षायाः अनुशासनं धारयिष्यन्ति, शिक्षकाणां सम्मानं करिष्यन्ति, कठिनं अध्ययनं करिष्यन्ति, तत्सहकालं स्वस्य सुरक्षायाः विषये अपि ध्यानं ददति, येन ते अस्मिन् ग्रीष्मकालीनावकाशे मज्जितुं बहु लाभं च प्राप्तुं शक्नुवन्ति। तृतीयं महाविद्यालयस्य युवानां छात्राणां कृते व्यायामार्थं मञ्चं प्रदातुं। स्वयंसेवकाः स्वयंसेवकसेवायाः भावनां अग्रे सारयेयुः, कष्टस्य परिश्रमस्य च विषये स्वस्य जागरूकतां वर्धयितुं, छात्रान् "शिक्षितुं मनोरञ्जनं च" कुर्वन्तु, तेषां सह आनन्ददायकं प्रेमपूर्णं च अवकाशं व्यतीतव्यम्।
ज्ञातं यत् सोङ्गताओ स्वायत्तमण्डलेन अस्मिन् समये कुलम् २ ग्रीष्मकालीनविद्यालयाः उद्घाटिताः, ४ महाविद्यालयस्य छात्रस्वयंसेविकाः च नियुक्ताः। निम्नलिखितकार्य्ये, शिक्षणार्थं सेवाप्रदानार्थं च प्रासंगिकज्ञानस्य उपयोगं कुर्वन्तः स्वयंसेवकाः सक्रियरूपेण विषयक्रियाकलापाः, भ्रमणं च शोकप्रकटयितुं, ग्रीष्मकाले बालकानां कृते सुखदं उत्तमं च जीवनं शिक्षणं च वातावरणं निर्मास्यन्ति, तथा च यथार्थतया महत्त्वपूर्णस्य अर्थस्य व्याख्यां करिष्यन्ति "लघु हस्तान् धारयन्तः बृहत् हस्ताः" .
डुआन कैक्सिया
सम्पादक कै यिगुइ
द्वितीय परीक्षण हुआंग Xiuyu
तृतीय परीक्षण लिआंग जिंगजिंग
प्रतिवेदन/प्रतिक्रिया