समाचारं

७ वारं ओलम्पिकक्रीडायां स्पर्धां कृत्वा सः सम्पूर्णतया विदां कृतवान्!नेटिजनः - भवान् पूर्वमेव आख्यायिका अस्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [China Youth Daily] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
अद्य प्रातःकाले बीजिंगसमये
पेरिस ओलम्पिक टेबल टेनिस पुरुष दल 1/8 अन्तिम
जर्मनीदेशस्य पुरुषदलस्य स्वीडेन्-देशेन सह ०-३ इति स्कोरेन पराजयः अभवत्
निराकृतः
एतस्मिन् समये जर्मनीदेशस्य दिग्गजः बोल् इत्यस्य समाप्तिः अभवत्
तस्य अन्तिमः ओलम्पिकयात्रा
स्रोतः - सीसीटीवी स्पोर्ट्स्
क्रीडायाः अनन्तरं लाइव बृहत्पटले प्रसारणं भवति स्म
बोल से सम्बन्धित खण्ड
अस्याः टेबलटेनिस् आख्यायिकायाः ​​श्रद्धांजलिम् अर्पयन्तु
प्रेक्षकाः अपि उत्थाय बोल् इत्यस्मै तालीवादनस्य चक्रं दत्तवन्तः ।
बोलस्य प्रस्थानेन बहवः नेटिजनाः दुःखिताः अभवन्
केचन अपि वदन्ति
"बोल् अस्माकं यौवनकाले अस्माभिः सह अस्ति।"
"त्वं पूर्वमेव आख्यायिका असि"।
२००० तः २०२४ पर्यन्तं
४३ वर्षीयः जर्मनीदेशस्य टेबलटेनिस्-तारकः बोल्
सप्तवारं ओलम्पिकक्रीडायां भागं गृहीतवान्
मीडिया-सञ्चारमाध्यमानां समाचारानुसारम्
यथा यथा वयं वृद्धाः भवेम
चोट-ग्रस्त बोल
परिवारं प्रति प्रत्यागमनस्य विचारः आगतः
"अहं न पुनः।"
एकदा अहं यः क्रीडकः आसम्
मम शारीरिकाः समस्याः बहु आसन्। " " .
बोल् उक्तवान्, .
“अहं एतावता वर्षेभ्यः सम्पूर्णे विश्वे स्पर्धां करोमि;
अहं तस्य बहु प्रतीक्षां करोमि
अधिकं पारिवारिकसमयं भोक्तुं शक्नुवन्। " " .
अस्मिन् वर्षे जूनमासस्य २ दिनाङ्के
बोल् स्वस्य वेइबो इत्यत्र लिखितवान् यत् -
"मम करियरे।"
चीनदेशे मया क्रीडितस्य प्रत्येकस्य क्रीडायाः मम अतीव आनन्दः अभवत्
अहं टेबलटेनिस् इत्यस्मात् बहु किमपि ज्ञातवान्
अहं भवतः भवतः संस्कृतितः च बहु किमपि ज्ञातवान्।
वर्षेषु भवतः समर्थनार्थं बहु धन्यवादः।
चीनदेशः मम द्वितीयं गृहं सर्वदा भविष्यति! " " .
बोल् इत्यस्य जन्म १९८१ तमे वर्षे मार्चमासस्य ८ दिनाङ्के अभवत्
सः ४ वर्षीयः सन् टेबलटेनिस् क्रीडां शिक्षितुं आरब्धवान्
बोलस्य करियरम् अपि अतीव पौराणिकम् अस्ति
बोल् कुलम् ४ ओलम्पिकपदकानि (२ रजतपदकानि २ कांस्यपदकानि च) प्राप्तवान् ।
विश्वकपपुरुषैकलप्रतियोगिता २ वारं जित्वा
विश्वमेज टेनिसप्रतियोगितायाः मञ्चे ९वारं (६ रजतपदकं ३ कांस्यपदकं च) स्थित्वा ।
विश्वस्य सर्वोच्चपदवी
कोङ्ग लिङ्हुई, लियू गुओलियाङ्ग इत्येतयोः कृते
वांग लिकिन्, मा लिन, वांग हाओ को
ततः फैन् झेण्डोङ्ग्, लिन् गाओयुआन् च
ततः वाङ्ग चुकिन्, लिन् शिडोङ्ग...
बोल् चीनदेशस्य क्रीडकानां पीढीनां विरुद्धं युद्धं कृतवान्
चीनदेशे अधिकांशं मुख्यपुरुष टेबलटेनिस्क्रीडकान् पराजितवान्
बोल् चीनदेशस्य क्रीडकैः सह अपि क्रीडितः अस्ति
बहुवारं टीम अप कुर्वन्तु
२०१५ तमे वर्षे २०१७ तमे वर्षे च विश्वटेबलटेनिसप्रतियोगिता
बोल् एकदा मेलोन् इत्यनेन सह निर्मितः
"मार्को पोलो" संयोजन
बोलस्य नवीनतमवेइबो इत्यत्र
मा लाङ्ग इत्यनेन सह एकः फोटो अस्ति
शीर्षकं "आख्यायिका" इति ।
दिग्गजानां विदाई एवं किंवदंतियों को श्रद्धांजलि अर्पित करें!
चीन युवा दैनिक (झाङ्ग जिओसोङ्ग द्वारा आयोजित) @CCTV क्रीडा, जिमु समाचार, सिन्हुआ समाचार एजेन्सी, इत्यादिभ्यः संकलितम् अस्ति।
प्रतिवेदन/प्रतिक्रिया