समाचारं

प्रातः ऊर्जा समाचार丨गुइझोउ ४७ दृश्यपरियोजनानां सफाईं करोति!

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


समाचारकेन्द्रित

◐राष्ट्रीयविकाससुधारआयोगः अन्ये च त्रयः विभागाः : विद्युत्वाहनचार्जिंगस्य उपयोगसमयविद्युत्मूल्यनीतेः अध्ययनं सुधारणं च। ६ अगस्त दिनाङ्के राष्ट्रियविकाससुधारआयोगेन, राष्ट्रियऊर्जाप्रशासनेन, राष्ट्रियदत्तांशप्रशासनेन च जारीकृता "नवीनविद्युत्प्रणाल्याः निर्माणं त्वरयितुं कार्ययोजना (२०२४-२०२७)" इत्यनेन सूचितं यत् एकीकरणं, अन्तरक्रिया च... विद्युत्वाहनानि, विद्युत्जालं च सुदृढं कर्तव्यम्। विद्युत्वाहनस्य ऊर्जाभण्डारणसंसाधनानाम् पूर्णं उपयोगं कुर्वन्तु तथा च बुद्धिमान् व्यवस्थितं च चार्जिंग् व्यापकरूपेण प्रवर्धयन्तु। वाहनानां, ढेरस्य, स्टेशनस्य, संजालस्य च एकीकरणस्य अन्वेषणस्य समर्थनं कुर्वन्तु, विद्युत्वाहनचार्जिंगस्य कृते उपयोगसमयविद्युत्मूल्यनीतेः अध्ययनं सुधारं च कुर्वन्ति, निर्वहनमूल्यतन्त्रस्य अन्वेषणं कुर्वन्ति, विद्युत्वाहनानां प्रचारं च कृत्वा विद्युत्-अन्तर्क्रियायां भागं ग्रहीतुं शक्नुवन्ति व्यवस्था।【अधिकविवरणम्】


◐राष्ट्रीय ऊर्जा प्रशासनम् : गहरे शिखरभारविनियमनस्य समये कोयलाविद्युत्-इकायानां लचीलापनरूपान्तरणं सुरक्षाप्रबन्धनं च सुदृढं कुर्वन्तु। अगस्तमासस्य ६ दिनाङ्के राष्ट्रिय ऊर्जाप्रशासनेन "गहनशिखरभारस्य समये कोयलाविद्युत्-एककानां लचीलता-परिवर्तनस्य सुदृढीकरणस्य, सुरक्षा-प्रबन्धनस्य च सूचना" जारीकृता यत् विद्युत्-उत्पादन-कम्पनीभिः दहन-अस्थिरता, पाइपलाइन-अतितापमानं, असामान्य-कम्पनं च केन्द्रीकृत्य परिचालननिरीक्षणं सुदृढं कर्तव्यम् इति तथा अन्यघटना: कपाटस्य जाम, पाइपलाइनस्य लीकेज, धूलस्य सञ्चयस्य, अवरोधस्य च शीघ्रं निवारणार्थं दैनिकनिरीक्षणं सुदृढं कुर्वन्ति, तथा च उपकरणानां क्लान्ततायाः क्षयः, जलस्य कटावः, धारणं च इत्यादीनां जीवनमूल्यांकनं व्यापकरूपेण कुर्वन्ति उपकरणजोखिमवर्गीकरणप्रबन्धनस्य द्वयनिवारणतन्त्रे सुधारं कर्तुं तथा च उपकरणविश्वसनीयतायां सुधारं कर्तुं गहनशिखरमुण्डनकालस्य समये गुप्तखतरे अन्वेषणं प्रबन्धनं च।【अधिकविवरणम्】


घरेलु समाचार

◐जिआङ्गसु : २०२५ तमे वर्षे अजीवाश्म ऊर्जायाः उपभोगस्य अनुपातः प्रायः २०% यावत् भविष्यति । अगस्तमासस्य ५ दिनाङ्के जियाङ्गसुप्रान्तीयजनसर्वकारेण "जियांगसुप्रान्ते वायुगुणवत्तायां निरन्तरसुधारार्थं कार्ययोजनायाः कार्यान्वयनयोजना" जारीकृता यत् नूतनशक्तिः स्वच्छ ऊर्जा च सशक्ततया विकसिता भविष्यति इति २०२५ तमे वर्षे अजीवाश्म ऊर्जा-उपभोगस्य अनुपातः प्रायः २०% यावत् भविष्यति, नवीकरणीय-ऊर्जा प्रान्तस्य कुल-ऊर्जा-उपभोगस्य १५% अधिकं भागं भविष्यति, विद्युत्-ऊर्जा च टर्मिनल-ऊर्जा-उपभोगस्य प्रायः ३५% भागं भविष्यति


◐गुइझोउ: 47 पवनशक्तिः प्रकाशविद्युत्विद्युत्निर्माणपरियोजनानि च स्वच्छं कुर्वन्तु येषां अवधिः अतिक्रान्ताः सन्ति वा कार्यान्वितुं न शक्यन्ते। ५ अगस्त दिनाङ्के गुइझोउ प्रान्तीय ऊर्जा ब्यूरो इत्यनेन "गुइझोउ प्रान्तस्य "१४ तमे पञ्चवर्षीययोजनायां पवनशक्तिः प्रकाशविद्युत् उत्पादननिर्माणपरियोजनानां तृतीयसमूहस्य सफाईविषये सूचना" जारीकृता ।अधुना सः ४७ पवनशक्तिं प्रकाशविद्युत्शक्तिं च स्वच्छं कुर्वन् अस्ति जनरेशन परियोजनाः ये अतिक्रान्ताः सन्ति अथवा कार्यान्वितुं न शक्यन्ते परियोजनायाः कुलस्थापिता क्षमता ३.८८ मिलियन किलोवाट् अस्ति । तेषु ३३ पवनशक्तिपरियोजनानि सन्ति, येषां कुलस्थापिता क्षमता २४७९ मिलियन किलोवाट् अस्ति;


◐बीजिंग : 2023 तमे वर्षे कार्बन उत्सर्जनकोटा निर्गमनार्थं भुक्तं बोलीं करणीयम्।अगस्तमासस्य ५ दिनाङ्के बीजिंग-नगरपालिकायाः ​​पारिस्थितिकी-पर्यावरण-ब्यूरो-संस्थायाः २०२३ तमस्य वर्षस्य कार्बन-उत्सर्जनस्य कोटानां कृते सशुल्क-बोलिङ्गस्य आरम्भस्य विषये सूचना जारीकृता, शोधस्य अनन्तरं बीजिंग-नगरस्य २०२३ तमस्य वर्षस्य कार्बन-उत्सर्जनस्य कोटानां कृते सशुल्क-बोलिङ्गस्य आरम्भस्य निर्णयः कृतः will be September 2024. द्वितीयदिने अस्मिन् सशुल्कनिविदायां निर्गतस्य कार्बन उत्सर्जनकोटानां संख्या १५ लक्षटनम् आसीत् ।


◐जिलिन: "जिलिन प्रान्ते हरितविनिर्माणस्य ढालसंवर्धनस्य प्रबन्धनस्य च कार्यान्वयननियमाः (टिप्पण्याः मसौदा)" इति विषये सार्वजनिकरूपेण रायं याचयितुम्। ५ अगस्तदिनाङ्के जिलिनप्रान्तस्य उद्योगसूचनाप्रौद्योगिकीविभागेन "जिलिन्प्रान्ते हरितनिर्माणस्य ढालकृषेः प्रबन्धनस्य च कार्यान्वयननियमाः (टिप्पण्याः मसौदा)" प्रकाशिताः, सार्वजनिकरूपेण जनसमुदायस्य मतं च याचितम् इदं सूचितं भवति यत् हरितकारखानम् एकं उद्यमं निर्दिशति यत् सघनभूमिप्रयोगं, अहानिकारककच्चामालं, स्वच्छं उत्पादनं, अपशिष्टपुनःप्रयोगः, न्यूनकार्बनशक्तिः च साधयति।


◐चीन ऑटोमोबाइल एसोसिएशन : मम देशेन जूनमासे ६१,००० पूर्णवाहनानि आयातानि, वर्षे वर्षे २.४% न्यूनता। चीन-आटोमोबाइल-सङ्घस्य आँकडा-वीचैट्-आधिकारिक-लेखस्य अनुसारं ६ अगस्त-दिनाङ्के चीन-आटोमोबाइल-निर्मातृ-सङ्घेन संकलितस्य सीमाशुल्क-सामान्य-प्रशासनस्य आँकडानां अनुसारं २०२४ तमस्य वर्षस्य जून-मासे वाहन-आयातस्य वर्षे वर्षे मामूली वृद्धिः अभवत् जूनमासे ६१,००० पूर्णवाहनानां आयातः अभवत्, यत् मासे २.५% न्यूनीकृतम्, वर्षे वर्षे २.४% न्यूनीकृतम्, आयातमूल्यं ३.५३ अरब अमेरिकीडॉलर् आसीत्, मासे ४.७% अधिकं, वर्षे ६.३% न्यूनम्; वर्ष।


international News

◐जापानः परमाणुदूषितजलस्य समुद्रे निर्वहनस्य अष्टमं दौरं आरभेत। सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये अगस्तमासस्य ५ दिनाङ्के जापानदेशस्य टोक्यो इलेक्ट्रिक पावर कम्पनी इत्यनेन सूचना प्रकाशिता यत् फुकुशिमा डाइची परमाणुविद्युत्संस्थानात् समुद्रे परमाणुदूषितजलस्य अष्टमः दौरः अगस्तमासस्य ७ दिनाङ्के आरभ्य अगस्तमासपर्यन्तं भविष्यति 25. उत्सर्जनं प्रायः ७,८०० टन भवति ।


निगम समाचार

◐मा झेन्बो इत्यनेन याङ्गत्से पावर इत्यस्य उपाध्यक्षत्वेन अन्यपदेभ्यः च राजीनामा दत्तः। शङ्घाई-स्टॉक-एक्सचेंजस्य अनुसारं अगस्त-मासस्य ५ दिनाङ्के याङ्गत्से-पावर-संस्थायाः घोषणापत्रं प्रकाशितम् यत् कम्पनीयाः निदेशकमण्डलेन उपाध्यक्षस्य मा झेन्बो-महोदयस्य राजीनामा-प्रतिवेदनं अद्यैव प्राप्तम् इति कार्यकारणात् मा झेन्बोमहोदयः कम्पनीयाः निदेशकः, उपाध्यक्षः, संचालकमण्डलस्य रणनीतिस्य, ईएसजी-समितेः च सदस्यत्वेन राजीनामा दत्तवान् संघस्य नियमानाम् अनुसारं प्रासंगिकविनियमानाञ्च अनुसारं मा झेन्बोमहोदयस्य त्यागपत्रप्रतिवेदनं तदा प्रभावी भविष्यति यदा सा कम्पनीयाः संचालकमण्डलाय वितरिता भविष्यति।


◐झू जियादाओ इत्यनेन पंजियाङ्ग कम्पनी लिमिटेड इत्यस्य अध्यक्षपदात् राजीनामा दत्तः। शङ्घाई-स्टॉक-एक्सचेंजस्य समाचारानुसारं पञ्जियाङ्ग-कम्पनी-लिमिटेड्-संस्थायाः अगस्त-मासस्य ५ दिनाङ्के घोषितं यत्, अद्यैव कम्पनी-अध्यक्षस्य झू जियादाओ-महोदयस्य लिखितं राजीनामा-प्रतिवेदनं निदेशकमण्डलाय प्राप्तम् स्वस्य वरिष्ठानां कार्यव्यवस्थायाः कारणात् श्री झु जियादाओ इत्यनेन कम्पनीयाः निदेशकात्, मण्डलस्य अध्यक्षात्, संचालकमण्डलस्य अन्तर्गतविशेषसमितीनां प्रासंगिकपदेभ्यः राजीनामा दातुं कम्पनीयाः निदेशकमण्डले आवेदनं कृतम् कम्पनीयां किमपि पदं न धारयिष्यति।

अंत
स्वमित्रैः सह साझां कर्तुं स्वागतम्!
सम्पादक丨लि हुइयिंग
प्रतिवेदन/प्रतिक्रिया