समाचारं

नूतनं वाहनम् एवं भग्नम् अभवत्... शाङ्घाईनगरस्य एका महिला चिन्तिता आसीत् : तस्य मूल्यं कः दास्यति ?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:43
सद्यः
मिन्हाङ्ग-मण्डलस्य लुओयाङ्ग-मार्गे निवसन्ती सुश्री झाङ्ग-महोदया सहायतां याचते-
गतमासस्य अन्ते सा बन्धुजनानाम् दर्शनार्थं बहिः गता
प्रातःकाले अहं मम नूतनं वाहनम् क्रीतवन् आसीत्
लुओयाङ्ग-मार्गे "कमल-उद्यानम्" इति समुदाये स्थगितवान्
अपराह्णे यावत् भवन्तः गन्तुं प्रवृत्ताः न भवन्ति तावत् प्रतीक्षितुं शक्नुवन्ति
परन्तु सुरक्षायाः कृते मम कृते फ़ोनः आगतवान् यत्
मम नूतनं वाहनम्
ऊर्ध्वतः पतितः कैक्टसस्य घटः
भग्नं बहु
सम्पूर्णं वायुकाचं भग्नं, फणा च क्षतिग्रस्तम् अभवत् ।
परितः सीमितनिरीक्षणपरिधिः इति कारणतः
समुदायस्य गुणानाम् अभिज्ञानं च तावत्पर्यन्तं कठिनम् अस्ति ।
किम् अयं कक्तुः ?
उपरि स्वामिनः गृहात् पतितम्...
किं सत्यं यत् यदि भवतः नूतनं वाहनम् भग्नं भवति तर्हि भवतः दुर्भाग्यं स्वीकारणीयम्?
विकल्पं विना
झाङ्गमहोदया फाङ्गजी इत्यनेन साहाय्यं याचितवान्
२४ जुलै दिनाङ्के सार्वजनिकरूपेण दर्शितं यत् सुश्री झाङ्ग इत्यस्याः नूतनं कारं “कमल उद्यान” समुदायस्य १० भवनस्य अधः निरुद्धम् आसीत् ।अपराह्णे प्रायः २ वादने उपरितः कैक्टसस्य विशालः घटः पतितः, ततः सः वाहनस्य अग्रे वायुकाचः भग्नः अभवत् ।
सुश्री कार अधिवक्ता : १.
पुलिसतः मया प्राप्ता प्रतिक्रिया आसीत् यत् द्वितीयतः ५ तलपर्यन्तं निवासिनः कैक्टिस् न रोपयन्ति इति। केवलं ६ तलस्य उपरि एव उपलभ्यते । ७ तलस्य निवासी नास्ति अतः केवलं ६ तलम् एव सम्भवति ।
फङ्ग जी घटनास्थले अवलोकितवान्,१० भवने केवलं द्वौ गृहौ, कक्षौ ६०१, ६०२ च, तेषां खिडकीनां बहिः पुष्पघटाः आसन्, ते च भग्नयानस्य साक्षात् उपरि आसन् . ६०१ कक्षे रोपितपुष्पेषु अधिकांशः कैक्टिः अस्ति । एतदर्थं अस्य गृहस्य निवासिनः दर्शनं, अन्वेषणं च कर्तुं पुलिसैः ध्यानं दत्तम् ।
सुश्री कार अधिवक्ता : १.
पुलिस तस्याः प्रश्नं कर्तुं अगच्छत्, परन्तु ६ तलम् अद्यापि तत् न स्वीकृतवान् ।सा अवदत् यत् सा रोपितानि वस्तूनि, कीदृशानि, कैक्टिजनानि वा इति स्मर्तुं न शक्नोति ।, इदानीं पुलिसैः दत्तम् उत्तरम् अस्ति भवान् अस्य भवनस्य मुकदमान् कर्तुं शक्नोति
पुलिसैः उक्तं यत्, सा महिला अस्य भवनस्य मुकदमान् कर्तुं शक्नोति इति मम विश्वासः अस्ति यत् ते पुष्पघटस्य स्वामित्वं कस्य अस्ति इति ज्ञातुं शक्नुवन्ति।परन्तु यदि वयं मुकदममार्गं गृह्णामः तर्हि समयव्ययः अतिशयेन अधिकः भविष्यति यथाशीघ्रं उत्तरदायीपक्षस्य परिचयं कर्तुं सर्वे आशां कुर्वन्ति।
अतः
अयं कक्तुः "आकाशात् पतितः" ।
किं भवनं १० अस्ति ?
६०१ कक्षस्य स्वामिना यत् रोपितं तस्य विषये किम् ?
↓↓↓
फाङ्ग जी निवासीगृहस्य द्वारं ठोकितवान्, परन्तु अन्यपक्षः स्पष्टं कृतवान् यत्,तस्याः पुष्पस्थाने खलु पुष्पघटधारकः ट्रे आसीत्, परन्तु पतिताः पुष्पघटाः तस्याः न आसन् ।
फङ्गजी - एषः पुष्पघटः भवतः अस्ति वा ?
६०१ कक्षस्य स्वामी : अस्माकं गृहात् न अस्ति, अहं तस्मिन् समये अस्माकं गृहात् पतितम् इति चिन्तितवान् यतः सुरक्षारक्षकः तत् अवलोकयितुं आगत्य अवदत् यत् अस्माकं गृहे शून्यं गृहम् अस्ति।
साक्षात्कारे फाङ्गजी इत्यनेन अपि अवलोकितं यत्,तस्मिन् दिने यत्र झाङ्गमहोदया स्वकारं निक्षिप्तवती तत् स्थानं सामुदायिकसम्पत्त्याः द्वारे एव आसीत्, भूमौ च पार्किङ्गं न कर्तुं चिह्नं दृश्यते स्म
यतः अत्र पार्किङ्गं निषिद्धं भवति, अतः कारस्वामिनः अत्र किमर्थं स्ववाहनानि पार्कं कुर्वन्ति ? भवान् अपि उत्तरदायी अस्ति वा ?
सुश्री कार अधिवक्ता : १.
तस्मिन् प्रातःकाले अहं प्रायः ९ वादने अस्मिन् समुदाये वाहनद्वारा गतः, अस्मिन् स्थाने पार्कं च कृतवान् । सुरक्षारक्षकः एव मां अत्र पार्कं कर्तुं पृष्टवान् अहं अवदम् अहम् अत्र पार्कं न करिष्यामि, अहं तस्य पार्श्वे पार्कं करिष्यामि। सः अवदत् यत् कुशलम्, अत्र एव स्थगयन्तु, येन पुष्पघटः पतितः मम यानं च आहतवान्।
साक्षात्कारस्य समये मेइलाङ्ग-नगरस्य आवासप्रबन्धनकार्यालयस्य कर्मचारी अपि आगताः आसन् स्थलविश्लेषणेन उक्तम्। सः दिवसः गेमेइ-तूफानस्य समीपगमनेन सह सङ्गतः आसीत्, परितः वायुः, प्रचण्डवृष्टिः च अस्य उच्चपतनस्य कारणेषु अन्यतमं स्यात्भविष्ये वयं सम्पत्तिस्वामिनः प्रचारप्रयत्नाः वर्धयितुं मार्गदर्शनं करिष्यामः, आशास्महे च यत् स्वामिनः स्वयमेव पुष्पघटान् स्वगृहेषु स्थानान्तरयितुं शक्नुवन्ति।, पुनः पतनस्य जोखिमं न भवेत् इति निवारयितुं ।
झोउ Qinghua, Meilong टाउन, Minhang जिला के आवास प्रबन्धन कार्यालय के विशेष प्रबन्धक:
भविष्ये वयं त्रयाणां संस्थानां मध्ये सम्बद्धतां अपि करिष्यामः, यत्र पुनः समन्वयं कर्तुं आवासप्रबन्धनकार्यालयस्य, आसपाससमित्याः च सहभागिता अपि अस्ति।
यद्यपि अस्य विषयस्य अनुवर्तननिबन्धनस्य विषये समुदायप्रबन्धनस्य दृष्टिकोणः अत्यन्तं सकारात्मकः स्पष्टश्च अस्ति तथापि पतन्तस्य पुष्पघटस्य उत्तरदायी व्यक्तिः तस्य भवनस्य स्वामी भवेत् यत्र सः स्थितः अस्ति, न तु एकः समुदायप्रबन्धनपक्षः
नागरिकसंहितायां अनुच्छेदः १,२५४ इत्यस्य प्रावधानानाम् अनुसारं यदि अन्वेषणानन्तरं विशिष्टस्य उल्लङ्घकस्य परिचयः कठिनः भवति, ये उल्लङ्घकाः न इति सिद्धयितुं शक्नुवन्ति तान् विहाय,उच्चोच्चतः पतनेन भवति क्षतिः भवनप्रयोक्तृभिः क्षतिपूर्तिः भविष्यति ये हानिं कर्तुं शक्नुवन्ति । .इत्यर्थःयदि पुष्पघटं पातितवान् स्वामिः अद्यापि न लभ्यते तर्हि समुदायस्य १० तलस्य १२ स्वामिनः संयुक्तरूपेण झाङ्गमहोदयायाः वाहनस्य क्षतिपूर्तिं वहन्ति इति अत्यन्तं सम्भाव्यते
सत्यमेव यत् समुदायस्य जनसुरक्षा
मानवरक्षायाः प्लस् तकनीकीरक्षायाः उपरि अवलम्ब्यताम्
परन्तु वस्तुतः
तत्र कालानि भविष्यन्ति यदा कार्याणां निवारणं कठिनं भविष्यति ।
आशास्ति एतत् भवति
समुदायनिवासिनः सम्पत्तिस्वामिनः च...
पाठं शिक्षमाणः
प्रादेशिकगुटस्य अपि प्रतीक्षां करोमि
पुलिस-स्थानकं यथाशीघ्रं सत्यं ज्ञातव्यम्
समाचारपत्रं पश्यन्तु : मा युएलोङ्ग
सम्पादकः जू लुलु वांग यान
विडियो सम्पादकः: Xia Qiuyang (इण्टर्नशिप)
छायाचित्रकारः चेन् वेई
सम्पादकः जिन यिंगिंग
प्रतिवेदन/प्रतिक्रिया