समाचारं

OpenAI इत्यस्य वर्षे ५ अरब अमेरिकी डॉलरस्य हानिः भवति, याङ्ग झीलिन् इत्यादयः कथं धनं अर्जयन्ति?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - दृश्य चीन

अतिथि लेखक丨वु कियान्यु

सम्पादक丨ये जिन्यान

Shenwang·Tencent News Xiaoman Studio द्वारा निर्मित

६ अगस्त २०१८.OpenAI सहसंस्थापकः जॉन् शुल्मैन् इत्यनेन ट्वीट् कृत्वा उक्तं यत् सः ओपनएआइ त्यक्त्वा अन्यस्मिन् एआइ स्टार्टअप एन्थ्रोपिक् (ओपनएआइ इत्यस्य प्रतियोगी) इत्यत्र सम्मिलितः भविष्यति ।सः ९ वर्षपूर्वं OpenAI इत्यत्र सम्मिलितः यदा तस्य स्थापना नेतृत्वार्थं कृता आसीत्ChatGPTतथा एपिआइ (अनुप्रयोगान्तरफलक) प्रशिक्षणोत्तरकार्यम्।

विदेशीयमाध्यमानां समाचारानुसारं विषये परिचिताः जनाः अवदन् यत् ओपनएआइ-संस्थायाः उपाध्यक्षः, चॅटजीपीटी-संस्थायाः प्रमुखः च पीटर डेङ्गः अपि राजीनामा दत्तवान् अस्ति । ओपनएआइ-संस्थायाः अन्यः सहसंस्थापकः अध्यक्षः च ग्रेग् ब्रॉक्मैन् अपि अवदत् यत् सः अस्य वर्षस्य अन्त्यपर्यन्तं दीर्घकालं यावत् अवकाशं गृह्णीयात् इति ।

OpenAI सम्प्रति संकटग्रस्तसमये अस्ति, आन्तरिक-अशान्तिः अस्ति, अद्यैव सूचनायाः अनुमानं कृतम् अस्ति यत् OpenAI इत्यस्य अस्मिन् वर्षे $5 अरबं यावत् हानिः भवितुम् अर्हति । तदपि ओपनएआइ इत्येतत् अद्यापि सिलिकन-उपत्यकायाः ​​उष्णतमं कम्पनी अस्ति, तत्र प्रतिभाः समुपस्थिताः सन्ति । अस्मिन् सन्दर्भे व्यापारप्रतिरूपं OpenAI इत्यस्य शिरः उपरि Damocles इत्यस्य खड्गः अस्ति ।

स्मर्यतां यत् जुलैमासस्य २५ दिनाङ्के OpenAI इत्यनेन आधिकारिकतया SearchGPT इति एआइ-सन्धान-उत्पादः प्रकाशितः । सम्प्रति, उत्पादः अद्यापि परीक्षणपदे अस्ति, OpenAI इत्यस्य मुख्यपृष्ठे, तस्य प्रवक्तृणां Kayla Wood इत्यस्य मते, प्रारम्भे १०,००० परीक्षणप्रयोक्तृभ्यः उद्घाटितं भविष्यति ।

सामाजिकमञ्चेषु OpenAI CEO Sam Altman इत्यनेन स्वीकृतं यत् अद्यतन-अन्वेषणे अद्यापि सुधारस्य स्थानं वर्तते, तथा च उक्तवान् यत् पारम्परिक-अन्वेषणात् अधिका सुलभा एषा अन्वेषण-विधिः तस्मै अतीव रोचते इति यदा एव एषा वार्ता बहिः आगता तदा एव "पारम्परिकसन्धान"-विशालकायः गूगलः श्रृङ्खला-प्रतिक्रियाम् अवाप्तवान्, तस्य स्टॉक-मूल्यं च ३% न्यूनीकृतम् ।

पीसी-अन्तर्जाल-युगात् आरभ्य चल-अन्तर्जाल-युगपर्यन्तं २० वर्षाणाम् अधिककालस्य विकासस्य अनन्तरं पारम्परिक-अन्वेषण-यन्त्राणां व्यापार-प्रतिरूपम् अतीव परिपक्वम् अस्ति, विदेशीय-गुगल-इत्यस्य, घरेलु-बैडु-इत्यस्य च वर्चस्वं मूलतः स्थिरम् अस्तिपरन्तु जननात्मक एआइ इत्यस्य उद्भवः स्थिररुचिप्रतिमानेन अन्वेषणविपण्यस्य "हलचलं" त्वरयति ।

यस्मिन् दिने OpenAI इत्यनेन AI अन्वेषणं प्रारब्धम्, तस्मिन् दिने Microsoft Bing इत्यनेन अल्पसंख्याकानां उपयोक्तृणां कृते AI आन्तरिकपरीक्षणं आरब्धम् आसीत्, Google इत्यनेन पूर्वं AI overview function इत्यस्य प्रचारं विश्वस्य 1 अरब तः अधिकेभ्यः उपयोक्तृभ्यः कृते धमकी दत्ता आसीत् year.Perplexity, यस्य स्थापना वर्षद्वयात् न्यूनम् आसीत् (मूल्यं ३० (अर्ब अमेरिकी डॉलर), Baidu, 360 इत्यादयः निर्मातारः अपि AI अन्वेषणे बहु निवेशं कुर्वन्ति

अन्वेषणस्य स्थूलखण्डस्य सम्मुखे आन्तरिकविदेशीयनिर्मातारः उद्यमिनः च तस्य दृष्टिपातं कुर्वन्ति, ओपनएआइ इत्यस्य महत्त्वाकांक्षाः अपि प्रदर्शिताः सन्ति। परन्तु वैश्विकसर्चइञ्जिनक्षेत्रे गूगलः दीर्घकालं यावत् प्रबलस्थानं धारयति, यस्य विपण्यभागः ९०% अधिकः अस्ति, किं ओपनएआइ गूगलस्य पाई इत्यस्य भागं प्राप्तुं शक्नोति?

वस्तुतः OpenAI इत्यस्य वर्तमानस्थितिः, यः लाभार्थी कम्पनीरूपेण परिणतुं योजनां करोति, तस्य "तृणं" ग्रहीतुं भवति इति भासते: GPT5, यत् २०२४ तमे वर्षे विमोचनस्य प्रतिज्ञां कृतम् आसीत्, तत् अद्यापि न प्रादुर्भूतम्, सोरा च अभवत् relying on "futures" videos to stay in the circle अद्यतनेन प्रतिवेदनेन ज्ञातं यत् OpenAI दिवालियापनस्य मार्गे अस्ति तथा च अस्य वर्षस्य समाप्तेः पूर्वं नगदं समाप्तं भवितुम् अर्हति।

तस्य विपरीतम् चीनदेशे बृहत्-परिमाणस्य उद्यमशीलतायाः पञ्चव्याघ्राः कार्यान्वयनस्य लाभेषु बलं ददति (चन्द्रस्य कृष्णपक्षः , Baichuan Intelligence, Zhipu AI, Minimax, Zero-One Everything), अवरोहणदिशा अन्वेषणं न केन्द्रीक्रियते, अपितु विभिन्नदिशासु अन्वेषणं करोति । कारणस्य अन्वेषणं कुर्वन् एकस्याः कम्पनीयाः मुख्याधिकारी "AI Lightyear" इत्यस्मै अवदत्, "विज्ञापनस्य कोऽपि उपायः नास्ति" इति ।

OpenAI अन्वेषणाय त्वरितम् आगच्छति

SearchGPT इति घोषणायाः अनन्तरं कतिपये उपयोक्तारः सामाजिकमञ्चेषु स्वस्य अनुभवान् प्रदर्शितवन्तः ।

केस्कु इत्यस्य साझेदारी इत्यस्य अनुसारं सः यादृच्छिकरूपेण केचन संकेताः दत्तवान् उदाहरणार्थं यदि भवान् NVIDIA स्टॉक् प्रविशति तर्हि NVIDIA कर्व चार्ट् प्रदर्शितः भविष्यति, तदनन्तरं हाले NVIDIA स्टॉक मार्केट् स्थितिः सारांशः प्रदर्शितः भविष्यति यदि भवान् Never Gonna Give You Up इति प्रविशति YouTube दृश्यते इति विडियो, लिङ्क् च चालू अस्ति, अधः गीतस्य परिचयः अपि अस्ति।

अनुभवस्य कालखण्डे केस्कु इत्यनेन इदमपि ज्ञातं यत् उपयोक्तुः IP अथवा सटीकस्थानस्य माध्यमेन स्थानीयसूचनाः प्रदातुं शक्यन्ते, परन्तु एतत् विशेषता पूर्वनिर्धारितरूपेण निष्क्रियं भवति तथा च सेटिंग्स् मध्ये चयनं कर्तुं शक्यते - "मम समीपे चलच्चित्रगृहाणि" इत्यादीनि कार्याणि अतीव उपयोगिनो भवन्ति

टिप्पणीक्षेत्रे एकः नेटिजनः पृष्टवान् "perplexxity इत्यनेन सह तुलने कियत् उत्तमम्?" कि यद्यपि अद्यापि किमपि विशेषं न करोति, परन्तु सम्प्रति तुलने SearchGPT रोचते।

परीक्षणप्रयोक्तृभिः OpenAI इत्यनेन च विमोचितानाम् प्रदर्शनानां न्याय्य, उपयोक्तारः ChatGPT-वार्तालापस्य समानरूपेण सूचनां पुनः प्राप्तुं शक्नुवन्ति, अपि च SearchGPT द्वारा प्रदत्तानां उत्तराणां आधारेण प्रश्नान् अपि पृच्छितुं शक्नुवन्ति परन्तु अन्तरं यत् SearchGPT नवीनतमसूचनाः दातुं शक्नोति, प्रासंगिकाः स्रोतलिङ्काः च अनुवर्तन्ते ।

स्पष्टं यत् OpenAI अस्मिन् समये सूचनास्रोतानां महत्त्वं ददाति आधिकारिकघोषणाब्लॉगपोस्ट् मध्ये स्रोतः। एतादृशी सावधानी ChatGPT इत्यनेन उत्पद्यमानानां उल्लङ्घनविवादानाम् कारणेन भवितुम् अर्हति तदतिरिक्तं, अद्यैव प्रकाशकैः एआइ सारांशकार्यस्य कारणेन तेषां कृतीनां प्रत्यक्षं चोरीं कृत्वा Perplexity इत्यस्य आरोपः कृतः, अतः OpenAI इत्यस्य अधिकं सतर्कता भवितुम् अभवत्

सूचनाप्रस्तुतेः दृष्ट्या SearchGPT खलु भ्रमस्य सदृशः अस्ति, परन्तु SearchGPT अधिकानि चित्राणि पाठं च, अपि च विडियो अपि प्रदर्शयति । यथा, एकस्मिन् प्रदर्शने उपयोक्ता "Music Festival in Boone, North Carolina, August 2024" इति अन्वेषयति, SearchGPT परिणामान् प्रदर्शयितुं सूचीं जनयिष्यति, यत्र प्रत्येकं सङ्गीतमहोत्सवः स्वस्य पोस्टर-प्रतिबिम्बेन सुसज्जितः भवति

OpenAI सर्वदा चर्चायां आसीत् भवेत् उत्पादस्य अद्यतनीकरणं, कार्मिकपरिवर्तनं वा प्रदर्शनस्य स्वरूपं वा, उद्योगे "भूकम्पः" भविष्यति । SearchGPT अपवादः नास्ति " तथा "सटीकता" न सिद्धा। परीक्षां सहितुं शक्नोति।

CNBN इत्यस्य एकः संवाददाता ज्ञातवान् यत् "अगस्तमासे Boone, North Carolina इत्यत्र आयोजितः संगीतमहोत्सवः" इति विषये प्रश्नानाम् उत्तरं ददाति स्म, तदा SearchGPT इत्यनेन गलत् टिकटक्रयणतिथिः दत्ता, तथा च एकस्य पश्चात् अन्यस्य उत्तराणि दत्तानि सर्वाणि जुलै-जुलाई-मासेषु संगीत-महोत्सवेषु आसन्

प्रदर्शनस्य भिडियो मध्ये त्रुटिः आसीत्, OpenAI इत्यनेन प्रथमवारं न कृतम् । सोरा इत्यनेन विमोचिताः पूर्वं भिडियाः अपि यथार्थस्य नियमानाम् उल्लङ्घनं कुर्वन्ति अनेकेषां घटनानां कृते सूचिताः सन्ति, यथा प्लवमानकुर्सीः, हुप्स्-द्वारा गच्छन्ति बास्केटबॉल-क्रीडाः, जेडी-डॉट्-कॉम्-मार्गेषु जापानी-चिह्नफलकानि अपि अशुद्धानि इति आलोचिताः परन्तु स्टार्ट-अप-कम्पनीरूपेण “रोलओवर” इत्यस्मात् OpenAI इत्यस्य हानिः तावत् सहजं न भवति ।

गतवर्षे गूगलस्य विशालस्य एआइ-माडलस्य बार्ड् इत्यस्य लाइव्-प्रदर्शनस्य समये जेम्स् वेब्-अन्तरिक्ष-दूरदर्शनस्य नूतन-आविष्कारस्य विषये प्रश्नानाम् उत्तरं दत्त्वा तया दावितं यत् एतेन बहिर्ग्रहस्य प्रथमं चित्रं गृहीतम्, तत्र च गम्भीराः अशुद्धयः सन्ति, येन स्टॉक्-कारणम् अभवत् तस्मिन् दिने गूगलस्य मूलकम्पनी अल्फाबेट् इत्यस्य मूल्यं ९% न्यूनीभवति, तस्य विपण्यमूल्यं च दिवसद्वये १०० अरब अमेरिकी डॉलरात् अधिकं वाष्पितम् अभवत् ।

अन्ये परीक्षकाः अपि सामग्रीयाः सटीकतायां समस्यां ज्ञात्वा चीनीयबोधस्य अभावं दर्शितवन्तः । यद्यपि ओपनएआइ-प्रवक्त्री कायला वुड् इत्यनेन त्रुटिः स्वीकृता, एतत् केवलं प्रारम्भिकं प्रतिरूपम् एव, अग्रे अपि सुधारः भविष्यति इति च अवदत्, तथापिअद्यापि विपण्यां OpenAI इत्यस्य त्वरित-अन्वेषणं प्रश्नं कुर्वन्तः स्वराः सन्ति ।

SearchGPT इत्यनेन सह वृद्धेः सट्टेबाजी

"केनापि न नियन्त्रिता अलाभकारी प्रयोगशाला" इति ओपनएआइ-संस्थायाः स्थापनस्य मूल अभिप्रायः । यथार्थतः गणनाशक्तेः उच्चमागधायाः सम्मुखे एतादृशः आदर्शवादः वर्षत्रयात् न्यूनेन समये एव दरारं प्राप्नोत् । तस्मिन् समये मस्कः ओपनएआइ-इत्येतत् टेस्ला-देशे विलीनीकरणं कर्तुम् इच्छति स्म, परन्तु तस्य परिणामः यत् इच्छति स्म तत् नासीत् सः २०१८ तमे वर्षे दलं त्यक्त्वा तदनन्तरं वित्तपोषणं स्थगितवान् ।

तदनन्तरं ओपनएआइ क्रमेण अन्यदिशि विकसितः, पूर्णतया बन्दस्रोतस्य दिशि गत्वा लाभार्थविभागस्य स्थापनां कृतवान्... अधुना विदेशीयमाध्यमस्य समाचारानुसारं सैम आल्टमैन् ओपनएआइ निदेशकमण्डलं कम्पनीयाः अलाभकारीं पूर्णतया सुधारं कर्तुं धक्कायति संरचना, यथा कम्पनीयाः अलाभकारीप्रकृतेः समस्यायाः समाधानं कर्तुं बहु-अर्ब-डॉलर-राजस्वव्यापारस्य निर्माणस्य द्वन्द्वः।

सम्प्रति OpenAI इत्यस्य राजस्वं मुख्यतया त्रयः भागाः, ChatGPT सदस्यताशुल्कं, विकासकानां कृते APIशुल्कं, To B सहकार्यस्य राजस्वं च भवति । व्यावसायिकीकरणस्य दृष्ट्या ओपनएआइ इत्यनेन एप्पल् इत्यनेन सह पूर्वसहकार्यं यदि सम्यक् भवति तर्हि अरबौ डॉलरस्य राजस्वं प्राप्तुं शक्यते इति कथ्यते ।

राजस्वं वर्धयितुं OpenAI इत्यनेन अन्ये प्रयासाः अपि कृताः, यथा...जीपीटी , अपि च एप्पल् स्टोर् इत्यस्य विरुद्धं बेन्चमार्क कृतम् ।एतत् समग्रजनेन क्रियतेजी.पी.टी स्वप्नः, आधिकारिकविमोचनात् पूर्वं तस्य प्रायः ४०% भ्रमणं नष्टम् अभवत् । जीपीटी इत्यस्य अतिरिक्तं २०२३ तमस्य वर्षस्य आरम्भे विस्फोटकवृद्धेः अनन्तरं चैट्जीपीटी इत्यस्य यातायातस्य प्रमुखाः उतार-चढावः कदापि न अभवन् ।

अधुना एव द इन्फॉर्मेशन इत्यनेन अनुमानितम् यत् अस्मिन् वर्षे ओपनएआइ इत्यस्य हानिः ५ अरब अमेरिकी डॉलरपर्यन्तं भवितुम् अर्हति यत् पूर्वं व्ययितस्य २.७ अरब अमेरिकी डॉलरस्य सह मिलित्वा गतवर्षे माइक्रोसॉफ्ट इत्यनेन निवेशितः १० अरब अमेरिकी डॉलरः अपर्याप्तः अस्ति।

माइक्रोसॉफ्ट-संस्थायाः नवीनतमवित्तीयप्रतिवेदनानुसारं एआइ-प्रतिफलनं अपेक्षितापेक्षया न्यूनं भवति, इन्टेल्-सीईओ अपि अवदत् यत् एआइ-प्रवृत्त्या अद्यापि पूर्णतया लाभः न प्राप्तः इति । गम्भीरं नकददहनं दीर्घकालं च प्रतिफलचक्रं च कृत्वा, OpenAI स्वयमेव उपयोक्तृवृद्धिं निर्वाहयितुम् व्ययस्य न्यूनीकरणं, राजस्वं च निरन्तरं कर्तुं आवश्यकम् अस्ति । अस्मिन् समये SearchGPT इति अन्वेषणयन्त्रं प्रारब्धम्, GPT4.0 इत्यस्य स्वरकार्यं च सहसा प्रारब्धम् 360AI अन्वेषणस्य प्रमुखस्य Liang Zhihui इत्यस्य मते GPT इत्यस्य यातायातस्य वृद्धिः न अभवत् इति कारणतः, अतः एतत् "सीमापारं" आसीत् लुण्ठनम्" इति ।

BusinessInsider इत्यस्य पूर्वप्रतिवेदनानुसारं विषये परिचितौ जनाभ्यां ज्ञातं यत् Sam Altman इत्यस्य नेतृत्वे OpenAI इत्यनेन अस्मिन् ग्रीष्मकाले GPT5 इत्यस्य प्रारम्भः अपेक्षितः भवितुम् अर्हति। अधुना अगस्तमासे OpenAI इत्यस्य GPT5 इत्यस्य विमोचनस्य कोऽपि संकेतः अद्यापि नास्ति । "ए.आई.

तदतिरिक्तं OpenAI इत्यस्य Sora Runway, Kuaishou Keling, pixverse इत्यादीनां कम्पनीनां आक्रमणे स्थिरं वर्तते ये सघनरूपेण विडियो जनरेशन उत्पादानाम् अद्यतनीकरणं वा विमोचनं वा कुर्वन्ति तदतिरिक्तं गतवर्षे सोरा इत्यस्य मूलभूतं पत्रं "Scalable diffusion models with transformers" इति शीर्ष-कृत्रिम-बुद्धि-शैक्षणिक-सम्मेलने CVPR-द्वारा "नवाचारस्य अभावः" इति कारणेन अङ्गीकृतम्, सोरा-महोदयस्य सामर्थ्यस्य विषये अपि प्रश्नः कृतः अस्ति

इदानीं इदं प्रतीयते यत् OpenAI SearchGPT इत्यत्र स्वस्य वृद्धिं दावं कुर्वन् अस्ति यत् एतत् उत्पादं, यत् परिपूर्णं न भवति, तत् अन्वेषणविपण्यसंरचनं परिवर्तयिष्यति वा?

OpenAI इत्यस्य पञ्चव्याघ्राणां विशालं मॉडलं वामभागे गच्छति, दक्षिणभागे च गच्छति

यतः ChatGPT इत्यनेन विश्वस्य विस्फोटः कृतः, तदा प्रमुखानां अन्तर्जालकम्पनीनां स्टार्टअपकम्पनीनां च मध्ये प्रौद्योगिकीस्पर्धा तीव्रताम् अवाप्तवती, तथा च विकासमार्गद्वयं क्रमेण भिन्नं जातम्: एकः मूलभूतमाडलक्षमतासु केन्द्रितः, अपरः च बृहत्माडल-अनुप्रयोगेषु केन्द्रितः अस्ति अस्मिन् वर्षे आरभ्य उत्तरेण “धनं आकर्षयितुं” प्रबलक्षमता दर्शिता, एआइ अन्वेषणं, विडियो जननं, पाठनिर्माणं च इति विषयेषु बहवः कम्पनयः वित्तपोषणं प्राप्तवन्तः

द डार्क साइड आफ् द मून, बैचुआन् इंटेलिजेण्ट्, मिनीमैक्स, ज़िपु एआइ, जीरो-वन एवरीथिङ्ग् च, ये घरेलुबृहत्-माडलस्य "पञ्च उद्यमी व्याघ्राः" इति सदस्यत्वेन प्रसिद्धाः सन्ति, तेषां वित्तपोषणं अपि प्राप्तम्, तेषु त्रयाणां मूल्यं सम्प्रति अस्ति २० अरब युआन् अधिके मूल्ये ।एआइ अन्वेषणस्य दृष्ट्या "पञ्चव्याघ्राः" अपि क्रमेण योजनां कुर्वन्तिकिमितया उपयोक्तृभ्यः बुद्धिमान् अन्वेषणसेवाः प्रदातुं हल्कं ब्राउजर् प्लग-इन् प्रारब्धम्, Baichuan Intelligence इत्यनेन प्रथमं AI सहायकं "Bai Xiaoying" अपि प्रकाशितम्, यत् "अन्वेषणं अवगन्तुं" केन्द्रितम् अस्ति;

"AI Lightyear" इत्यादिभिः माध्यमैः सह साक्षात्कारे Zhipu AI अध्यक्षः Wang Shaolan उक्तवान् यत् AI+ अन्वेषणं नूतनः विषयः नास्ति, तथा च Zhipu चिरकालात् एतत् कुर्वन् अस्ति "यदि अहम् अद्य एकः एव करोमि तर्हि एतत् क... new topic?नवाचारः वस्तुतः अनन्तरविकासस्य उपरि निर्भरं भवति।”

परन्तु अस्य १०० अरब-स्तरीयस्य विपण्यस्य सम्मुखे "पञ्चव्याघ्राः" अन्वेषणं न केन्द्रीकृतवन्तः, अपितु बहुदिशि अन्वेषणं कृतवन्तः, यत्र गपशप-रोबोट्, विडियो जनरेशन, पीपीटी इत्यादीनि अनुप्रयोगवर्गाणि आच्छादितानि, येषु चिकित्सासेवा इत्यादीनि बहवः क्षेत्राणि सम्मिलिताः आसन् , भावुकता, कार्यालय, तथा माध्यम , विविध।

अस्याः समस्यायाः प्रतिक्रियारूपेण "पञ्चव्याघ्राः" इत्यस्य एकः मुख्यकार्यकारी "ए.आइ. लाइटइयर" इत्यस्मै "विज्ञापनस्य कोऽपि उपायः नास्ति" इति स्पष्टतया अवदत् । अन्वेषणं धनस्य अतीव समीपे अस्ति, यत् चिरकालात् उद्योगस्य सहमतिः अस्ति । अधुना एव अस्य कारणं यत् व्यापारप्रतिरूपं सरलं भवति, मुद्रीकरणार्थं विज्ञापनस्य उपरि अवलम्बते च । यथा, गूगलस्य वेबसाइट् विज्ञापनराजस्वं २०२३ तमे वर्षे २०६.५ अरब अमेरिकीडॉलर्, माइक्रोसॉफ्टस्य अन्वेषणविज्ञापनराजस्वं २०२३ वित्तवर्षे १२.२१ अरब अमेरिकीडॉलर्, २०२३ तमे वर्षे बैडु इत्यस्य ऑनलाइनविपणनसेवाराजस्वं ८१.२ अरब युआन् च भविष्यति

परन्तु उपयोक्तृ-अनुभवं वर्धयितुं एआइ-अन्वेषणस्य वर्तमानं केन्द्रबिन्दुः "विज्ञापन-रहितः" अस्ति, यत् धनं प्राप्तुं मार्गं कटयितुं सदृशम् अस्ति । ए.आइ. स्थापनायाः आरम्भे सः "विज्ञापन-सञ्चालित-प्रतिरूपेण प्रभावितः न भविष्यति" इति गर्वम् अकरोत्, "जटिल-विज्ञापनं परिहरति" तथापि अस्मिन् वर्षे एप्रिल-मासे अपि परिवर्तनं जातम्, यत् सः विज्ञापन-व्यापारं अग्रिमेषु कतिपयेषु त्रैमासिकेषु।

Perplexity इत्यस्य चीनीयसंस्करणम् इति नाम्ना प्रसिद्धस्य MiTa Search इत्यस्य नारा अस्ति "No ads, direct results" इति MiTa Technology इत्यस्य भागधारकः Cheetah Mobile इत्यस्य अध्यक्षः CEO च Fu Sheng इत्यनेन Geek Park इत्यनेन सह साक्षात्कारे MiTa Search AI अन्वेषणस्य उल्लेखः कृतः भविष्ये एकं समग्रव्यापारप्रतिरूपं स्वीकुर्वितुं शक्नोति तथा च भुक्तिदातृसदस्यानां कृते गहनविश्लेषणकार्यं उद्घाटयितुं शक्नोति। एतावता अत्यन्तं स्पष्टः व्यावसायिकीकरणमार्गः नास्ति इति दृश्यते ।

किं अधिकं क्रूरं यत् यतः Perplexity, Secret Tower Search, अपि च Baidu, 360, Byte इत्यादयः सर्वे AI अन्वेषणस्पर्धायां प्रवेशार्थं उद्घोषं कृतवन्तः, तस्मात् Google इत्यस्य अन्वेषणविपण्यभागः उच्चः एव अस्ति अन्तर्जालसांख्यिकीयसंस्थायाः Statcounter इत्यस्य अनुसारं जूनमासपर्यन्तं गूगलस्य अन्वेषणविपण्यभागस्य ९१.१% भागः आसीत् ।

अनेकेषां उद्यमिनः सह वार्तालापस्य समये वयं पश्यामः यत् ते अन्वेषणक्षेत्रं बहु परिचितवन्तः, परन्तु तस्मिन् एव काले ते एआइ अन्वेषणस्य विस्मयम् अनुभवन्ति स्म एकतः एआइ अन्वेषणेन कथं धनं प्राप्तम् इति । दिग्गजैः सह कथं स्पर्धा कर्तव्या इति आसीत् ।

iDesign इत्यस्य संस्थापकः झाओ चोङ्गः "AI Lightyear" इत्यस्मै अवदत् यत् अन्वेषणं खलु महत् विपण्यम् अस्ति यद्यपि केकस्य ५%-१०% भागं प्राप्नोति तथापि स्टार्टअप् कृते पर्याप्तं विशालम् अस्ति, परन्तु... it must be considered विपण्यप्रतिस्पर्धायाः दृष्ट्या "दिग्गजाः अतीव विशालाः सन्ति, २० अरबाधिकं मूल्याङ्कनं कृत्वा कम्पनीयाः सफलतायाः बहु सम्भावना न भविष्यति। तथापि OpenAI इत्यस्य नवीनतमं मूल्याङ्कनं ८० अरब अमेरिकी डॉलरं यावत् अभवत्, तथा च it is possible to eliminate the giants." व्यावसायिकीकरणस्य विषये सः अवदत् यत् भविष्ये अधिकं पारिस्थितिकीशास्त्रस्य परिचयं कर्तुं अन्योत्पादानाम् माध्यमेन तस्य मुद्राकरणाय च भुक्ति-आधारितसदस्यता-व्यवस्थां स्वीकृत्य यातायात-द्वारस्य निर्माणं सम्भवम्। "इदं मूलतः विज्ञापनम् एव आय।"