समाचारं

न्यूनवैक्यूमवातावरणे परीक्षणं सफलम् अभवत्! "उच्चवेगयुक्तं वाहनम्" आगच्छति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता याङ्गगाओ काउण्टी, दातोङ्ग सिटी, शान्क्सी प्रान्ते उच्चगति उड्डयन कार परीक्षण आधारतः ज्ञातवान् यत् अद्यतने, चीन एयरोस्पेस विज्ञान तथा उद्योग निगम तथा शान्क्सी प्रान्तस्य "केन्द्रीय-जिल्ला सहकार्यम्" अति-उच्चगति कम-वैक्यूम पाइपलाइन मैग्लेव परिवहन system ("उच्चगति-उड्डयनकारः" इति उल्लिखितः) full-scale परीक्षणरेखा (चरण I) परियोजना याङ्गगाओ-मण्डले, दातोङ्ग-नगरस्य, शान्क्सी-प्रान्तस्य उच्च-गति-परीक्षण-आधारे स्थिता अस्ति न्यूनवैक्यूमवातावरणे प्रणाली एकीकरणप्रदर्शनसत्यापनपरीक्षां सफलतया सम्पन्नवान्,तस्मिन् एव काले शान्क्सीप्रान्तीयविज्ञानप्रौद्योगिकीविभागेन आयोजितं स्थलपरीक्षां निरीक्षणं च सफलतया उत्तीर्णम् अभवत् ।
अस्मिन् परीक्षणे सुपर-नेविगेशन-वाहनस्य उपयोगः भवति, २ किलोमीटर्-पाइपलाइन्-मध्ये न्यून-वैक्यूम-वातावरणस्य स्थापनायाः अनन्तरं सुपर-नेविगेशन-वाहनं पूर्वनिर्धारित-नियन्त्रण-वक्रस्य अनुसारं नियन्त्रित-रीत्या नौकायानं आरभते, निलम्बनं स्थिरं करोति, सुरक्षिततया च स्थगयति अधिकतमं नेविगेशनवेगः निलम्बनस्य ऊर्ध्वता च अनुपालनं करोति पूर्वनिर्धारितमूल्यानि सेट् कृताः, प्रत्येकं प्रणाली सामान्यतया कार्यं कृतवती, मापितः पटलः सैद्धान्तिकवक्रस्य सह उत्तमसङ्गतिः आसीत्, परीक्षणं च सफलम् अभवत् परियोजनायाः स्थलगतपरीक्षणविशेषज्ञदलेन सम्पूर्णपरीक्षायाः अवलोकनं कृत्वा प्रासंगिकसामग्रीणां समीक्षा कृता, परीक्षणप्रक्रिया तथा परीक्षणदत्तांशः प्रामाणिकः वैधः च इति पुष्टिं कृतवान् परीक्षणपरिणामाः मिशनवक्तव्ये निर्दिष्टानां मूल्याङ्कनसूचकाङ्कानां आवश्यकतानां पूर्तिं कृतवन्तः निरीक्षणं, यत् सूचयति यत् परियोजनायाः परियोजनास्वीकारस्य शर्ताः सन्ति .
इदं परीक्षणं चीनदेशे प्रथमा अस्ति यत् न्यूनवैक्यूमवातावरणे पूर्णपरिमाणस्य उच्चगति-उड्डयन-प्रणाली-पूर्ण-प्रणाली, पूर्ण-प्रक्रिया, सर्व-कारक-अतिचालक-उत्थान-नेविगेशनं प्राप्तुं शक्नोति, यत्र दीर्घ-दूरस्य स्थापना, अनुरक्षणं च इत्यादीनां प्रमुख-प्रौद्योगिकीनां सत्यापनम् अस्ति बृहत्-परिमाणस्य वैक्यूम-वातावरणानि तथा सुपरनेविगेशन-नियन्त्रणं , येन विभिन्न-प्रणालीनां मध्ये कार्यस्य समन्वयः तथा च न्यून-वैक्यूम-वातावरणे सम्पूर्ण-प्रणाल्याः कार्य-प्रदर्शनस्य सत्यापनम् अभवत्, प्रणाल्याः समग्र-तकनीकी-परिपक्वतायां अधिकं सुधारः अभवत्, तदनन्तरं कृते च तकनीकी-आधारः स्थापितः उच्चगति उड्डयन पायलट परीक्षण सत्यापन।
(मुख्यालयस्य संवाददाता हे वेइटोङ्गः सोङ्ग् जेन्क्सिङ्ग् च)
स्रोतः - सीसीटीवी न्यूज
प्रतिवेदन/प्रतिक्रिया