समाचारं

आकृतिः एआइ तर्कक्षमतायां 3x सुधारेन सह द्वितीयपीढीयाः मानवरूपी रोबोट् विमोचयति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

02:03
·यद्यपि फिगर इत्यनेन स्पष्टतया स्वस्य रोबोट् इत्यस्य रूपविन्यासे कार्यक्षमतायां च सुधारः कृतः तथापि कृत्रिमबुद्धिप्रौद्योगिक्याः व्यावसायिकीकरणस्य दिशि महत्त्वपूर्णं पदानि स्वीकृतानि सन्तिपरन्तु प्रौद्योगिक्याः हार्डवेयरपक्षेषु अद्यापि सुदृढीकरणस्य आवश्यकता भवेत्
02:03
चित्रम् ०२(०२:०२) २.
अगस्तमासस्य ६ दिनाङ्के सायं बीजिंगसमये सिलिकन-उपत्यकायां प्रसिद्धः मूर्त-गुप्तचर-स्टार्टअप-संस्थायाः फिगर-इत्यनेन स्वस्य अग्रिम-पीढीयाः मानवरूप-रोबोट्-चित्रं ०२ इति प्रक्षेपणं कृतम् औद्योगिकप्रयोक्तृभ्यः मानवरूपिणां रोबोट्-विक्रयणस्य एकं पदं समीपे अस्ति इति कम्पनी कथयति ।
चित्र01 इत्यस्य तुलने द्वितीयपीढीयाः मानवरूपस्य रोबोट् इत्यस्य कृष्णशरीरस्य समाप्तिः रोबोट्-शरीरस्य उपरि केबल-पैकेजिंग् गुप्ततरं दृश्यते; कम्पनीयाः अनुसारं चित्रस्य ०२ इत्यस्य हार्डवेयर-सॉफ्टवेयरयोः पुनर्निर्माणं कृतम् अस्ति, तथा च कृत्रिमबुद्धिः, सङ्गणकदृष्टिः, बैटरी, संवेदकाः, एक्ट्यूएटर् इत्यादीनां प्रमुखप्रौद्योगिकीनां सुधारः कृतः अस्ति
चित्र ०२ इत्यस्य नूतनं संस्करणं ५ पाद ६ इञ्च् ऊर्ध्वं ७० किलोग्रामं च अस्ति यत् एतत् ५ घण्टापर्यन्तं निरन्तरं कार्यं कर्तुं शक्नोति, १.२ मीटर्/सेकेण्ड् वेगेन गन्तुं शक्नोति, विद्युत् प्रणाली च विद्युत् अस्ति Figure company द्वारा विमोचिते प्रदर्शनस्य विडियो मध्ये भवन्तः Figure 02 हस्तानां बहवः निकटचित्रं द्रष्टुं शक्नुवन्ति। चित्रस्य अनुसारं नूतनपीढीयाः निपुणहस्तस्य १६ डिग्रीः स्वतन्त्रता अस्ति, मानवस्तरस्य समकक्षं भारक्षमता, पूर्वपीढीयाः अपेक्षया ५ किलोग्रामाधिकं २५ किलोग्रामं वस्तु ग्रहीतुं शक्नोति
विशिष्टप्रदर्शनस्य दृष्ट्या OpenAI बृहत् मॉडलस्य समर्थनेन चित्रं02 अन्तर्निर्मितमाइक्रोफोनस्य स्पीकरस्य च माध्यमेन जनानां सह संवादं कर्तुं शक्नोति चित्रं 02 अपि तस्य शिरस्य शरीरस्य च अग्रे पृष्ठे च 6 RGB कॅमेराभिः सह निहितम् अस्ति, तथा च रोबोट् तान् भौतिकजगत् बोधयितुं उपयोक्तुं शक्नोति।
चित्रेण उक्तं यत् पूर्वपीढीयाः उत्पादस्य तुलने चित्र 02 इत्यस्य onboard computing तथा AI reasoning क्षमता 3 गुणा वर्धिता अस्ति। एतेन रोबोट् पूर्णस्वायत्ततायाः सह वास्तविकजगति कार्याणि कर्तुं शक्नोति इति कम्पनी अजोडत्। तदतिरिक्तं बैटरी कार्यक्षमतायाः अपि उन्नयनं कृतम् अस्ति । प्रथमपीढीयाः बैटरी-आयुः ५ घण्टाः भवति, चित्रस्य ०२ इत्यस्य बैटरी-क्षमता च ५०% वर्धिता अस्ति । फिगर संस्थापकः मुख्यकार्यकारी च ब्रेट् एड्कोक् इत्यनेन उक्तं यत् सः आशास्ति यत् फिगर ०२ प्रतिदिनं प्रायः २० घण्टाः कार्यं कर्तुं शक्नोति।
चित्रम् ०२ स्वरतन्त्रम्
ब्रेट् एड्कोक् इत्यनेन उक्तं यत् सम्प्रति विश्वे श्रमिकस्य अभावः वर्तते केवलं अमेरिकादेशे एककोटिभ्यः अधिकाः कार्यस्थानानि सन्ति, येषु ७० लक्षं गोदामेषु, परिवहनं, खुदरा-उद्योगेषु च महत्त्वपूर्णाः पदाः सन्ति, एजिंग् इत्यनेन अपि जनसङ्ख्या भवति कम्पनीनां कृते स्वकार्यबलस्य विस्तारः अधिकाधिकं कठिनः भवति । एतादृशान् सामाजिकान् अटङ्कान् भङ्गयितुं कार्यबलं निरन्तरं वर्धयितुं च कम्पनीभ्यः अधिका उत्पादकता आवश्यकी भवति, यस्य अर्थः अस्ति यत् तस्य समर्थनार्थं अधिकं स्वचालनस्य आवश्यकता वर्तते
ब्रेट् एड्कोक् इत्यनेन उक्तं यत्, "अस्माकं प्रथमाः अनुप्रयोगाः तेषु उद्योगेषु भविष्यन्ति यत्र अत्यन्तं तीव्रश्रमस्य अभावः भवति यथा निर्माणं, जहाजयानं, रसदं च, गोदामं, खुदराविक्रयणं च।
ThePaper Technology इत्यनेन अवलोकितं यत् Figure02 इत्यस्य विमोचनस्य विषये उद्योगस्य मतं यत् Figure02 इत्यस्य अद्यापि हार्डवेयरस्य दृष्ट्या सुदृढीकरणस्य आवश्यकता वर्तते। अमेरिकन-प्रौद्योगिकी-माध्यमस्य प्रसिद्धस्य VentureBeat इत्यस्य मतं यत् यद्यपि Figure इत्यनेन स्वस्य रोबोट्-इत्यस्य रूप-निर्माणे कार्ये च महत्त्वपूर्णं सुधारः कृतः तथापि कृत्रिम-बुद्धि-प्रौद्योगिक्याः व्यावसायिकीकरणस्य दिशि महत्त्वपूर्णं पदानि स्वीकृतानि सन्ति विशेषतः कारखानानां गोदामानां च वातावरणेषु यत्र कम्पनीभ्यः शीघ्रं शिक्षितुं भिन्नकार्यं च सम्पादयितुं रोबोट्-इत्यस्य आवश्यकता भवति ।
परन्तु एतत् ज्ञातव्यं यत् अस्य प्रौद्योगिक्याः हार्डवेयरपक्षस्य अद्यापि सुदृढीकरणस्य आवश्यकता भवेत् । सम्प्रति चित्रं ०२ औसतमानवस्य गमनवेगस्य समानवेगेन गच्छति, परन्तु केषुचित् विशिष्टेषु परिस्थितिषु, तस्य द्रुततरं गमनस्य आवश्यकता भवितुम् अर्हति, एषा समस्या यस्याः समाधानं चित्रं कर्तुं आशास्ति
तदतिरिक्तं रोबोट् इत्यस्य गतिपरिधिं विस्तारयितुं विचारः करणीयः यत् सः न्यूनसमये अधिकं कर्तुं शक्नोति इति सुनिश्चितं भवति । तत् किमपि बोस्टन् डायनामिक्स् एट्लास् मानवरूपी रोबोट् इत्यस्य नूतनपङ्क्तौ चिन्तयति।
अन्येषां मतं यत् Figure02 इत्यस्य विमोचनेन ज्ञायते यत् रोबोटिक्स-प्रौद्योगिक्याः लघुपदं अग्रे गतम् अस्ति । यद्यपि क्रान्तिकारी न तथापि उद्योगः कियत् शीघ्रं परिवर्तते इति दृष्ट्वा अद्यापि एषः विकासः अतीव आशाजनकः अस्ति ।
FigureAI २०२४ तमस्य वर्षस्य आरम्भे निवेशसमुदायस्य प्रियः अस्ति । विदेशीयमाध्यमानां समाचारानुसारं कम्पनी अद्यावधि ६७५ मिलियन अमेरिकीडॉलर् संग्रहितवती अस्ति । फिगर एआइ इत्यस्य सशक्तवित्तपोषणेन सहसंस्थापकः मुख्यकार्यकारी च ब्रेट् एड्कोक् इत्यनेन उक्तं यत् आगामिषु द्वौ पञ्चवर्षेषु स्वायत्तद्विपदरोबोट्-विपणनप्रतिस्पर्धायां आनेतुं "सर्वं गच्छति" इति
द पेपर रिपोर्टर यू यान्
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया