समाचारं

मानवस्वभावस्य सौन्दर्यं प्रतिबिम्बयितुं परिवारस्य देशस्य च भावनानां उपयोगं कुर्वन्तु परिवारस्य देशस्य च भावनां प्रकाशयितुं मानवस्वभावस्य सौन्दर्यस्य उपयोगं कुर्वन्तु - "Decryption" इत्यत्र टिप्पणीं कुर्वन्तु।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"Decryption" इति चलच्चित्रस्य अद्यापि ।
ली जियानकियांग
अस्मिन् ग्रीष्मकाले सर्वाधिकप्रतीक्षितेषु पर्दा-कृतिषु अन्यतमः इति नाम्ना शाङ्घाई-नगरे निर्मितं "डिक्रिप्शन" इति चलच्चित्रं तस्यैव नामस्य माओ-डन्-साहित्य-पुरस्कार-उपन्यासात् रूपान्तरितम् अन्ततः यथानिर्धारितं प्रदर्शितम् अस्ति चलच्चित्रं गुप्तमोर्चायां अज्ञातनायकानां विषये केन्द्रितं भवति, परिवारस्य देशस्य च भावनाः, बृहत् ऐतिहासिकपृष्ठभूमिस्थानां लघुजनानाम् उत्थान-अवस्था च दर्शयति, पूर्वजानां रक्तेन बलिदानेन च मार्मिककर्मणां प्रशंसा करोति, यत् गतः अनन्तपश्चरस्वादयुक्तः लेखकः।
प्रतिभावान् सनकी च पुरुषः
रोङ्ग जिन्झेन् निःसंदेहं चलच्चित्रस्य महत्त्वपूर्णं पात्रम् अस्ति । सः बाल्यकालात् एव आश्चर्यजनकं गणितीयप्रतिभां दर्शितवान्, तथा च सः गणितीयसमस्यानां समाधानार्थं जनानां ध्यानं आकर्षितवान् "701" इत्यस्य निर्देशकः झेङ्गः प्रतिभानां कृते उत्सुकः अस्ति तथा च स्वसन्ततिवत् प्रतिभां प्रेम्णा पश्यति, येन अन्ततः सः सफलतया द्वारे प्रवेशं कृतवान् code deciphering—— अस्मात् अद्भुताः कथाः उत्पद्यन्ते ।
कथा पौराणिकः अस्ति, पात्राणि अपि विचित्रतराणि सन्ति । एकदा एकः प्रसिद्धः लेखकः अवदत् यत् पारम्परिकस्य चीनीयजीवनसाहित्यस्य दीर्घः इतिहासः अस्ति, "किन्तु व्यक्तिः कोऽस्ति इति वर्णनं आवश्यकं, परन्तु न तु सः कथं तादृशः व्यक्तिः अभवत्" इति न प्रतीयमानत्वम् । रोङ्ग जिन्झेन् इत्यस्य उत्कृष्टतायाः सफलतायाः च कारणं न केवलं तस्य विशेषप्रतिभाः सन्ति येषां प्राप्तिः सामान्यजनानाम् कृते असम्भवाः सन्ति, अपितु तस्य कारणं यत् सः युवावस्थायां स्वमातापितरौ त्यक्त्वा अन्येषां उपरि अवलम्बनं कर्तुं प्रवृत्तः अभवत्, यस्य परिणामः अभवत् यत् एकः विचित्रः तथा... निवृत्तं चरित्रं, तस्य अन्येषां सह संवादः अपि कठिनः आसीत् ।
सामूहिकतावादस्य अवधारणायां तादृशस्य पात्रस्य कृते महतीः उपलब्धयः प्राप्तुं कालस्य उन्नतवर्गस्य च वीरप्रतिरूपं भवितुं कठिनं भवति । "डिकोडेड्" विपरीतम् एव कर्तुं आग्रहं करोति, न तु नायकस्य विचित्रव्यवहारं गोपयति, तस्य विकृतविक्षिप्ततायाः च लज्जां न करोति ।
यथा - यदा सः स्त्रियं पश्यति तदा सः हानिम् अनुभविष्यति यदा तस्य भार्या जागर्ति तदा सः अकारणं क्रुद्धः भविष्यति यदा तस्य नोटबुकं अपहृतं भवति तदा सः विचलितः भविष्यति, प्रायः उन्मत्तः च भविष्यति; सः प्रायः स्वप्नानां अतिरिक्तस्वप्नानां च, विषयस्य च भेदं वक्तुं न शक्तवान्...एतावत् यत् तस्य पत्नी जिओमेई वेदनायाम् उद्घोषयति स्म: "भवतः असफलतायाः कृते मां दोषं मा ददातु! प्रेरणा, अपि च तं भक्षितवान्।"
ननु एकस्मात् दृष्ट्या जीवनस्य सामान्यज्ञानेन च रोङ्ग जिन्झेनस्य वचनं कर्म च प्रायः दुर्बोधं यावत् विचित्रं भवति, परन्तु एतत् सर्वं तस्य सम्पूर्णजीवनस्य अनिवार्यः भागः अस्ति विचित्रता, सनकीपनं च एषा स्वाभाविकी प्रतिभा अस्तित्वस्य च आधारशिला। चलच्चित्रे पात्राणां आन्तरिकविरोधस्य विषये लिखितम् अस्ति, यत्र प्रज्ञायाः ऊर्जा, प्रतिभायाः पीडा च दर्शिता अस्ति । यथा यथा द्वयोः असङ्गतप्रतीतयोः बलयोः परस्परं सम्बद्धता, भ्रान्तिकारकरूपेण च उन्नतिः भवति स्म, तथैव अन्तिमेषु वर्षेषु घरेलुचलच्चित्रेषु दुर्लभतया दृश्यमानस्य न्यू चीनस्य सैन्यस्य व्याख्यानविशेषज्ञस्य प्रतिबिम्बं पर्दायां प्रादुर्भूतम्
अवश्यं प्रतिभाशालिनः चरित्रं आश्चर्यजनकं भवितुम् अर्हति, परन्तु तत् यादृच्छिकरूपेण न निर्मितव्यम् निर्देशकः आधुनिकमनोविज्ञानस्य परिणामान् चतुराईपूर्वकं आकर्षितवान्।
अधुना वयं अवगच्छामः यत् मानवमस्तिष्कस्य द्वौ चैतन्यगुणौ स्तः - साक्षात्कृतं चैतन्यं जागृतं चैतन्यं च । पूर्वः एकः प्रतीतिविधिः अस्ति यत् जनाः स्वहृदयेषु प्रतिज्ञातं लक्ष्यं साधयितुं ध्यानं संग्रहीतुं समर्थाः भवन्ति एकस्मिन् समये तेषां हृदयं मनः च उद्घाटयितुं। परन्तु यदा जनाः एतस्य जागरूकतायाः अतिप्रयोगं कुर्वन्ति तदा सा चेतनतया वा अचेतनतया वा मस्तिष्कस्य संरचनां नियन्त्रयिष्यति परिवर्तनं च करिष्यति, येन अत्यधिकतनावस्य कारणेन अवसादः, चिन्ता, भ्रमः च भवति एतदेव कारणं यत् प्रतिभाशालिनः प्रायः विरक्ताः एकान्ताः च भवन्ति । तेषां मस्तिष्कसंरचने बहवः सूक्ष्माः गुप्ताः च क्षेत्राणि निगूढानि सन्ति, तेषां हृदयं च संघर्षैः, आव्हानैः च परिपूर्णं भवति, येषां नियतं तेषां सामान्यजीवनं न जीवितुं नियतम् अस्ति
"डिक्रिप्शन" अस्य प्रतिभायाः चिन्तनविधेः व्यवहारतर्कस्य च गहनविश्लेषणार्थं साहित्यिकरूपान्तरणस्य उपयोगं करोति आधुनिकमनोविज्ञानस्य समर्थनस्य कारणात् रोङ्ग जिन्झेन् इति पात्रं अत्यन्तं वास्तविकं विश्वसनीयं च दृश्यते "Decryption" इत्यस्य अन्वेषणेन निःसंदेहं पर्दायां वीरपात्राणां निर्माणार्थं नूतनाः विचाराः सीमाः च उद्घाटिताः ।
इदमपि ज्ञातव्यं यत् रोङ्ग जिन्झेन् इत्यस्य विकासस्य प्रगतेः च परितः सामाजिकपात्राणां मध्ये ठोसस्य निकटसम्बन्धस्य च समुच्चयं चलच्चित्रं स्थापयति यदि वयं वदामः यत् तस्य दत्तकपिता, यः झिजिंग् विश्वविद्यालयस्य उपाध्यक्षः आसीत्, सः तस्मै स्वगृहनगरं, ज्ञातिजनं च प्रेम्णा शिक्षयति स्म, तस्य गुरुः प्रोफेसरः हेइस् च विज्ञानं प्रति स्वं समर्पयितुं शिक्षयति स्म, गुरुस्य दयालुतां न विस्मरतु इति च निर्देशकः झेङ्गः क्रान्तिनायकः इति नाम्ना तस्मै देशस्य जनानां च प्रति निष्ठावान् भवितुम् अध्यापितवान् । प्रतिभां ज्ञात्वा, प्रतिभानां पोषणं, प्रतिभानां पोषणं च चलच्चित्रस्य सम्पूर्णे इतिहासे मुख्यसूत्रं जातम् अस्ति तथा च स्तरं स्तरं पुनरावृत्तिः, असाधारणनायकस्य रोङ्ग जिन्झेनस्य वृद्धिः विशेषतया ठोसमूले स्थापिता अस्ति - स्वर्गे निर्मिताः प्रतिभाशालिनः जनाः सनकीजनाः च अत्र सामञ्जस्यपूर्णाः सामञ्जस्यपूर्णाः च सन्ति।
कुटुम्बस्य देशस्य च भावाः मानवतायाः सौन्दर्यं च
"डिक्रिप्टेड्" इत्यस्मिन् परिवारस्य देशस्य च भावनाः पात्राणां सामाजिकजीवनानुभवैः सह निकटतया एकीकृताः सन्ति ।
रोङ्ग जिन्झेन् युवावस्थायां विदेशीय-आक्रमणस्य अपमानं अनुभवति स्म, युवावस्थायां कुओमिन्ताङ्ग-सर्वकारस्य भ्रष्टाचारस्य, अक्षमतायाः च साक्षी अभवत्, अनन्तरं नूतन-चीन-देशस्य उदयस्य साक्षी अभवत् यदा सः अज्ञानेन प्रथमसन्देशस्य अनुवादं कृत्वा अप्रमादेन "बहुजनानाम् प्राणान् रक्षितवान्" तदा आरभ्य तस्य परिवारस्य देशस्य च भावः उद्भवितुं आरब्धवान् ७०१ संस्थायां वर्षाणां शिक्षणस्य प्रशिक्षणस्य च अनन्तरं स्वपरिवारस्य देशस्य च विषये तस्य भावनाः स्वतः एव उत्पन्नाः, अधिकं दृढाः परिपक्वाः च अभवन्, अन्ते च एकः महान् नायकः अभवत् यः शत्रु उच्चस्तरीयसङ्केतानां त्रीणां, २१ मध्यवर्तीसङ्केतानां च व्याख्यां कृतवान् पात्राणां अप्रतिमक्षमता निःस्वार्थसमर्पणद्वारा देशस्य राष्ट्रस्य च वृद्धिं विकासं च निरन्तरं प्रवर्धयति तत्सह देशस्य राष्ट्रस्य च निरन्तरविकासः प्रगतिः च पात्राणां गृहस्य भावनां अधिकाधिकं सुदृढं वर्धयति च देशश्च । एषा परस्परं सुदृढीकरणप्रक्रिया, राजनैतिक-ऐतिहासिक-तर्कः । मुख्यविषयेण सह बृहत्प्रमाणेन निर्मितं चलच्चित्रं गणितज्ञस्य निरन्तरवृद्धिं आत्म-आध्यात्मिकशुद्धिं च प्रत्ययप्रदरूपेण प्रदर्शयति, तस्य उच्च-भावना-वीरता, स्वपरिवारस्य, देशस्य च प्रति भावनाः कदापि बहुमूल्यं आध्यात्मिकं धनम् अस्ति
अतः अपि अधिकं स्वीकारयोग्यं यत् चलचित्रं सामान्यदृष्ट्या परिवारस्य देशस्य च भावानाम् अभिव्यक्तिं, संप्रेषणं च न स्थगयति, अपितु मानवस्वभावस्य सौन्दर्यस्य मूल्यं अधिकतया आन्तरिकदृष्ट्या चित्रयितुं प्रकाशयितुं च प्रयतते।
दत्तकपिता रोङ्ग जिन्झेन् इत्यस्य वृद्ध्यर्थं सर्वविधकष्टानि अगच्छत्; तस्य मूल्यं ददातु।" "किं त्वं उत्थितः?" इति सः क्रोधेन व्यवहरत्, युद्धानुभवितस्य वरिष्ठस्य नेतारस्य मुद्रां च प्रायः नष्टवान्। उत्सुकदृष्टिः, व्यक्ता चिन्ता, अन्तः निर्दोषता च जनानां स्पर्शं कर्तुं पर्याप्तम् हृदयम् । शिक्षकः हीथः अपि यः शिक्षकः शत्रुः च आसीत्, तस्य कृते अपि रोङ्ग जिन्झेन् सर्वदा सर्वाधिकं सम्मानं दर्शयति स्म । अयं शत्रुयुगलः स्वस्वामिनः कारणात् स्वसम्बन्धं न विच्छिन्नवान् अपि तु परस्परं पोषयन् परस्परं सहानुभूतिम् अनुभवति स्म अन्ते सः स्वस्य व्यक्तित्वेन स्वस्य उपाधिं दूरीकर्तुं न संकोचम् अकरोत् व्याख्यानप्रकल्पस्य प्रभारी । एतत् एव एकस्य प्रतिभाशालिनः अन्यस्य प्रतिभाशालिनः प्रति यत् मूल्यं ददाति, तथा च छात्रस्य स्वस्य शिक्षकस्य प्रति सर्वोच्चः सम्मानः अस्ति, एषा अप्रमादपूर्णप्रतीतानां ब्रश-प्रहारस्य श्रृङ्खला इतिहासस्य नीहारं, अस्पष्टतां च प्रविशति, क्रान्तिकारी-मानवतावादं, मानवतायाः सम्भाव्यसौन्दर्यं च नूतनस्तरं प्रति उन्नतयति .अत्यन्तं उच्चम् ।
अतः वयं अधिकं अवगन्तुं शक्नुमः यत् ली मेई स्वपतिं पूर्णं कर्तुं अपमानं किमर्थं सहते स्म, वासिली नायकस्य रक्षणार्थं न संकोचम् अकरोत्, तथा च निर्देशकः झेङ्गः रोङ्ग जिन्झेन् इत्यस्य दत्तकमातुः भगिनीं च उद्धारयितुं कठोरनियमानाम् उल्लङ्घनस्य जोखिमं स्वीकृतवान्. एते एव उदात्तव्यक्तित्वं मानवतायाः सद्भावः सौन्दर्यं च मिलित्वा मानवतायाः उच्चं रोमाञ्चकं गीतं वादयन्ति । अहं मन्ये यत् मानवस्वभावस्य सौन्दर्यं प्रतिबिम्बयितुं परिवारस्य देशस्य च भावनानां उपयोगः, परिवारस्य देशस्य च भावनां प्रकाशयितुं मानवतायाः सौन्दर्यस्य उपयोगः च अस्य चलच्चित्रस्य एतावत् तेजस्वी, तेजस्वी च करोति।
केचन अन्वेषणाः केचन प्रेरणाश्च
"Decryption" इत्यस्य सफलतायाः कारणात् अस्माकं देशे भविष्यस्य गुप्तचरचलच्चित्रस्य निर्माणार्थं बहु प्रेरणा प्राप्ता अस्ति ।
एकं नूतनविचाराः भवितुं।
नूतनयुगात् आरभ्य अनेके स्वदेशनिर्मिताः गुप्तचर-सस्पेन्स-चलच्चित्राः अभवन्, परन्तु तेषु बहवः वास्तवतः जनानां मनसि गहनं प्रभावं न त्यजन्ति । कारणं यत् ते बहु भिन्नाः सन्ति, नूतनविचारानाम् अभावः च अस्ति । अन्तिमेषु वर्षेषु चलच्चित्रस्य उपभोगस्य पुनरावृत्तिवेगः द्रुततरः द्रुततरः च अभवत्, पूर्वमुख्यधारा उपभोक्तृसमूहानां तुलने अस्याः पीढीयाः युवानां दर्शकानां उपभोगस्य इच्छा, उपभोगमार्गाः च बहुधा विस्तृताः अभवन्, तेषां उपभोगक्षमता च उपभोगस्य माङ्गलिका च निरन्तरं वर्तते वर्धयितुं । अस्मिन् नूतने सन्दर्भे कथं नूतनमार्गः अन्वेष्टव्यः इति विषये विपणेन प्रेक्षकैः च तात्कालिकाः आवश्यकताः प्रस्ताविताः।
वस्तुतः नूतन-उपभोक्तृ-मागधाः नूतन-विकास-अवसरः अस्ति, प्रेक्षकाणां परिवर्तनशील-सुधार-सौन्दर्य-आवश्यकतानां प्रतिक्रियारूपेण नूतनयुगस्य चलच्चित्रस्य विकासाय नूतन-जीवनशक्तिः अवश्यमेव आनयिष्यति |. चलचित्रस्य उपभोगस्य पुनरावृत्तिः उन्नयनं च वस्तुतः कल्पनायाः पुनरावृत्तिः उन्नयनं च अस्ति । भवतः उत्पादः भवतः प्रेक्षकान् कथं आकर्षयितुं शक्नोति यदि तेषां कल्पनासदिशं न प्राप्नोति । कथं भवन्तः तं प्रत्यययितुं शक्नुवन्ति यत् सः भवतः चलचित्रं नाट्यगृहे द्रष्टुं वास्तविकं धनं व्ययितुं शक्नोति?
"Decryption" इत्यस्य अनुभवः अस्ति यत् अस्माभिः अनुभवस्य बाधानां बाधां भङ्गयितुं, आरामक्षेत्रात् बहिः गन्तुं, कल्पनायाः नवीनतायाः च क्षमतायां सुधारं कर्तुं, प्रौद्योगिकीनिर्माणं कर्तुं, सामग्रीरूपस्य च अभिव्यक्तिं पुनरावृत्तिं कर्तुं च प्रयतितव्यम् निरन्तरं स्वस्य अनुकूलनं कृत्वा वयं प्रेक्षकाणां कृते नूतना सामग्रीं प्रदातुं शक्नुमः भावनात्मकं संज्ञानात्मकं मूल्यं उपभोक्तृपारिस्थितिकीशास्त्रस्य विकासं प्रवर्धयिष्यति तथा च प्रेक्षकाणां नूतनपीढीयां जासूसीचलच्चित्रस्य प्रभावं प्रवेशं च निरन्तरं विस्तारयिष्यति।
द्वितीयं महत् चित्रं भवतु इति।
पूर्वं गुप्तचरचलच्चित्रेषु कथाबुनने, पारस्परिकविग्रहेषु, वीरक्रियादिषु अधिकं केन्द्रितं भवति स्म, वर्तमानयुगस्य ऐतिहासिकभावनानां च दृढतया प्रतिध्वनिं कुर्वन्तं व्यापकं आध्यात्मिकं प्रतिरूपं प्रभावीरूपेण व्यक्तं कर्तुं असफलं भवति स्म "अगोपनीय" व्यापकदृष्टिः अस्ति तथा च देशे विदेशे च रोमाञ्चकारीसङ्घर्षान् संयोजयति, यत्र गुप्तमोर्चे कुओमिन्ताङ्गस्य साम्यवादीदलस्य च निकटयुद्धं, अमेरिकीआक्रामकतायाः प्रतिरोधाय युद्धस्य प्रकोपः, कोरियासहायता च, घुसपैठः च... ताइवान-अधिकारिणां गुप्तचर-संस्थाः, अमेरिकी-केन्द्रीय-गुप्तचर-संस्थायाः हत्या, तथा च कश्मीर-राजकुमारी-घटना, U2-उच्च-उच्चतायाः टोही-विमानस्य निपातनं, चीनस्य परमाणु-बम्बस्य विस्फोटः...विशाल-वैचारिक-ऐतिहासिक-क्षमता च परस्परं सम्बद्धा अस्ति | पात्राणां योगदानं दातुं प्रबल इच्छा सह पात्राणां बहुपक्षीयं त्रिविमं च इति चिन्तयितुं न शक्यते, कथा रोमाञ्चकारी न भवति चेत् तत् कर्तुं कठिनम् कृष्णबैंगनीगुह्यस्य व्याख्यानं विशेषतया महत्त्वपूर्णस्य कारणं यत् समग्रशरीरं प्रभावितं कुर्वन्त्याः युद्धस्य अस्मिन् समग्रस्थितौ एतत् प्रस्तुतं भवति
इदं प्रतीयते यत् गुप्तचरचलचित्रं निर्माय गुप्तचरयुद्धानां कृते गुप्तचरयुद्धानि कर्तुं न शक्यन्ते एकदा नेत्राणि स्थापितानि, पृष्ठभूमिः सम्यक् ग्राउण्ड् कृत्वा, निर्देशांकाः दृढतया स्थापिताः च, विकासाय अधिकं स्थानं, संभावनाः च भविष्यन्ति पात्राणां कथानां च ।
तृतीयं तु वास्तविकं चातुर्यं भवितव्यम्।
उपरि उल्लिखितानां मुख्यविषयाणां अतिरिक्तं "Decoded" अपि अतीव सुनिर्मितम् अस्ति । वर्णप्रयोगः, विवरणानां परिकल्पना वा, दृश्यानां प्रबन्धनं वा, सङ्गीतस्य वा प्रयोगः वा, ते सर्वे सुक्ष्मतया निर्मिताः सन्ति । कथ्यते यत् तत्कालीनस्य सेवामार्गस्य पुनर्स्थापनार्थं तस्य युगस्य पुरातनवस्तूनि अन्वेष्टुं चालकाः सर्वान् उपायान् प्रयतन्ते स्म यदि तानि न प्राप्नुवन्ति स्म तर्हि ते डिजाइनचित्रणस्य उपयोगं कुर्वन्ति स्म, तानि स्केल-पर्यन्तं पुनः स्थापयितुं 3D-मुद्रणस्य उपरि अवलम्बन्ते स्म "701" छात्रावासः कार्यक्षेत्रं च सावधानीपूर्वकं निर्मितम् अस्ति एतत् नायकस्य कार्यस्य जीवनस्य च परितः वातावरणस्य पूर्णतया प्रतिकृतिं कर्तुं निर्मितम् अस्ति, विशेषयुद्धानि दर्शयितुं दीर्घ-लेन्स-सौन्दर्यशास्त्रस्य उपयोगेन hidden front. विशेषतः, अनेकस्वप्नदृश्यानां निर्माणं भव्यं गतिशीलं च अस्ति: विशालं फेरिसचक्रं, असीमं ज्वारक्षेत्रं, छानितं रक्तसमुद्रतटं च सर्वे दृश्यप्रभावैः परिपूर्णाः सन्ति इति द्रष्टुं शक्यते यत् ते क्रिस्टोफर नोलान् इत्यस्मै श्रद्धांजलिम् अयच्छन्ति स्वकीयः अद्वितीयः लयः निर्माणं च। वर्तमानयुगे चलच्चित्रनिर्माणे एतादृशं सुक्ष्मशिल्पं उत्कृष्टतां च निःसंदेहं वकालतुं योग्यम् अस्ति ।
(लेखकः शङ्घाई जियाओ टोङ्ग विश्वविद्यालये प्राध्यापकः चीनीयचलच्चित्रसमीक्षकसङ्घस्य उपाध्यक्षः च अस्ति)
(स्रोतः : वेन वेई पो)
प्रतिवेदन/प्रतिक्रिया