समाचारं

तेजी-भावना २४ घण्टेषु शीघ्रं प्रत्यागच्छति यतः क्रिप्टो-विकल्प-बाजारः आशावादी-दावानां पुनरुत्थानं करोति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Zhitong वित्त एपीपी अवलोकितवान् यत् अस्मिन् वर्षे गतसप्ताहस्य समाप्तेः एकस्य गम्भीरतमस्य वृषभस्थितेः परिसमापनस्य अनन्तरं, क्रिप्टोमुद्राव्यापारिणः प्रायः तत्क्षणमेव विकल्पबाजारे आशावादीनां दावानां पुनः निवेशं कृतवन्तः।

मार्केट्-प्रतिभागिनः अवदन् यत् अपतटीय-विनिमय-स्थानेषु, अमेरिकी-ओवर-द-काउण्टर्-डेस्क्-मध्ये च व्यापारिणः काल-विकल्पान् क्रीणन्ति, येन तेभ्यः अस्मिन् वर्षे अन्ते $९०,००० वा अधिकं मूल्ये बिटकॉइन-क्रयणस्य विकल्पः प्राप्यते

कोइन्ग्लास् इत्यस्य मते अगस्तमासस्य ४ दिनाङ्के क्रिप्टोमुद्रा-दावानां प्रायः १.१ अब्ज-डॉलर्-रूप्यकाणां परिसमापनम् अभवत्, यत् अस्मिन् वर्षे बृहत्तमेषु विक्रयेषु अन्यतमम् अस्ति । एशियाई व्यापारसत्रस्य आरम्भे डुबकी मारने बिटकॉइन १७% यावत् पतितः, एकदा एथेरियमस्य मूल्यस्य पञ्चमांशात् अधिकं हानिः अभवत् । मंगलवासरपर्यन्तं उभौ अपि उत्थितौ आस्ताम्। संस्थागतनिवेशकानां कृते प्रमुखदलाली, स्वैपसेवा च प्रदातुं शक्नुवन्त्याः स्वैपग्लोबलस्य येवगेनी फेल्डमैन् इत्यस्य मते क्रिप्टोमुद्राव्युत्पन्नेषु प्रायः ५०% मुक्तस्थानानि डुबकीकाले परिसमाप्ताः अभवन्

"व्यापारिणः स्वदीर्घस्थानेषु बहुधा परिसमाप्ताः भवन्ति, यत् घोरं भवति" इति फेल्ड्मैन् अवदत् । “किन्तु अमेरिकी-हेज-फण्ड्-संस्थागत-क्रीडकाः ये सोमवासरे मंगलवासरे च ओवर-द-काउण्टर-डेस्क-माध्यमेन विकल्पानां व्यापारं कुर्वन्ति स्म, ते सोलाना-बिटकॉइन-योः उपरि कॉल-स्प्रेड्-क्रयणं कृत्वा दीर्घ-विकल्प-दावान् पुनः आरब्धवन्तः।”.


फेल्डमैन् इत्यनेन उक्तं यत् बिटकॉइनस्य पुनरुत्थानं चालयति मुख्यकारकेषु अन्यतमं कारकं कोइन्बेस् इत्यस्मात् बिटकॉइनस्य माङ्गल्यस्य वृद्धिः अस्ति। SwapGlobal द्वारा संकलितस्य विनिमय-आदेश-पुस्तकस्य आँकडानुसारं, यथा बोली-आस्क-अनुपातात् दृश्यते, बिटकॉइन-क्रयणार्थं प्रतिबद्धतानां कुल-संख्या विक्रयणार्थं इच्छन्तीनां प्रतिबद्धतानां कुल-सङ्ख्यां दूरं अतिक्रमति

"एतत् असन्तुलनं दर्शयति यत् ४९,००० डॉलरतः अधः च मूल्यानां प्रतीक्षमाणाः बहु क्रेतारः सन्ति" इति फेल्ड्मैन् अवदत् । सोमवासरे बिटकॉइनस्य न्यूनतमं स्तरं ४९,२१२ डॉलरं यावत् पतितम्, यत् फेब्रुवरीमासात् परं न्यूनतमं स्तरम् अस्ति ।

विगतदिनेषु अपतटीयविनिमयस्थानेषु न्यूनमूल्यानां अल्पकालीनहेजिंग् इत्यस्य तीव्रवृद्धिः अभवत् । विगत २४ घण्टेषु डेरिबिट् इत्यस्य पुट् टु कॉल् अनुपातः उन्नतः एव अस्ति, यत्र कॉल् इत्यस्मात् अधिकानि पुट् क्रीतानि सन्ति ।

फेल्डमैन् इत्यनेन उक्तं यत् पुटक्रयणस्य मात्राः विनिमयस्थानेषु अधिकं स्पष्टाः भवन्ति यतोहि एतादृशानां मञ्चानां उपयोगं कुर्वन्तः खुदरानिवेशकाः क्रिप्टोमुद्रासम्पत्त्याः वर्गे अन्तः बहिः च व्यापारं कर्तुं प्रवृत्ताः भवन्ति, बिटकॉइनस्य बृहत् परिमाणं धारयितुं तथा च ओटीसी डेस्क इत्यत्र अमेरिकीसंस्थानां उपयोगस्य तुलने विकल्पेषु अधिकं हेजिंगं कुर्वन्ति।

दलालस्य फाल्कन ट्रेडर्स् इत्यस्य मार्केट् प्रमुखः रवि दोषी अद्यापि अपेक्षां करोति यत् वर्षस्य उत्तरार्धे बिटकॉइन-संस्थायाः तेजी-गतिः दृश्यते” इति ।

दोषी इत्यनेन उक्तं यत् अद्यत्वे सितम्बरमासस्य ९०,००० डॉलरस्य कालविकल्पः, डिसेम्बरमासस्य १,००,००० डॉलरस्य कालविकल्पः च सूचीकृतविपण्ये बृहत्तमाः खुला अनुबन्धाः सन्ति . न्यूयॉर्कनगरे मंगलवासरे बिटकॉइनस्य मूल्यं प्रायः ४.५% वर्धमानं ५६,८५० डॉलरं यावत् अभवत् ।

वर्षस्य अन्ते क्रिप्टोमुद्राणां कृते वृषभदृष्टिकोणः अंशतः ट्रम्पस्य पुनः अमेरिकीराष्ट्रपतित्वस्य वर्धमानसंभावनायाः कारणेन चालितः अस्ति, यः क्रिप्टोमुद्राणां समर्थकः इति रूपेण उद्भूतः अस्ति