समाचारं

अवास्तविकः ५ भयानकः क्रीडा "Homeless" २९ युआन् कृते विक्रयणार्थं अस्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव Darkphobia Games इत्यनेन घोषितं यत् "Homeless" इति भयानकक्रीडा Steam इत्यत्र प्रदर्शितम् अस्ति, यस्य मूल्यं २९ युआन् अस्ति । सम्प्रति अयं क्रीडा चीनदेशस्य समर्थनं न करोति, Steam इत्यत्र तस्य समग्रं रेटिंग् "मिश्रितम्" अस्ति । केचन क्रीडकाः अवदन् यत् क्रीडाप्रक्रिया लघुः कथानकं च संकुचितं नास्ति, परन्तु मूल्यं ठीकम् अस्ति।

वाष्पभण्डारस्य पताः : १.प्रविष्टुं क्लिक् कुर्वन्तु


"होमलेस" इत्यस्मिन् खिलाडी सुरक्षारक्षकः अल्बर्ट् इति परिणमति, यदा सः विलम्बेन रात्रौ न्यूयॉर्क-मेट्रो-सुरङ्गे गस्तं कुर्वन् अस्ति, तदा सः एकस्य रहस्यमयस्य निराश्रयस्य पुरुषस्य सम्मुखीभवति, यः पश्चात् रक्तपिपासुः "गृध्रः" इति राक्षसः इति आविष्कृतः एतादृशी भयानकपरिस्थितेः सम्मुखे क्रीडकाः न्यूयॉर्कस्य वीथिषु मेट्रोगलियारेषु च जीविताः भूत्वा पलायिताः भवेयुः यदा संचारः बाधितः भवति, "गृध्रस्य" अन्धकारमयस्य अतीतस्य उद्घाटनं च करणीयम् अयं क्रीडा अत्यन्तं यथार्थं वायुमण्डलीयं च क्रीडाजगत् निर्मातुं Unreal 5 इत्यस्य पूर्णं उपयोगं करिष्यति, येन खिलाडयः अन्धकारमार्गेषु भयं यथार्थतया अनुभवितुं शक्नुवन्ति।


"होमलेस" सरलं किन्तु भयङ्करं कथावस्तुं निर्मातुं केन्द्रितम् अस्ति । खिलाडयः निगरानीयस्य जाँचं, क्षेत्रेषु गस्तं करणं, असामान्यक्रियाकलापानाम् अन्वेषणम् इत्यादीनि कार्याणि कर्तुं, दबावात् तनावात् च पलायनस्य उपायान् अन्वेष्टुं आवश्यकाः सन्ति अन्वेषणस्य, प्रहेलिकासमाधानस्य च अतिरिक्तं कदाचित् शूटिंग् इत्यादीनि तत्त्वानि अपि क्रीडायां भवन्ति ।