समाचारं

हुआली समूहः अर्धवर्षे १० कोटियुग्मानि विक्रीतवान्, १.८७८ अर्बं लाभं च प्राप्तवान्, यत्र झाङ्ग कोङ्गयुआन् इत्यस्य परिवारस्य सञ्चितधनं ५८.५ अरबं भवति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



चांगजियांग व्यापार समाचार●चांगजियांग बिजनेस दैनिक संवाददाता वांग जिंग

विश्वस्य प्रमुखस्य क्रीडाजूतानिर्माणस्य हुआलीसमूहस्य (300979.SZ) प्रदर्शनं निरन्तरं वर्धितम् अस्ति ।

५ अगस्तस्य सायंकाले हुआली समूहेन २०२४ तमस्य वर्षस्य प्रथमार्धे ११.४७२ अरब युआन् परिचालन-आयः प्राप्तः, वर्षे वर्षे २४.५४% शुद्धलाभः १.८७८ अरब युआन् आसीत् वर्षे वर्षे २९.०४% वृद्धिः अभवत् ।

हुआली समूहेन नाइक, पुमा, कन्वर्स् इत्यादिभिः विश्वप्रसिद्धैः ब्राण्ड्भिः सह ठोससहकारसम्बन्धः स्थापितः । कम्पनीयाः कथनमस्ति यत् वर्षस्य प्रथमार्धे १०८ मिलियनं क्रीडाजूतानां युग्मानि विक्रीतवती, यत् वर्षे वर्षे १८.२५% वृद्धिः अभवत्, येन परिचालन-आयस्य वृद्धिः अभवत्

चाङ्गजियाङ्ग बिजनेस डेली इत्यस्य एकः संवाददाता अवलोकितवान् यत् उत्तमं प्रदर्शनं कृतवान् हुआली समूहः २०२१ तमे वर्षे सार्वजनिकरूपेण प्राप्तस्य अनन्तरं चतुर्वारं लाभांशं दत्तवान्, कुलम् ५.२५२ अरब युआन् नकदरूपेण वितरितवान्, लाभांशस्य दरं यथा १७१.३२% इत्येव उच्चम् ।

हुआली समूहस्य इक्विटी अत्यन्तं केन्द्रीकृता अस्ति तथा च वास्तवतः झाङ्ग कोङ्गयुआन् परिवारेण नियन्त्रिता अस्ति । "२०२४ हुरुन् वैश्विकसमृद्धसूचौ" झाङ्ग कोङ्ग्युआन् परिवारः ५८.५ अरब युआन् धनेन सह सूचीयां ३१८ तमे स्थाने अस्ति ।

वर्षस्य प्रथमार्धे शुद्धलाभस्य वृद्धिः २९.०४% अभवत्

नवीनतमं प्रदर्शनप्रतिवेदनं दर्शयति यत् हुआली समूहेन २०२४ तमस्य वर्षस्य प्रथमार्धे ११.४७२ अरब युआन् परिचालन-आयः प्राप्तः, वर्षे वर्षे २४.५४% शुद्धलाभः १.८७८ अरब युआन् वृद्धिः अभवत्, यत् वर्षे वर्षे २९.०४% वृद्धिः अभवत्; .

हुआली समूहेन उक्तं यत् वर्षस्य प्रथमार्धे यथा यथा नूतनग्राहकैः सह कम्पनीयाः सहकार्यं निरन्तरं उन्नतं भवति तथा च प्रमुखग्राहकानाम् अस्य भागः निरन्तरं वर्धते तथा तथा कम्पनीयाः क्रीडाजूतानां विक्रयः परिचालन-आयः च निरन्तरं वर्धते। प्रतिवेदनकालस्य कालखण्डे कम्पनी १०८ मिलियनं क्रीडाजूतानां युग्मानि विक्रीतवती, यत् वर्षे वर्षे १८.२५% वृद्धिः अभवत् ।

अवगम्यते यत् हुआली समूहस्य स्थापना २००४ तमे वर्षे अभवत्, मुख्यतया क्रीडाजूतानां विकासः, डिजाइनः, उत्पादनं, विक्रयणं च कर्तुं प्रवृत्तः अस्ति ।

कम्पनीयाः प्रदर्शनं सर्वदा उत्तमं भवति । २०२१ तमे वर्षे हुआली-समूहः शेन्झेन्-स्टॉक-एक्सचेंज-मध्ये सूचीकृतः, तस्मिन् वर्षे १७.४७ अरब-युआन्-रूप्यकाणां परिचालन-आयः, २.७६८ अरब-युआन्-रूप्यकाणां शुद्धलाभः च प्राप्तवान् । २०२२ तमे वर्षे कम्पनी २०.५६९ अरब युआन् परिचालन आयः, वर्षे वर्षे १७.७४% वृद्धिः, शुद्धलाभः ३.२२२ अरब युआन् च प्राप्तवती, यत् वर्षे वर्षे १६.३९% वृद्धिः अभवत्, इतिहासे नूतनं उच्चतमं स्तरं स्थापितवान्

२०२३ तमे वर्षे हुआली-समूहस्य परिचालन-आयः शुद्धलाभः च वर्षे वर्षे न्यूनः अभवत्, यत्र २.२१%, ०.८६% च न्यूनता अभवत् । सम्पूर्णे २०२३ तमस्य वर्षस्य कृते कम्पनी १९ कोटियुग्मानि क्रीडाजूतानां विक्रीतवती, यत् वर्षे वर्षे १३.८५% न्यूनता अभवत् ।

हुआली समूहः व्याख्यातवान् यत् एतत् यतोहि केचन क्रीडाजूताब्राण्ड् ग्राहकाः अद्यापि डिस्टॉकिंग् चक्रं कुर्वन्ति तथा च अन्तर्राष्ट्रीय आर्थिकस्थितेः अनिश्चिततायाः अल्पकालीनरूपेण कम्पनीयाः आदेशेषु निश्चितः प्रभावः भविष्यति। यथा यथा क्रीडाब्राण्ड्-समूहानां उत्पाद-सूची-स्तरः सामान्यः भवति, तथैव २०२३ तमस्य वर्षस्य चतुर्थे त्रैमासिके कम्पनीयाः आदेशाः क्रमेण पुनः वृद्धिं आरभेत ।

हुआली समूहः नाइक, पुमा इत्यादीनां विश्वप्रसिद्धानां ब्राण्ड्-समूहानां कृते उत्पादानाम् निर्माणं करोति । ज्ञातव्यं यत् यद्यपि कम्पनी स्वस्य वार्षिकप्रतिवेदने उक्तवती यत् तस्याः ग्राहकाः तुल्यकालिकरूपेण विकीर्णाः सन्ति, तेषां एकस्मिन् ग्राहके महत्त्वपूर्णा आश्रयः नास्ति, तथापि कम्पनीयाः प्रमुखग्राहकैः सह सहकार्यस्य दीर्घः इतिहासः अस्ति परन्तु २०२३ तमे वर्षे कम्पनीयाः शीर्षपञ्चग्राहकेभ्यः विक्रयात् प्राप्तः राजस्वः ८२.३७% भविष्यति, यस्मिन् तस्याः बृहत्तमग्राहकेभ्यः विक्रयात् प्राप्तः राजस्वः ३७.८३% भविष्यति

शीर्षदशभागधारकेषु बहवः प्रसिद्धाः संस्थाः दृश्यन्ते

श्रम-प्रधानः उद्योगः इति नाम्ना जूतानिर्माण-उद्योगस्य विकासः स्थानान्तरणं च श्रमसम्पदां, कच्चामालस्य आपूर्तिः, अन्तर्राष्ट्रीयव्यापारवातावरणं, विक्रयविपण्यं च इत्यादिभिः अनेकैः कारकैः प्रभावितं प्रतिबन्धितं च भवति अतः हुआली समूहेन स्वस्य वैश्विक औद्योगिकविन्यासः प्रारम्भे एव कृतः, यत्र वियतनामदेशः कम्पनीयाः मुख्यः उत्पादनस्य आधारः अस्ति तदतिरिक्तं इन्डोनेशियादेशे कम्पनीयाः जूतानिर्माणकारखानः २०२४ तमे वर्षे उत्पादनं आरभेत ।

स्वस्य स्केल-श्रम-लाभ-लाभानां आधारेण हुआली-समूहस्य सकल-विक्रय-लाभ-मार्जिनं शुद्ध-विक्रय-लाभ-मार्जिनं च तुल्यकालिकरूपेण अधिकम् अस्ति, यत् २०२३ तमे वर्षे क्रमशः २५.५९%, १५.९१% च अभवत्

हुआली समूहः नूतनानां सामग्रीनां नूतनानां प्रक्रियाणां च निवेशस्य विकासस्य च महत्त्वं ददाति २०१७ तः २०२२ पर्यन्तं कम्पनी विगतषड्वर्षाणि यावत् कुलम् १.५ अरब युआन् अधिकं निवेशं कृतवती अस्ति २०२३ तमे वर्षे कम्पनी अनुसंधानविकासे प्रायः ३० कोटि युआन् निवेशं करिष्यति, यत्र सांचानां विकासः नवीनता च, प्रक्रियासुधारः नवीनता च, जूतानां उपरितनसामग्री तथा प्रक्रियानवाचारः इत्यादयः सन्ति २०२३ तमस्य वर्षस्य अन्ते यावत् कम्पनी १३९ अधिकृतपेटन्ट्-पत्राणि प्राप्तवती, येषु २० आविष्कार-पेटन्ट्-पत्राणि अपि सन्ति ।

एकः प्रमुखः जूतानिर्माण-उद्यमः इति नाम्ना हुआली-समूहः अनेकेषां प्रसिद्धानां संस्थानां अनुकूलः अस्ति ।

२०२४ तमे वर्षे प्रथमत्रिमासे हाङ्गकाङ्ग-सिक्योरिटीज-क्लियरिंग्-कम्पनी-लिमिटेड्-संस्थायाः स्थानं ३.४७७५ मिलियन-शेयर-वृद्ध्या, कम्पनीयाः तृतीय-बृहत्तम-शेयरधारकत्वेन स्थानं प्राप्तवान्, यत्र १३.९७५६ मिलियन-शेयराः सन्ति, येषु १.२% भागाः सन्ति शीर्षदशभागधारकेषु द्वौ "राष्ट्रीयदलौ" अपि दृश्यन्ते, राष्ट्रियसामाजिकसुरक्षाकोषः ११५ क्रमशः पञ्चमे सप्तमे च बृहत्तमेषु भागधारकेषु सन्ति, येषु क्रमशः ५.२८२३ मिलियनं भागाः, १९ लक्षं भागाः च सन्ति तदतिरिक्तं फुगुओ तियानहुई चयनितवृद्धिसंकरप्रतिभूतिनिवेशकोषः (LOF) तथा फुगुओ तियान्यीमूल्यसंकरप्रतिभूतिनिवेशकोषः अपि प्रकटिताः।

हुआली समूहः उदारं लाभांशं ददाति कम्पनीयाः सूचीकरणानन्तरं चतुर्वारं लाभांशं दत्तवान्, यत्र सञ्चितरूपेण ५.२५२ अरब युआन् नकदवितरणं भवति स्म, लाभांशस्य दरः १७१.३२% यावत् आसीत्

कम्पनीयाः इक्विटी अत्यन्तं केन्द्रीकृता अस्ति तथा च वास्तवतः झाङ्ग कोङ्गयुआन् परिवारेण नियन्त्रिता अस्ति । सम्प्रति कम्पनीयाः नियन्त्रणभागधारकः जुन्याओ समूहः प्रत्यक्षतया कम्पनीयाः ८४.८५% इक्विटीं धारयति, तस्याः समन्वितः एक्शन् व्यक्तिः झोङ्गशान् हन्टिङ्ग् इत्यस्य कम्पनीयाः २.६३% इक्विटी अस्ति अस्य अपि अर्थः अस्ति यत् अधिकांशः लाभांशः प्रमुखभागधारकाणां जेबं गच्छति ।

२०२४ तमस्य वर्षस्य मार्चमासस्य २५ दिनाङ्के हुरुन्-संशोधन-संस्थायाः "२०२४-हुरुन्-वैश्विक-समृद्ध-सूची" प्रकाशिता, तथा च झाङ्ग-कोङ्गयुआन्-इत्यनेन ५८.५ अर्ब-युआन्-धनेन ३१८ तमे स्थाने अभवत्