समाचारं

शिझोङ्गमण्डलं, ज़ाओझुआङ्गनगरं : शहरी अध्ययनकक्षः ग्रीष्मकालीनपठनाय नूतनः दृश्यः भवति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

02:34
Qilu.com·Lightning News इत्यनेन ६ अगस्तदिनाङ्के ज्ञापितं यत् ग्रीष्मकालीनावकाशं प्रविश्य, ज़ाओझुआङ्गनगरस्य शिझोङ्गमण्डले Zhongxing प्राथमिकविद्यालये स्थितः नगरीयः अध्ययनकक्षः अद्यापि अतीव लोकप्रियः अस्ति। विभिन्नानि बालचित्रपुस्तकानि, उपन्यासानि, लोकप्रियविज्ञानचित्र-एल्बमानि इत्यादयः पुस्तकानि सुव्यवस्थितरूपेण पुस्तकालयेषु स्थापितानि सन्ति।
अस्य नगरीयस्य अध्ययनकक्षस्य उन्नयनं नवीनीकरणं च झोङ्गक्सिङ्ग प्राथमिकविद्यालयस्य पुस्तकालयस्य आधारेण कृतम् इति अवगम्यते । यतः एतत् आवासीयक्षेत्रस्य तुल्यकालिकरूपेण समीपे अस्ति, अतः प्रतिवर्षं ग्रीष्मकाले अनेके परितः निवासिनः बालकाः च पुस्तकानि ऋणं ग्रहीतुं आकर्षयन्ति । बहिः उच्चतापमानस्य तुलने सर्वे अत्र मिलित्वा शान्ततया पठितुं लिखितुं च रोचन्ते ।
नगरीय-अध्ययन-कक्षेषु आधारिताः जनाः स्वद्वारे पठनस्य आनन्दं लब्धुं शक्नुवन्ति । हालवर्षेषु ज़ाओझुआङ्ग-नगरस्य शिझोङ्ग-मण्डलेन नगरीय-अध्ययन-कक्ष्याणां निर्माणं सार्वजनिक-सांस्कृतिक-सेवा-व्यवस्थायाः उन्नयनार्थं महत्त्वपूर्णं वाहकं मन्यते, समुदायेषु, विद्यालयेषु, अन्येषु क्षेत्रेषु च विशिष्टानि, रुचियुक्तानि च नगरीय-अध्ययन-कक्षाणि निर्माय, उच्च-गुणवत्ता-समायोजनं प्रवर्धयन् नागरिकजीवने पठनं, सांस्कृतिकसेवानां उद्घाटनं च।
लाइटनिंग न्यूजस्य संवाददाता लियू कोङ्गकोङ्ग्, सिटी सेंट्रल डिस्ट्रिक्ट मीडिया वांग ज़ीवेई, लियू फुचेङ्ग, झेंग जिओलिन्, ली पेंगयुआन्, वांग लेपिङ्ग् च ज्ञापयन्ति
प्रतिवेदन/प्रतिक्रिया