समाचारं

"जियाङ्ग मिन्क्सी हाङ्गकाङ्ग जॉकी क्लबे सम्मिलितः भविष्यति"।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाङ्गकाङ्ग-माध्यमाः : हाङ्गकाङ्ग-ओलम्पिक-विजेता जियाङ्ग-मिन्क्सी-हाङ्गकाङ्ग-जॉकी-क्लब-मध्ये विदेश-कार्याणां सहायक-प्रबन्धकरूपेण सम्मिलितः भविष्यति
रेडियो हाङ्गकाङ्गस्य जालपुटे अगस्तमासस्य ६ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं पेरिस् ओलम्पिकक्रीडायां चीनदेशस्य हाङ्गकाङ्गस्य प्रथमं स्वर्णपदकं प्राप्तवती महिला इपी एथलीट् जियाङ्ग मिन्क्सी अद्यैव पूर्णकालिकफेन्सररूपेण स्वस्य करियरस्य विदां घोषितवती। अस्मिन् मासे ११ दिनाङ्कात् आरभ्य सा हाङ्गकाङ्ग-जॉकी-क्लब-सङ्घस्य विदेशकार्याणां सहायक-प्रबन्धिकारूपेण सम्मिलितवती भविष्यति ।
जियाङ्ग मिन्क्सी (वामभागे) हाङ्गकाङ्ग-जॉकी-क्लबे सम्मिलितः भविष्यति । चित्रे 6 दिनाङ्के सामाजिकमाध्यमेषु तान ज़ियुआन् (दक्षिणे) इत्यनेन प्रकाशितं फोटो दृश्यते।चित्रं RTHK वेबसाइटतः
समाचारानुसारं हाङ्गकाङ्गजॉकीक्लबस्य निगमकार्याणां कार्यकारीनिदेशकः टैम ची-युआन् सामाजिकमाध्यमेषु प्रकाशितवान् यत् सः जियांग मिन्क्सी इत्यस्याः सम्मिलितस्य स्वागतं कृतवान् भविष्ये सा विभिन्नेषु कार्यक्षेत्रेषु भागं गृह्णीयात्, परियोजनानां श्रृङ्खलां कार्यान्वितुं च साहाय्यं करिष्यति,। covering social welfare, youth affairs and sports development , तथा च सर्वेषां वर्गानां भागिनानां सम्पर्कं कर्तुं कम्पनीयाः कार्यं अपि गृह्णाति।
तान ज़ियुआन् इत्यनेन उक्तं यत् सः अतीव प्रसन्नः अस्ति यत् जियांग् मिन्क्सी इत्यस्य समाजे योगदानं दातुं इच्छा जॉकी क्लबस्य दर्शनेन सह सङ्गता अस्ति सः मन्यते यत् जियांग् मिन्क्सी स्वप्रतिभां पूर्णतया प्रदर्शयितुं शक्नोति तथा च जॉकी क्लबे स्वस्य करियरस्य नूतनं अध्यायं आरभुं शक्नोति।
समाचारानुसारं पेरिस-ओलम्पिक-क्रीडायां जियाङ्ग-मिन्क्सी-इत्यनेन चॅम्पियनशिप-मञ्चे पदानि स्थापयित्वा एकसप्ताहस्य अनन्तरं सा पूर्णकालिक-फेन्सर्-रूपेण स्वस्य करियरस्य विदां घोषितवती जियाङ्ग मिन्क्सी चतुर्थे दिनाङ्के स्वस्य व्यक्तिगतसामाजिकमञ्चे घोषितवान् यत् तृतीयं ओलम्पिकक्रीडां सम्पन्नं कृत्वा सः विरामं स्वीकृत्य नूतनवृत्तिविकासस्य प्रतीक्षां कर्तुं निश्चयं कृतवान्।
स्रोतः |
प्रतिवेदन/प्रतिक्रिया